Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 027

BORI CE: 09-027-001

संजय उवाच
तस्मिन्प्रवृत्ते संग्रामे नरवाजिगजक्षये
शकुनिः सौबलो राजन्सहदेवं समभ्ययात्

MN DUTT: 06-124-001

संजय उवाच तस्मिन् प्रवृत्ते संग्रामे गजवाजिनरक्षये
शकुनिः सौबलो राजन् सहदेवं समभ्ययात्

M. N. Dutt: Sanjaya said During the course of that battle which was so destructive of men and horses and elephants, Subala's son Shakuni, O king, proceeded against Sahadeva.

BORI CE: 09-027-002

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान्
शरौघान्प्रेषयामास पतंगानिव शीघ्रगान्
उलूकश्च रणे भीमं विव्याध दशभिः शरैः

MN DUTT: 06-124-002

ततोऽस्यापततस्तूर्णं सहदेवः प्रतापवान्
शरौघान् प्रेषयामास पतङ्गानिव शीघ्रगान्
उलूकश्च रणे भीमं विव्याध दशभिः शरैः

M. N. Dutt: The valiant Sahadeva, as Shakuni rushed quickly towards him, discharged shower of quick-coursing arrows at that warrior like a swarm of insects. At that time Uluka also met Bhima and struck him with ten arrows.

BORI CE: 09-027-003

शकुनिस्तु महाराज भीमं विद्ध्वा त्रिभिः शरैः
सायकानां नवत्या वै सहदेवमवाकिरत्

MN DUTT: 06-124-003

शकुनिश्च महाराजं भीमं विद्ध्वा त्रिभिः शरैः
सायकानां नवत्या वै सहदेवमवाकिरत्

M. N. Dutt: O king, having struck Bhima with three arrows, Shakuni, meanwhile, covered Sahadeva with ninety.

BORI CE: 09-027-004

ते शूराः समरे राजन्समासाद्य परस्परम्
विव्यधुर्निशितैर्बाणैः कङ्कबर्हिणवाजितैः
स्वर्णपुङ्खैः शिलाधौतैरा कर्णात्प्रहितैः शरैः

MN DUTT: 06-124-004

ते शूराः समरे राजन् समासाद्य परस्परम्
विव्यधुनिशितैर्बाणैः कङ्कबर्हिणवाजितैः
स्वर्णपुजैः शिलाधौतेराकर्णप्रहितैः शरैः

M. N. Dutt: Indeed, O king, encountering one another in that battle, those heroes, struck one another with many Kanka and peacock feathered keen arrows winged with gold, whetted on stone and shot off the bow-string drawn to their ears.

BORI CE: 09-027-005

तेषां चापभुजोत्सृष्टा शरवृष्टिर्विशां पते
आच्छादयद्दिशः सर्वा धाराभिरिव तोयदः

MN DUTT: 06-124-005

तेषां चापभुजोत्सृष्टा शरवृष्टिविशाम्पते
आच्छादयद् दिशः सर्वा धारा इव पयोमुचः

M. N. Dutt: Those showers of arrows discharged from their bows and arms, O monarch, covered all the points of the horizon like a thick downpour of rain poured from the clouds.

BORI CE: 09-027-006

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत
चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ

MN DUTT: 06-124-006

ततः क्रुद्धो रणे भीमः सहदेवश्च भारत
चेरतुः कदनं संख्ये कुर्वन्तौ सुमहाबलौ

M. N. Dutt: Then Bhima, worked up with rage and the brave Sahadeva, both very powerful, moved about in that battle making a great onslaught.

BORI CE: 09-027-007

ताभ्यां शरशतैश्छन्नं तद्बलं तव भारत
अन्धकारमिवाकाशमभवत्तत्र तत्र ह

MN DUTT: 06-124-007

ताभ्यां शरशतैश्छन्नं तद् बलं तव भारत
सान्धकारमिवाकाशमभवत् तत्र तत्र ह

M. N. Dutt: That army, O Bharata, was shrouded with hundreds of arrows by those two warriors and the sky, on many parts of the field, was shrouded with darkness.

BORI CE: 09-027-008

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशां पते
तत्र तत्र कृतो मार्गो विकर्षद्भिर्हतान्बहून्

MN DUTT: 06-124-008

अश्वैर्विपरिधावद्भिः शरच्छन्नैर्विशाम्पते
तत्र तत्र वृतो मार्गो विकर्षद्भिर्हतान् बहून्

M. N. Dutt: The horses struck with arrows, dragging after them as they ran a large number of killed warriors the passage in the battle-field was entirely blocked up.

BORI CE: 09-027-009

निहतानां हयानां च सहैव हययोधिभिः
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष
संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव

MN DUTT: 06-124-009

निहतानां हयानां च सहैव हयसादिभिः
वर्मभिर्विनिकृत्तैश्च प्रासैश्छिन्नैश्च मारिष

M. N. Dutt: Covered with horses slain with their riders, with broken shields and lances and with swords and darts and spears all around the earth appeared to have been strewn with flowers.

Corresponding verse not found in BORI CE

MN DUTT: 06-124-010

ऋष्टिभिः शक्तिभिश्चैव सासिप्रासपरश्वधैः
संछन्ना पृथिवी जज्ञे कुसुमैः शबला इव

M. N. Dutt: The warriors, O king, meeting one another, moved about in battle exercised with wrath and killing one another.

BORI CE: 09-027-010

योधास्तत्र महाराज समासाद्य परस्परम्
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्

MN DUTT: 06-124-011

योधास्तत्र महाराज समासाद्य परस्परम्
व्यचरन्त रणे क्रुद्धा विनिघ्नन्तः परस्परम्

M. N. Dutt: Soon the field was covered with heads, beautiful as the filaments of the lotus, bedecked with ear-rings and having faces set with eyes upturned in wrath and lips bit in rage.

BORI CE: 09-027-011

उद्वृत्तनयनै रोषात्संदष्टौष्ठपुटैर्मुखैः
सकुण्डलैर्मही छन्ना पद्मकिञ्जल्कसंनिभैः

BORI CE: 09-027-012

भुजैश्छिन्नैर्महाराज नागराजकरोपमैः
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः

BORI CE: 09-027-013

कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि
क्रव्यादगणसंकीर्णा घोराभूत्पृथिवी विभो

MN DUTT: 06-124-012

उत्तनयनै रोषात् संदष्टौष्ठपुटैर्मुखैः
सकुण्डलैर्मही च्छन्ना पद्मकिञ्जल्कसंनिभैः
भुजैश्छिन्नैर्महाराज नागराजकरोपमैः
साङ्गदैः सतनुत्रैश्च सासिप्रासपरश्वधैः
कबन्धैरुत्थितैश्छिन्नैर्नृत्यद्भिश्चापरैर्युधि
क्रव्यादगणसंछन्ना घोराभूत् पृथिवी विभो

M. N. Dutt: Covered also, O king, with the arms of warriors resembling the trunks of huge elephants, that were bedecked with Angada and coated in leathern fences and that still held swords and lances and battle-axes and with headless bodies standing on their feet and bleeding and dancing on the field and abounding with various carnivorous animals, the earth, O king, appeared exceedingly terrific.

BORI CE: 09-027-014

अल्पावशिष्टे सैन्ये तु कौरवेयान्महाहवे
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्

MN DUTT: 06-124-013

अल्पावशिष्टे सैन्ये तु कौरवेयान् महाहवे
प्रहृष्टाः पाण्डवा भूत्वा निन्यिरे यमसादनम्

M. N. Dutt: After the Bharata army had bcen reduced to a small number, the Pandavas, filled with delight in that dreadful battle, began to slay the Kauravas.

BORI CE: 09-027-015

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्
स विह्वलो महाराज रथोपस्थ उपाविशत्

MN DUTT: 06-124-014

एतस्मिन्नन्तरे शूरः सौबलेयः प्रतापवान्
प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्

M. N. Dutt: Meanwhile the heroic and brave son of Subala forcibly struck Sahadeva in the head with a lance.

Corresponding verse not found in BORI CE

MN DUTT: 06-124-015

स विह्वलो महाराज रथोपस्थ उपाविशत्

M. N. Dutt: Greatly exercised, O king, for that blow, Sahadeva sat down on the terrace of his car.

BORI CE: 09-027-016

सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्
सर्वसैन्यानि संक्रुद्धो वारयामास भारत

MN DUTT: 06-124-016

सहदेवं तथा दृष्ट्वा भीमसेनः प्रतापवान्
सर्वसैन्यानि संक्रुद्धो वारयामास भारत

M. N. Dutt: Beholding Sahadeva in that condition the valiant Bhima, worked up with rage, O Bharata, obstructed the entire Kuru army.

BORI CE: 09-027-017

निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः
विनिर्भिद्याकरोच्चैव सिंहनादमरिंदम

MN DUTT: 06-124-017

निर्बिभेद च नाराचैः शतशोऽथ सहस्रशः
विनिर्भिद्याकरोचैव सिंहनादमरिंदमः

M. N. Dutt: With his cloth-yard shafts he struck hundreds and thousands of hostilo warriors and having struck them so, that chastiser of foes sent up a leonine roar.

BORI CE: 09-027-018

तेन शब्देन वित्रस्ताः सर्वे सहयवारणाः
प्राद्रवन्सहसा भीताः शकुनेश्च पदानुगाः

MN DUTT: 06-124-018

तेन शब्देन वित्रस्ता: सर्वे सहयवारणाः
प्राद्रवन् सहसा भीताः शकुनेश्च पदानुगाः

M. N. Dutt: Terrified at that roar, all the followers of Shakuni, with their horses and elephants immediately fled away in fear.

BORI CE: 09-027-019

प्रभग्नानथ तान्दृष्ट्वा राजा दुर्योधनोऽब्रवीत्
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः

MN DUTT: 06-124-019

प्रभग्नानथ तान् दृष्ट्वा राजा दुर्योधनोऽब्रवीत्
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः

M. N. Dutt: Seeing them routed, king Duryodhana said to them-"Stop, you immoral Kshatriyas! fight! What is the use of fight?

BORI CE: 09-027-020

इह कीर्तिं समाधाय प्रेत्य लोकान्समश्नुते
प्राणाञ्जहाति यो वीरो युधि पृष्ठमदर्शयन्

BORI CE: 09-027-021

एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्

MN DUTT: 06-124-020

इह कीर्ति समाधाय प्रेत्य लोकान् समश्नुते
प्राणाञ्जहाति यो धीरो युद्धे पृष्ठमदर्शयन्
एवमुक्तास्तु ते राज्ञा सौबलस्य पदानुगाः
पाण्डवानभ्यवर्तन्त मृत्युं कृत्वा निवर्तनम्

M. N. Dutt: That hero, who unretreatingly sacrifices his life in battle, achieves fame here and enjoyes blissful regions hereafter!"-Thus exhorted by the king, the followers of Subala's son once more proceeded against the Pandavas, determined upon ineeting with death.

BORI CE: 09-027-022

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः
क्षुब्धसागरसंकाशः क्षुभितः सर्वतोऽभवत्

MN DUTT: 06-124-021

द्रवद्भिस्तत्र राजेन्द्र कृतः शब्दोऽतिदारुणः
क्षुब्धसागरसंकाशा: क्षुभिताः सर्वतोऽभवन्

M. N. Dutt: O monarch, the noise made by those rushing warriors was terrible and resembled that of the agitated ocean. Thereat the field of battle was agitated all around.

BORI CE: 09-027-023

तांस्तदापततो दृष्ट्वा सौबलस्य पदानुगान्
प्रत्युद्ययुर्महाराज पाण्डवा विजये वृताः

MN DUTT: 06-124-022

तांस्तथा पुरतो दृष्ट्वा सौबलस्य पदानुगान्
प्रत्युद्ययुर्महाराज पाण्डवा विजयोद्यता:

M. N. Dutt: Beholding those followers of Subala's son thus proceeding to battle, the victorious Pandavas, O monarch rushed against them.

BORI CE: 09-027-024

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशां पते
शकुनिं दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव

MN DUTT: 06-124-023

प्रत्याश्वस्य च दुर्धर्षः सहदेवो विशाम्पते
शकुनि दशभिर्विद्ध्वा हयांश्चास्य त्रिभिः शरैः
धनुश्चिच्छेद च शरैः सौबलस्य हसन्निव

M. N. Dutt: Relieved a little, the invincible Sahadeva, O monarch, struck Shakuni with ten arrows and his horses with three. He, without the slightest exertion, then cut off the bow of Subala's son with a number of other arrows.

BORI CE: 09-027-025

अथान्यद्धनुरादाय शकुनिर्युद्धदुर्मदः
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः

MN DUTT: 06-124-024

अथान्यद् धनुरादाय शकुनिर्युद्धदुर्मदः
विव्याध नकुलं षष्ट्या भीमसेनं च सप्तभिः

M. N. Dutt: Invincible in battle, Shakuni, however, took up another bow and struck Nakula with sixty arrows and then Bhimasena with seven.

BORI CE: 09-027-026

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः
सहदेवं च सप्तत्या परीप्सन्पितरं रणे

MN DUTT: 06-124-025

उलूकोऽपि महाराज भीमं विव्याध सप्तभिः
सहदेवं च सप्तत्या परीप्सन् पितरं रणे

M. N. Dutt: Uluka also, O king, desirous of rescuing his father in that battle, struck Bhima with seven arrows and Sahadeva with seventy.

BORI CE: 09-027-027

तं भीमसेनः समरे विव्याध निशितैः शरैः
शकुनिं च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः

MN DUTT: 06-124-026

तं भीमसेनः समरे विव्याध नवभिः शरैः
शकुनि च चतुःषष्ट्या पार्श्वस्थांश्च त्रिभिस्त्रिभिः

M. N. Dutt: Bhimasena, in that battle, struck Uluka with many keen arrows and Shakuni with four and sixty and each of the other warriors who fought around them with three arrows.

BORI CE: 09-027-028

ते हन्यमाना भीमेन नाराचैस्तैलपायितैः
सहदेवं रणे क्रुद्धाश्छादयञ्शरवृष्टिभिः
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः

MN DUTT: 06-124-027

हन्यमाना भीमेन नाराचैस्तैलपायितैः
सहदेवं रणे क्रुद्धाश्छादयशरवृष्टिभिः
पर्वतं वारिधाराभिः सविद्युत इवाम्बुदाः

M. N. Dutt: Struck by Bhimasena with arrows steeped in oil, the Kauravas, exercised with rage in that battle, covered Sahadeva with showers of arrows like clouds accompanied with lightnings pursing rain on a mountain breast.

BORI CE: 09-027-029

ततोऽस्यापततः शूरः सहदेवः प्रतापवान्
उलूकस्य महाराज भल्लेनापाहरच्छिरः

MN DUTT: 06-124-028

ततोऽस्यापततः शूराः सहदेवः प्रतापवान्
उलूकस्य महाराज भल्लेनापाहरच्छिरः

M. N. Dutt: The heroic and brave Sahadeva then, O king, cut off, with a broad-headed arrow, the head of Uluka as the latter proceeded against him.

BORI CE: 09-027-030

स जगाम रथाद्भूमिं सहदेवेन पातितः
रुधिराप्लुतसर्वाङ्गो नन्दयन्पाण्डवान्युधि

MN DUTT: 06-124-029

स जगाम रथाद् भूमि सहदेवेन पातितः
रुधिराप्लुतसर्वाङ्गो नन्दयन् पाण्डवान् युधि

M. N. Dutt: Killed by Sahadeva, Uluka, cheering the Pandavas in that battle, dropped down on the earth from his car, covered with blood.

BORI CE: 09-027-031

पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्

MN DUTT: 06-124-030

पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत
साश्रुकण्ठो विनिःश्वस्य क्षत्तुर्वाक्यमनुस्मरन्

M. N. Dutt: Seeing his son slain, Shakuni, O Bharata, with voice suppressed in tears and sighing heavily, recollected the words of Vidura.

BORI CE: 09-027-032

चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः

MN DUTT: 06-124-031

चिन्तयित्वा मुहूर्तं स बाष्पपूर्णेक्षणः श्वसन्
सहदेवं समासाद्य त्रिभिर्विव्याध सायकैः

M. N. Dutt: Having thought for a moment with tearful eyes, Shakuni, breathing heavily, approached Sahadeva and struck him with three arrows.

BORI CE: 09-027-033

तानपास्य शरान्मुक्ताञ्शरसंघैः प्रतापवान्
सहदेवो महाराज धनुश्चिच्छेद संयुगे

MN DUTT: 06-124-032

तानपास्य शरान् मुक्ताशरसंधैः प्रतापवान्
सहदेवो महाराज धनुश्चिच्छेद संयुगे

M. N. Dutt: Counteracting those arrows shot by Subala's son with another downpour the brave Sahadeva, O king, sundered his antagonist's blow in that battle.

BORI CE: 09-027-034

छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा
प्रगृह्य विपुलं खड्गं सहदेवाय प्राहिणोत्

MN DUTT: 06-124-033

छिन्ने धनुषि राजेन्द्र शकुनिः सौबलस्तदा
प्रगृह्य विपुलं खड़ सहदेवाय प्राहिणोत्

M. N. Dutt: Seeing his bow sundered, O king, Shakuni, the son of Subala, took up a formidable scimitar and discharged it at Sahadeva.

BORI CE: 09-027-035

तमापतन्तं सहसा घोररूपं विशां पते
द्विधा चिच्छेद समरे सौबलस्य हसन्निव

MN DUTT: 06-124-034

तमापतन्तं सहसा घोररूपं विशाम्पते
द्विधा चिच्छेद समरे सौबलस्य हसन्निव

M. N. Dutt: The latter, however, O king, easily cut off in twain that terrible scimitar of Subala's son as it went towards him in that skirmish.

BORI CE: 09-027-036

असिं दृष्ट्वा द्विधा छिन्नं प्रगृह्य महतीं गदाम्
प्राहिणोत्सहदेवाय सा मोघा न्यपतद्भुवि

MN DUTT: 06-124-035

असिं दृष्ट्वा तथा च्छिन्नं प्रगृह्य महतीं गदाम्
प्राहिणोत् सहदेवाय सा मोघा न्यपतद् भुवि

M. N. Dutt: Beholding his sword cut in two parts Shakuni took up a dreadful mace and discharged it at Sahadeva. That mace also dropped down on the earth unsuccessful.

BORI CE: 09-027-037

ततः शक्तिं महाघोरां कालरात्रिमिवोद्यताम्
प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः

MN DUTT: 06-124-036

ततः शक्तिं महाघोरां कालरात्रीमिवोद्यताम्
प्रेषयामास संक्रुद्धः पाण्डवं प्रति सौबलः

M. N. Dutt: After this, Subala's son, worked up with rage threw at the son of Pandu a dreadful dart resembling an imminent death-night.

BORI CE: 09-027-038

तामापतन्तीं सहसा शरैः काञ्चनभूषणैः
त्रिधा चिच्छेद समरे सहदेवो हसन्निव

MN DUTT: 06-124-037

तामापतन्तीं सहसा शरैः कनकभूषणैः
त्रिधा चिच्छेद समरे सहदेवो हसन्निव

M. N. Dutt: With great facility Sahadeva, in that battle, cut off, with his golden arrows, that dart into three pieces as it went swiftly towards him.

BORI CE: 09-027-039

सा पपात त्रिधा छिन्ना भूमौ कनकभूषणा
शीर्यमाणा यथा दीप्ता गगनाद्वै शतह्रदा

MN DUTT: 06-124-038

सा पपात त्रिधा च्छिन्ना भूमौ कनकभूषणा
शीर्यमाणा यथा दीप्ता गगनाद् वै शतह्रदा

M. N. Dutt: Cut off into piece that golden dart fell down on the earth like a burning thunder-bolt from the sky sending forth many flashes.

BORI CE: 09-027-040

शक्तिं विनिहतां दृष्ट्वा सौबलं च भयार्दितम्
दुद्रुवुस्तावकाः सर्वे भये जाते ससौबलाः

MN DUTT: 06-124-039

शक्ति विनिहतां दृष्ट्वा सौबलं च भयार्दितम्
दुद्रुवुस्तावका: सर्वे भये जाते ससौबलाः

M. N. Dutt: Seeing that dart unsuccessful and Subala's so possessed by fear, all your soldiers fled away. Subala's son also joined them.

BORI CE: 09-027-041

अथोत्क्रुष्टं महद्ध्यासीत्पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन्

MN DUTT: 06-124-040

अथोत्क्रुष्टं महचासीत् पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रास्ततः सर्वे प्रायशो विमुखाभवन्

M. N. Dutt: The Pandavas then, anger for victory, sent up loud war-cries. As regards the Dhartarashtras, almost all of them fled away from the field.

BORI CE: 09-027-042

तान्वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्
शरैरनेकसाहस्रैर्वारयामास संयुगे

MN DUTT: 06-124-041

तान् वै विमनसो दृष्ट्वा माद्रीपुत्रः प्रतापवान्
शरैरनेकसाहस्रर्वारयामास संयुगे

M. N. Dutt: Seeing them so dispirited the brave son of Madri, with many thousand arrows, opposed them in that battle.

BORI CE: 09-027-043

ततो गान्धारकैर्गुप्तं पृष्ठैरश्वैर्जये धृतम्
आससाद रणे यान्तं सहदेवोऽथ सौबलम्

MN DUTT: 06-124-042

ततो गान्धारकैर्गुप्तं पुष्टैरश्वैर्जये धृतम्
आससाद रणे यान्तं सहदेवोऽथ सौबलम्

M. N. Dutt: Then Sahadeva attacked Subala's son as the latter, who was still sanguine of success, was flying away guarded by the picked cavalry of the Gandharas.

BORI CE: 09-027-044

स्वमंशमवशिष्टं स संस्मृत्य शकुनिं नृप
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्
अधिज्यं बलवत्कृत्वा व्याक्षिपन्सुमहद्धनुः

MN DUTT: 06-124-043

स्वमंशमवशिष्टं तं संस्मृत्य शकुनि नृप
रथेन काञ्चनाङ्गेन सहदेवः समभ्ययात्

M. N. Dutt: Recollecting, O king, that Shakuni, who had to be slain by him, was still alive, Sahadeva, on his car adorned with gold, pursued that warrior.

BORI CE: 09-027-045

स सौबलमभिद्रुत्य गृध्रपत्रैः शिलाशितैः
भृशमभ्यहनत्क्रुद्धस्तोत्त्रैरिव महाद्विपम्

BORI CE: 09-027-046

उवाच चैनं मेधावी निगृह्य स्मारयन्निव
क्षत्रधर्मे स्थितो भूत्वा युध्यस्व पुरुषो भव

BORI CE: 09-027-047

यत्तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले
फलमद्य प्रपद्यस्व कर्मणस्तस्य दुर्मते

BORI CE: 09-027-048

निहतास्ते दुरात्मानो येऽस्मानवहसन्पुरा
दुर्योधनः कुलाङ्गारः शिष्टस्त्वं तस्य मातुलः

MN DUTT: 06-124-044

अधिज्यं बलवत् कृत्वा व्याक्षिपन् सुमहद् धनुः
स सौबलमभिदुत्य गार्धपत्रैः शिलाशितैः
भृशमभ्यहनत् क्रुद्धस्तोत्रैरिव महाद्विपम्
उवाच चैनं मेधावी विगृह्य स्मारयन्निव

MN DUTT: 06-124-045

क्षत्रधर्मे स्थिरो भूत्वा युध्यस्व पुरुषो भव
यत् तदा हृष्यसे मूढ ग्लहन्नक्षैः सभातले
फलमद्य प्रपश्यस्व कर्मणस्तस्य दुर्मते
निहत्तास्ते दुरात्मानो येऽस्मानवहसन् पुरा

MN DUTT: 06-124-046

दुर्योधनः कुलाङ्गारः शिष्टस्त्वं चास्य मातुलः
अद्य ते निहनष्यामि क्षुरेणोन्मथितं शिरः

M. N. Dutt: Stringing his formidable bow and drawing it vehemently Sahadeva, in rage, pursued the son of Suvala and struck him with many arrows winged with vulturine feathers and whetted on stone, like a person striking a powerful elephant with pointed lances. The energetic Sahadeva, having assailed his foes thus, addressed him, recollecting (his past misdeeds), in these words:-"Observing the duties of a Kshatriya, fight with me and show yourself to be a man! You, O fool, rejoiced greatly in the midst of the assembly, while gambling with dice. Receive now, O wicked man, the fruit of the act. All those wicked men, that had ridiculed us then, have died. Only that vile wretch of his family viz., Duryodhana still and you his maternal uncle survive.

BORI CE: 09-027-049

अद्य ते विहनिष्यामि क्षुरेणोन्मथितं शिरः
वृक्षात्फलमिवोद्धृत्य लगुडेन प्रमाथिना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-027-050

एवमुक्त्वा महाराज सहदेवो महाबलः
संक्रुद्धो नरशार्दूलो वेगेनाभिजगाम ह

MN DUTT: 06-124-047

वृक्षात् फलमिवाविद्धं लगुडेन प्रमाथिना
एवमुक्त्वा महाराज सहदेवो महाबलः
संक्रुद्धो रणशार्दूलो वेगेनाभिजगाम तम्

M. N. Dutt: Today I shall kill you cutting off your head with a razor-headed arrow like a person plucking a fruit from a tree with a struck." Saying these words, O king, powerful Sahadeva, that foremost of men, filled with anger, rushed against Shakuni.

BORI CE: 09-027-051

अभिगम्य तु दुर्धर्षः सहदेवो युधां पतिः
विकृष्य बलवच्चापं क्रोधेन प्रहसन्निव

MN DUTT: 06-124-048

अभिगम्य सुदुर्धर्षः सहदेवो युधां पतिः
विकृष्य बलवच्चापं क्रोधेन प्रज्वलन्निव

M. N. Dutt: Approaching his enemy, the invincible Sahadeva, that best of warriors, forcibly drawing his bow and as if consuming his enemy with anger.

BORI CE: 09-027-052

शकुनिं दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः
छत्रं ध्वजं धनुश्चास्य छित्त्वा सिंह इवानदत्

MN DUTT: 06-124-049

शकुनि दशभिर्विद्ध्वा चतुर्भिश्चास्य वाजिनः
छत्रं ध्वजं धनुश्चास्य च्छित्त्वा सिंह इवानदत्

M. N. Dutt: Struck Shakuni with ten arrows and his horses with four. Then cutting off his umbrella and standard and bow, he roared like a lion.

BORI CE: 09-027-053

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः
ततो विद्धश्च बहुभिः सर्वमर्मसु सायकैः

MN DUTT: 06-124-050

छिन्नध्वजधनुश्छत्रः सहदेवेन सौबलः
कृतो विद्धश्च बहुभिः सर्वमर्मसु सायकैः

M. N. Dutt: His standard and bow and umbrella being thus cut off by Sahadeva, Subala's son was struck with many arrows in all his vital parts.

BORI CE: 09-027-054

ततो भूयो महाराज सहदेवः प्रतापवान्
शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम्

MN DUTT: 06-124-051

ततो भूयो महाराज सहदेवः प्रतापवान्
शकुनेः प्रेषयामास शरवृष्टिं दुरासदाम्

M. N. Dutt: Again, O king, the brave Sahadeva discharged at Shakuni an irresistible shower of arrows.

BORI CE: 09-027-055

ततस्तु क्रुद्धः सुबलस्य पुत्रो; माद्रीसुतं सहदेवं विमर्दे
प्रासेन जाम्बूनदभूषणेन; जिघांसुरेकोऽभिपपात शीघ्रम्

MN DUTT: 06-124-052

ततस्तु क्रुद्ध सुबलस्य पुत्रो माद्रीसुतं सहदेवं विमर्दे
प्रासेन जाम्बूनदभूषणेन जिघांसुरेकोऽभिपपात शीघ्रम्

M. N. Dutt: Filled with anger the son of Subala, then single-handed, rushed, impetuously against Sahadeva in that encounter, desirous of killing the latter with lance adorned with gold.

BORI CE: 09-027-056

माद्रीसुतस्तस्य समुद्यतं तं; प्रासं सुवृत्तौ च भुजौ रणाग्रे
भल्लैस्त्रिभिर्युगपत्संचकर्त; ननाद चोच्चैस्तरसाजिमध्ये

MN DUTT: 06-124-053

माद्रीसुतस्तस्य समुद्यतं तं प्रासं सुवृत्तौ च भुजौ रणाये
भल्लैस्त्रिभिर्युगपत् संचकर्त ननाद चोचैस्तरसाऽऽजिमध्ये

M. N. Dutt: However with three broad-headed arrows, the son of Madri cut off at the same time without losing a moment that uplifted lance as also the two plump arms of his enemy and then sent up a loud war-cry.

BORI CE: 09-027-057

तस्याशुकारी सुसमाहितेन; सुवर्णपुङ्खेन दृढायसेन
भल्लेन सर्वावरणातिगेन; शिरः शरीरात्प्रममाथ भूयः

MN DUTT: 06-124-054

तस्याशुकारी सुसमाहितेन सुवर्णपुढेन दृढायसेन
भल्लेन सर्वावरणातिगेन शिरः शरीरात् प्रममाथ भूयः

M. N. Dutt: The heroic and active Sahadeva then, with a broad-headed arrow made of hard iron, adorned with wings of gold, capable of cutting every arinour and shot with great force and care, cut off from his trunk his enemy's head.

BORI CE: 09-027-058

शरेण कार्तस्वरभूषितेन; दिवाकराभेन सुसंशितेन
हृतोत्तमाङ्गो युधि पाण्डवेन; पपात भूमौ सुबलस्य पुत्रः

MN DUTT: 06-124-055

शरेण कार्तस्वरभूषितेन दिवाकराभेण सुसंहितेन
हृतोत्तमाङ्गो युधि पाण्डवेन पपात भूमौ सुबलस्य पुत्रः

M. N. Dutt: Deprived of head by the son of Pandu with that gold-decked and sharp arrow, effulgent like the Sun, Subala's son dropped down on the earth in that battle.

BORI CE: 09-027-059

स तच्छिरो वेगवता शरेण; सुवर्णपुङ्खेन शिलाशितेन
प्रावेरयत्कुपितः पाण्डुपुत्रो; यत्तत्कुरूणामनयस्य मूलम्

MN DUTT: 06-124-056

स तच्छिरो वेगवता शरेण सुवर्णपुड्वेन शिराशितेन
प्रावेरयत् कुपित पाण्डुपुत्रो यत्तत् कुरूणामनयस्य मूलम्

M. N. Dutt: Indeed, the son of Pandu, worked up with rage, struck off that head which was the root of the evil policy of the Kurus, with that powerful arrow winged with gold and whetted on stone.

BORI CE: 09-027-060

हृतोत्तमाङ्गं शकुनिं समीक्ष्य; भूमौ शयानं रुधिरार्द्रगात्रम्
योधास्त्वदीया भयनष्टसत्त्वा; दिशः प्रजग्मुः प्रगृहीतशस्त्राः

MN DUTT: 06-124-057

भुजौ सुवृत्तौ प्रचकर्त वीरः पश्चात् कबन्धं रुधिरावसिक्तम्
विस्पन्दमानं निपपात घोरं रथोत्तमात् पार्थिव पार्थिवस्य
हृतोत्तमाकं शकुनि समीक्ष्य भूमौ शयानं रुधिराईगात्रमा योधास्त्वदीया भयनष्टसत्त्वा दिशः प्रजग्मुः प्रगृहीतशस्त्राः

M. N. Dutt: Beholding Shakuni lying headless on the ground and all his limbs bathed in blood your warriors, insert with fear, fled away on all sides with weapons in their hands.

BORI CE: 09-027-061

विप्रद्रुताः शुष्कमुखा विसंज्ञा; गाण्डीवघोषेण समाहताश्च
भयार्दिता भग्नरथाश्वनागाः; पदातयश्चैव सधार्तराष्ट्राः

MN DUTT: 06-124-058

प्रविदुताः शुष्कमुखा विसंज्ञा गाण्डीवघोषेण समाहताश्चा भयार्दिता भग्नरथाश्वनागाः पदातयश्चैव सधार्तराष्ट्राः

M. N. Dutt: At that time your sons, with cars, elephants, horse and foot, entirely routed, heard the twang of Gandiva and fled away with dried faces, possessed by fear and senseless.

BORI CE: 09-027-062

ततो रथाच्छकुनिं पातयित्वा; मुदान्विता भारत पाण्डवेयाः
शङ्खान्प्रदध्मुः समरे प्रहृष्टाः; सकेशवाः सैनिकान्हर्षयन्तः

MN DUTT: 06-124-059

ततो रथाच्छुकुनिं पातयित्वा मुदान्विता भारत पाण्डवेयाः
शङ्खान् प्रदध्मुः समरेऽतिहष्टाः सकेशवाः सैनिकान् हर्षयन्तः

M. N. Dutt: Having thrown down Shakuni from his car, the Pandavas, were filled with joy. Rejoicing with Keshava amongst them, they blew their conchs in that battle, cheering up their troops.

BORI CE: 09-027-063

तं चापि सर्वे प्रतिपूजयन्तो; हृष्टा ब्रुवाणाः सहदेवमाजौ
दिष्ट्या हतो नैकृतिको दुरात्मा; सहात्मजो वीर रणे त्वयेति

MN DUTT: 06-124-060

तं चापि सर्वे प्रतिपूजयन्तो दृष्ट्वा ब्रुवाणाः सहदेवमाजौ
दिष्ट्या हतो नैकृतिको महात्मा सहात्मजो वीर रणे त्वयेति

M. N. Dutt: All of them, gladly worshipped Sahadeva and said-"By good luck, O hero, the wicked Shakuni, that one of evil policy, has, with his son, been killed by you."

Home | About | Back to Book 09 Contents | ← Chapter 26 | Chapter 28 →