Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 026

BORI CE: 09-026-001

संजय उवाच
दुर्योधनो महाराज सुदर्शश्चापि ते सुतः
हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ

MN DUTT: 06-123-001

संजय उवाच दुर्योधनो महाराज सुदर्शश्चापि ते सुतः
हतशेषौ तदा संख्ये वाजिमध्ये व्यवस्थितौ

M. N. Dutt: Sanjaya said Duryodhana, O king and your Sudarsha, the only two of your children who were not killed, were at that time in the midst of the Kauravas cavalry.

BORI CE: 09-026-002

ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम्

BORI CE: 09-026-003

शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः
गृहीत्वा संजयं चासौ निवृत्तः शिनिपुंगवः

MN DUTT: 06-123-002

ततो दुर्योधनं दृष्ट्वा वाजिमध्ये व्यवस्थितम्
उवाच देवकीपुत्रः कुन्तीपुत्रं धनंजयम्
शत्रवो हतभूयिष्ठा ज्ञातयः परिपालिताः
गृहीत्वा संजयं चासौ निवृत्तः शिनिपुङ्गवः

M. N. Dutt: Seeing Duryodhana in the midst of the cavalry, Krishna said to Dhananjaya, the son of Kunti:-"A large number of our enemies, relations that had received our protection, have been killed. There that best of Shini's race is returning, having taken Sanjaya captive.

BORI CE: 09-026-004

परिश्रान्तश्च नकुलः सहदेवश्च भारत
योधयित्वा रणे पापान्धार्तराष्ट्रपदानुगान्

MN DUTT: 06-123-003

परिश्रान्तश्च नकुलः सहदेवश्च भारत
योधयित्वा रणे पापान् धार्तराष्ट्रान् सहानुगान्

M. N. Dutt: Both Nakula and Sahadeva, O Bharata, are worn out having fought with the wretched। Dhartarashtras and their followers.

BORI CE: 09-026-005

सुयोधनमभित्यज्य त्रय एते व्यवस्थिताः
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः

MN DUTT: 06-123-004

दुर्योधनमभित्यज्य त्रय एते व्यवस्थिताः
कृपश्च कृतवर्मा च द्रौणिश्चैव महारथः

M. N. Dutt: Those there, viz., Kripa and Kritavarman and the great car-warrior Ashvatthaman, have left Duryodhana's side and taken up their positions elsewhere.

BORI CE: 09-026-006

असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः

MN DUTT: 06-123-005

असौ तिष्ठति पाञ्चाल्यः श्रिया परमया युतः
दुर्योधनबलं हत्वा सह सर्वैः प्रभद्रकैः

M. N. Dutt: Having killed Duryodhana's soldiers, the beautiful Panchala prince is waiting there in the midst of the Prabhadrakas.

BORI CE: 09-026-007

असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः

MN DUTT: 06-123-006

असौ दुर्योधनः पार्थ वाजिमध्ये व्यवस्थितः
छत्रेण ध्रियमाणेन प्रेक्षमाणो मुहुर्मुहुः

M. N. Dutt: There, O Partha, Duryodhana is in the midst of his cavalry, with the umbrella held over his head and looking all around.

BORI CE: 09-026-008

प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि

MN DUTT: 06-123-007

प्रतिव्यूह्य बलं सर्वं रणमध्ये व्यवस्थितः
एनं हत्वा शितैर्बाणैः कृतकृत्यो भविष्यसि

M. N. Dutt: Having re-arranged the remnant of his army, he waits in the midst of his forces. Killing this one with your keen arrows you may achieve all your objects.

BORI CE: 09-026-009

गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम
यावन्न विद्रवन्त्येते तावज्जहि सुयोधनम्

MN DUTT: 06-123-008

गजानीकं हतं दृष्ट्वा त्वां च प्राप्तमरिंदम
यावन्न विद्रवन्त्यते तावञ्जहि सुयोधनम्

M. N. Dutt: As long as these troops do not fly away seeing you in their midst and witnessing also the destruction of their elephant force, do you, O chastiser of foes, try to kill Duryodhana.

BORI CE: 09-026-010

यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति
परिश्रान्तबलस्तात नैष मुच्येत किल्बिषी

MN DUTT: 06-123-009

यातु कश्चित्तु पाञ्चाल्यं क्षिप्रमागम्यतामिति
परिश्रान्तबलस्तात नैष मुच्येत किल्विषी

M. N. Dutt: Let somebody go to the Panchala prince and ask him to come here. The Kaurava troops are all exhausted. O sire, the sinful Duryodhana will never succeed in escaping.

BORI CE: 09-026-011

तव हत्वा बलं सर्वं संग्रामे धृतराष्ट्रजः
जितान्पाण्डुसुतान्मत्वा रूपं धारयते महत्

MN DUTT: 06-123-010

हत्वा तव बलं सर्वं संग्रामे धृतराष्ट्रजः
जितान् पाण्डुसुतान् मत्वा रूपं धारयते महत्

M. N. Dutt: Having killed a large number your soldiers in battle the son of Dhritarashtra looks highly delighted as if he believes that the Pandavas have been defeated.

BORI CE: 09-026-012

निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः
ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः

BORI CE: 09-026-013

एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत्
धृतराष्ट्रसुताः सर्वे हता भीमेन मानद
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः

MN DUTT: 06-123-011

निहतं स्वबलं दृष्ट्वा पीडितं चापि पाण्डवैः
ध्रुवमेष्यति संग्रामे वधायैवात्मनो नृपः
एवमुक्तः फल्गुनस्तु कृष्णं वचनमब्रवीत
धृतराष्ट्रसुताः सर्वे हता भीमेन माधव
यावेतावास्थितौ कृष्ण तावद्य न भविष्यतः

M. N. Dutt: Seeing his own soldiers assailed and killed by the Pandavas, the Kuru king will certainly come to battle for his own destruction.”—Thus addressed by Krishna, Phalguna said to him:"almost all the sons of Dhritarashtra, O giver of honours, have been killed by. Bhirna. Only these two still survive; they however, O Krishna, shall also be killed today.

BORI CE: 09-026-014

हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः
मद्रराजो हतः शल्यो हतः कृष्ण जयद्रथः

MN DUTT: 06-123-012

हतो भीष्मो हतो द्रोणः कर्णो वैकर्तनो हतः
मद्रराजो हत: शल्यो हतः कृष्ण जयद्रथः

M. N. Dutt: Bhishma has been killed, Drona has been killed, Karna has been killed, Shalya, the king of the Madras, has been killed and Jayadratha also, O Krishna, has been killed.

BORI CE: 09-026-015

हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च
रथानां तु शते शिष्टे द्वे एव तु जनार्दन
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः

MN DUTT: 06-123-013

हयाः पञ्चशताः शिष्टाः शकुनेः सौबलस्य च
रथानां तु जनार्दन
दन्तिनां च शतं साग्रं त्रिसाहस्राः पदातयः

M. N. Dutt: Only five hundred cavalry constitute the army of Shakuni the son of Subala. Only two hundred still remain, of cars, O Janarddana. Of elephants the only remnant is a hundred and of foot only three thousand.

BORI CE: 09-026-016

अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः

MN DUTT: 06-123-014

अश्वत्थामा कृपश्चैव त्रिगर्ताधिपतिस्तथा
उलूकः शकुनिश्चैव कृतवर्मा च सात्वतः

M. N. Dutt: There remain also Ashvatthaman and Kripa and the king of the Trigartas and Uluka and Shakuni and Kritavarman of the Satwata race.

BORI CE: 09-026-017

एतद्बलमभूच्छेषं धार्तराष्ट्रस्य माधव
मोक्षो न नूनं कालाद्धि विद्यते भुवि कस्यचित्

MN DUTT: 06-123-015

एतद् बलमभूच्छेष धार्तराष्ट्रस्य माधव
मोक्षो न नूनं कालात् तु विद्युते भुवि कस्यचित्

M. N. Dutt: These, O Madhava, are the remnant of Duryodhana's army. Truly no body will escape from death.

BORI CE: 09-026-018

तथा विनिहते सैन्ये पश्य दुर्योधनं स्थितम्
अद्याह्ना हि महाराजो हतामित्रो भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-123-016

शते शिष्टे द्वे एव तु अद्याह्ना हि महाराजो हतामित्रो भविष्यति
न हि मे मोक्ष्यते कश्चित् परेषामिह चिन्तये

M. N. Dutt: Although such a great slaughter has taken place. Duryodhana is still alive. Today king Yudhishthira, however, will be shorn of all his foes. None of my enemies will escape me, today.

BORI CE: 09-026-019

न हि मे मोक्ष्यते कश्चित्परेषामिति चिन्तये
ये त्वद्य समरं कृष्ण न हास्यन्ति रणोत्कटाः
तान्वै सर्वान्हनिष्यामि यद्यपि स्युरमानुषाः

MN DUTT: 06-123-017

त्वद्य समरं कृष्ण न हास्यन्ति मदोत्कटाः
तान् वै सर्वान् हनिष्यामि यद्यपि स्युर्न मानुषाः

M. N. Dutt: Even if they be superhuman beings, O Krishna! I shall yet kill all those warriors today if only they do not fly away from the battlefield.

BORI CE: 09-026-020

अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञः प्रजागरम्
अपनेष्यामि गान्धारं पातयित्वा शितैः शरैः

MN DUTT: 06-123-018

अद्य युद्धे सुसंक्रुद्धो दीर्घं राज्ञा प्रमागरम्
अपनेष्यामि गान्धारं घातयित्वा शितैः शरैः

M. N. Dutt: Worked up with wrath in today's battle, I shall, by killing the prince of Gandhara with my keen arrows, remove that sleeplessness which the king has suffered from for a long time.

BORI CE: 09-026-021

निकृत्या वै दुराचारो यानि रत्नानि सौबलः
सभायामहरद्द्यूते पुनस्तान्याहराम्यहम्

MN DUTT: 06-123-019

निकृत्या वै दुराचारो यानि रत्नानि सौबलः
सभायामहरद् द्यूते पुनस्तान्याहराम्यहम्

M. N. Dutt: I shall regain all those valuable properties which Subala's wicked son won from us at the gambling match.

BORI CE: 09-026-022

अद्य ता अपि वेत्स्यन्ति सर्वा नागपुरस्त्रियः
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान्युधि

MN DUTT: 06-123-020

अद्य ता अपि रोत्स्यन्ति सर्वा नागपुरे स्त्रियः
श्रुत्वा पतींश्च पुत्रांश्च पाण्डवैर्निहतान् युधि

M. N. Dutt: Hearing of the destruction of their husbands and sons at the hands of the Pandavas in battle, all the ladies of Hastinapur will cry.

BORI CE: 09-026-023

समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति
अद्य दुर्योधनो दीप्तां श्रियं प्राणांश्च त्यक्ष्यति

MN DUTT: 06-123-021

समाप्तमद्य वै कर्म सर्वं कृष्ण भविष्यति

M. N. Dutt: Today, O Krishna, our task will be finished. Today Duryodhana shall be divorced from his prosperity and life.

BORI CE: 09-026-024

नापयाति भयात्कृष्ण संग्रामाद्यदि चेन्मम
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्

MN DUTT: 06-123-022

नापयाति भयात् कृष्णं संग्रामाद् यदि चेन्मम
निहतं विद्धि वार्ष्णेय धार्तराष्ट्रं सुबालिशम्

M. N. Dutt: take the foolish of Dhritarashtra as dead, O Vrishni hero, if, O Krishna, he does not today fly away from the battle,

BORI CE: 09-026-025

मम ह्येतदशक्तं वै वाजिवृन्दमरिंदम
सोढुं ज्यातलनिर्घोषं याहि यावन्निहन्म्यहम्

MN DUTT: 06-123-023

मम ह्येतदशक्तं वै वाजिवृन्दमरिन्दम
सोढुं ज्यातलनिर्घोषं याहि यावनिहन्म्यहम्

M. N. Dutt: You may son Those horses cannot bear the twang of my bow and the slaps of my palms. Proceed there, OKrishna, for I will kill them.

BORI CE: 09-026-026

एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना
अचोदयद्धयान्राजन्दुर्योधनबलं प्रति

MN DUTT: 06-123-024

एवमुक्तस्तु दाशार्हः पाण्डवेन यशस्विना
अचोदयद्धयान् राजन् दुर्योधनबलं प्रति

M. N. Dutt: Thus accosted by Pandu's son of great mental strength, the Dasarha heroe urged his horses, O king, towards Duryodhana's detachment.

BORI CE: 09-026-027

तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष
प्रययुः सिंहनादेन दुर्योधनजिघांसया

MN DUTT: 06-123-025

तदनीकमभिप्रेक्ष्य त्रयः सज्जा महारथाः
भीमसेनोऽर्जुनश्चैव सहदेवश्च मारिष
प्रययुः सिंहनादेन दुर्योधनजिघांसया

M. N. Dutt: Beholding that force, three great carwarriors prepared themselves for striking it, for Bhimasena and Arjuna and Sahadeva, O sire, in a body, proceeded against it with loud leonine roars in order to kill Duryodhana.

BORI CE: 09-026-028

तान्प्रेक्ष्य सहितान्सर्वाञ्जवेनोद्यतकार्मुकान्
सौबलोऽभ्यद्रवद्युद्धे पाण्डवानाततायिनः

MN DUTT: 06-123-026

तान् प्रेक्ष्य सहितान् सर्वाञ्जवेनोद्यतकार्मुकान्
सौबलोऽभ्यद्रवद् युद्धे पाण्डवानाततायिनः

M. N. Dutt: Beholding those three warriors rushing quickly together with uplifted bows, Subala's son proceeded against the Pandavas.

BORI CE: 09-026-029

सुदर्शनस्तव सुतो भीमसेनं समभ्ययात्
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्

MN DUTT: 06-123-027

सुदर्शनस्तव सुतो भीमसेनं समभ्ययात्
सुशर्मा शकुनिश्चैव युयुधाते किरीटिना
सहदेवं तव सुतो हयपृष्ठगतोऽभ्ययात्

M. N. Dutt: Your son Sudarshana rushed against Bhimasena. Susharman and Shakuni met with Kiritin. Your son Duryodhana on horse back proceeded against Sahadeva.

BORI CE: 09-026-030

ततो ह्ययत्नतः क्षिप्रं तव पुत्रो जनाधिप
प्रासेन सहदेवस्य शिरसि प्राहरद्भृशम्

MN DUTT: 06-123-028

ततो हि यत्नतः क्षिप्रं तव पुत्रो जनाधिप
प्रासेन सहदेवस्य शिरसि प्राहरद् भृशम्

M. N. Dutt: Then your son, O king, with great speed and care, forcibly struck Sahadeva's head with a lance.

BORI CE: 09-026-031

सोपाविशद्रथोपस्थे तव पुत्रेण ताडितः
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्

MN DUTT: 06-123-029

सोपाविशद् रथोपस्थे तव पुत्रेण ताडितः
रुधिराप्लुतसर्वाङ्ग आशीविष इव श्वसन्

M. N. Dutt: Thus struck by your son, Sahadeva sat down on his car, all his limbs being covered with blood and himself breathing like a snake.

BORI CE: 09-026-032

प्रतिलभ्य ततः संज्ञां सहदेवो विशां पते
दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत्

MN DUTT: 06-123-030

प्रतिलभ्य ततः संज्ञा सहदेवो विशाम्पते
दुर्योधनं शरैस्तीक्ष्णैः संक्रुद्धः समवाकिरत्

M. N. Dutt: Reigning his consciousness then, O king, Sahadeva, in anger, covered Duryodhana with keen shafts.

BORI CE: 09-026-033

पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह

MN DUTT: 06-123-031

पार्थोऽपि युधि विक्रम्य कुन्तीपुत्रो धनंजयः
शूराणामश्वपृष्ठेभ्यः शिरांसि निचकर्त ह

M. N. Dutt: Kunti's son Dhananjaya, otherwise called Partha, displaying his prowess, sundered the heads of many brave warriors on horse back.

BORI CE: 09-026-034

तदनीकं तदा पार्थो व्यधमद्बहुभिः शरैः
पातयित्वा हयान्सर्वांस्त्रिगर्तानां रथान्ययौ

MN DUTT: 06-123-032

तदनीकं तदा पार्थो व्यधमद् बहुभिः शरैः
पातयित्वा हयान् सर्वास्त्रिगर्तानां रथान् ययौ

M. N. Dutt: Indeed, Partha, with many arrows, destroyed that (cavalry). Having. killed all the horses, he then proceeded against the cars of the Trigartas.

BORI CE: 09-026-035

ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्

MN DUTT: 06-123-033

ततस्ते सहिता भूत्वा त्रिगर्तानां महारथाः
अर्जुनं वासुदेवं च शरवर्षैरवाकिरन्

M. N. Dutt: Thereat the great car warriors of the Trigartas, in a body, covered Arjuna and Vasudeva with showers of arrows.

BORI CE: 09-026-036

सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः

MN DUTT: 06-123-034

सत्यकर्माणमाक्षिप्य क्षुरप्रेण महायशाः
ततोऽस्य स्यन्दनस्येषां चिच्छिदे पाण्डुनन्दनः

M. N. Dutt: Assailing Satyakarman with a razor-headed arrow, the illustrious son of Pandu, sundered his antagonist's car-shafts.

BORI CE: 09-026-037

शिलाशितेन च विभो क्षुरप्रेण महायशाः
शिरश्चिच्छेद प्रहसंस्तप्तकुण्डलभूषणम्

MN DUTT: 06-123-035

शिलाशितेन च विभो क्षुरप्रेण महायशाः
शिरश्चिच्छेद सहसा तप्तकुण्डलभूषणम्

M. N. Dutt: With another razor-headed arrow, O lord whetted on stone, that illustrious hero, smiling cut off his antagonist's head crown adorned with a golden.

BORI CE: 09-026-038

सत्येषुमथ चादत्त योधानां मिषतां ततः
यथा सिंहो वने राजन्मृगं परिबुभुक्षितः

MN DUTT: 06-123-036

सत्येषुमध चादत्त योधानां मिषतां ततः
यथा सिंहो वने राजन् मृगं परिबुभुक्षितः

M. N. Dutt: He next attacked Satyeshu before all the warriors, like hungry lion, O king, in the forest, attacking a deer.

BORI CE: 09-026-039

तं निहत्य ततः पार्थः सुशर्माणं त्रिभिः शरैः
विद्ध्वा तानहनत्सर्वान्रथान्रुक्मविभूषितान्

MN DUTT: 06-123-037

तं निहत्य ततः पार्थः सुशर्माण: त्रिभिः शरैः
विद्ध्वा तानहनत् सर्वान् रथान् रुक्मविभूषितान्

M. N. Dutt: Having killed him, Partha struck Susharman with three arrows and then killed all those carwarriors bedecked with golden ornaments.

BORI CE: 09-026-040

ततस्तु प्रत्वरन्पार्थो दीर्घकालं सुसंभृतम्
मुञ्चन्क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति

MN DUTT: 06-123-038

ततः प्रायात् त्वरन् पार्थो दीर्घकालं सुसंवृतम्
मुञ्चन् क्रोधविषं तीक्ष्णं प्रस्थलाधिपतिं प्रति

M. N. Dutt: He then proceeded with great force against Susharman the king of Prasthala, displaying his anger cherished for many long years.

BORI CE: 09-026-041

तमर्जुनः पृषत्कानां शतेन भरतर्षभ
पूरयित्वा ततो वाहान्न्यहनत्तस्य धन्विनः

MN DUTT: 06-123-039

तमर्जुनः पृषत्कानां शतेन भरतर्षभ
पूरयित्वा ततो वाहान् प्राहरत् तस्य धन्विनः

M. N. Dutt: Covering him, first, O foremost of Bharata's race, with a hundred arrows Arjuna then killed all the horses of that bowman,

BORI CE: 09-026-042

ततः शरं समादाय यमदण्डोपमं शितम्
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव

MN DUTT: 06-123-040

ततः शरं समादाय यमदण्डोपमं तदा
सुशर्माणं समुद्दिश्य चिक्षेपाशु हसन्निव

M. N. Dutt: Fixing then a strong arrow that resembled the rod of Yama, Partha, smiling, quickly shot it at Susharman, aiming it at him.

BORI CE: 09-026-043

स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना
सुशर्माणं समासाद्य बिभेद हृदयं रणे

MN DUTT: 06-123-041

स शरः प्रेषितस्तेन क्रोधदीप्तेन धन्विना
सुशर्माण समासाद्य बिभेद हृदयं रणे

M. N. Dutt: Shot by that bowman chaffing with wrath, that arrow reaching Susharman, passed through his heart in that battle.

BORI CE: 09-026-044

स गतासुर्महाराज पपात धरणीतले
नन्दयन्पाण्डवान्सर्वान्व्यथयंश्चापि तावकान्

MN DUTT: 06-123-042

स गतासुमहाराज पपात धरणीतले
नन्दयन् पाण्डवान् सर्वान् व्यथयंश्चापि तावकान्

M. N. Dutt: O king, Susharman fell down dead on the earth, gladdening all the Pandavas and distressing all your warriors.

BORI CE: 09-026-045

सुशर्माणं रणे हत्वा पुत्रानस्य महारथान्
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत्क्षयम्

MN DUTT: 06-123-043

शुशर्माणं रणे हत्वा पुत्रानस्य महारथान्
सप्त चाष्टौ च त्रिंशच्च सायकैरनयत् क्षमम्

M. N. Dutt: Having killed Susharman in that battle, Partha then, with his arrow, killed the five and thirty sons of that king, all of whom were great car-warriors.

BORI CE: 09-026-046

ततोऽस्य निशितैर्बाणैः सर्वान्हत्वा पदानुगान्
अभ्यगाद्भारतीं सेनां हतशेषां महारथः

MN DUTT: 06-123-044

ततोऽस्य निशितैर्बाणैः सर्वान् हत्वा पदानुगान्
अभ्यगाद् भारती सेनां हतशेषां महारथः

M. N. Dutt: Killing next all the followers, of Susharman with his keen arrows, the great car-warrior Arjuna proceeded against the remnant of the Bharata army.

BORI CE: 09-026-047

भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव

MN DUTT: 06-123-045

भीमस्तु समरे क्रुद्धः पुत्रं तव जनाधिप
सुदर्शनमदृश्यं तं शरैश्चक्रे हसन्निव

M. N. Dutt: In that battle, filled with rage, O king, Bhima covered Sudarshana with his arrows.

BORI CE: 09-026-048

ततोऽस्य प्रहसन्क्रुद्धः शिरः कायादपाहरत्
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद्भुवि

MN DUTT: 06-123-046

ततोऽस्य प्रहसन् क्रुद्धः शिरः कायादपाहरत्
क्षुरप्रेण सुतीक्ष्णेन स हतः प्रापतद् भुवि

M. N. Dutt: Filled with rage, the son of Pandu, smiling, cut off his antagonist's head with a sharp razorheaded arrow. The prince fell down dead on the earth.

BORI CE: 09-026-049

तस्मिंस्तु निहते वीरे ततस्तस्य पदानुगाः
परिवव्रू रणे भीमं किरन्तो विशिखाञ्शितान्

MN DUTT: 06-123-047

तस्मिंस्तु निहते वीर ततस्तस्य पदानुगाः
परिववू रणे भीमं किरन्तो विविधाशरान्

M. N. Dutt: Upon the fall of that (Kuru) hero, his followers encircled Bhima in that battle, making a downpour of whetted arrows.

BORI CE: 09-026-050

ततस्तु निशितैर्बाणैस्तदनीकं वृकोदरः
इन्द्राशनिसमस्पर्शैः समन्तात्पर्यवाकिरत्
ततः क्षणेन तद्भीमो न्यहनद्भरतर्षभ

MN DUTT: 06-123-048

ततस्तु निशितैर्बाणैस्तवानीकं वृकोदरः
इन्द्राशनिसमस्पर्शः : समन्तात् पर्यवाकिरत्
ततः क्षणेन तद् भीमो न्यहनद् भरतर्षभ

M. N. Dutt: With keen arrows Vrikodara, however, whose touch resembled that of Indra's thunder, enshrouded the army around him. Within a very short time, Bhima killed them all, O foremost of Bharata's race.

BORI CE: 09-026-051

तेषु तूत्साद्यमानेषु सेनाध्यक्षा महाबलाः
भीमसेनं समासाद्य ततोऽयुध्यन्त भारत
तांस्तु सर्वाञ्शरैर्घोरैरवाकिरत पाण्डवः

MN DUTT: 06-123-049

तेषु तूत्साद्यमानेषु सेनाध्यक्षा महारथाः
भीमसेनं समासाद्य ततोऽयुद्ध्यन्त भारत

M. N. Dutt: Whilst they were being thus slain, many powerful Kaurava warriors, O Bharata, approached Bhima and began to fight with him.

Corresponding verse not found in BORI CE

MN DUTT: 06-123-050

स तान् सर्वाशरैघोरैरवाकिरत पाण्डवः
तथैव तावका राजन् पाण्डवेयान् महारथान्

M. N. Dutt: The son of Pandu, O king, enshrouded all of them with his arrows. In the same way your warriors, O king, covered the great carwarriors of the Pandavas with arrows from all sides.

BORI CE: 09-026-052

तथैव तावका राजन्पाण्डवेयान्महारथान्
शरवर्षेण महता समन्तात्पर्यवारयन्

MN DUTT: 06-123-050

स तान् सर्वाशरैघोरैरवाकिरत पाण्डवः
तथैव तावका राजन् पाण्डवेयान् महारथान्

MN DUTT: 06-123-051

शरवर्षेण महता समन्तात् पर्यवारयन्
व्याकुलं तदभूत् सर्वं पाण्डवानां परैः सह

M. N. Dutt: The son of Pandu, O king, enshrouded all of them with his arrows. In the same way your warriors, O king, covered the great carwarriors of the Pandavas with arrows from all sides. All the warriors then, of both sides thus fighting with one another, became exceedingly agitated.

BORI CE: 09-026-053

व्याकुलं तदभूत्सर्वं पाण्डवानां परैः सह
तावकानां च समरे पाण्डवेयैर्युयुत्सताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-026-054

तत्र योधास्तदा पेतुः परस्परसमाहताः
उभयोः सेनयो राजन्संशोचन्तः स्म बान्धवान्

MN DUTT: 06-123-052

तावकानां च समरे पाण्डवेयैर्युयुत्सताम्
तत्र योधास्तदा पेतुः परस्परसमाहताः
उभयोः सेनयो राजन् संशोचन्तः स्म बान्धवान्

M. N. Dutt: Struck by one another, the warriors of both armies, O king, began to drop down, lamenting for their (deceased) relatives.

Home | About | Back to Book 09 Contents | ← Chapter 25 | Chapter 27 →