Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 025

BORI CE: 09-025-001

संजय उवाच
गजानीके हते तस्मिन्पाण्डुपुत्रेण भारत
वध्यमाने बले चैव भीमसेनेन संयुगे

BORI CE: 09-025-002

चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम्
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम्

BORI CE: 09-025-003

समेत्य समरे राजन्हतशेषाः सुतास्तव
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव
सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्

MN DUTT: 06-122-001

संजय उवाच गजानीके हते तस्मिन् पाण्डुपुत्रेण भारत
वध्यमाने बले चैव भीमसेनेन संयुगे
चरन्तं च तथा दृष्ट्वा भीमसेनमरिंदमम्
दण्डहस्तं यथा क्रुद्धमन्तकं प्राणहारिणम्
समेत्य समरे राजन् हतशेषाः सुतास्तव
अदृश्यमाने कौरव्ये पुत्रे दुर्योधने तव

MN DUTT: 06-122-002

सोदर्याः सहिता भूत्वा भीमसेनमुपाद्रवन्
दुर्मर्षणः श्रुतान्तश्च जैत्रौ भूरिबलो रविः
जयत्सेनः सुजातश्च तथा दुर्विषहोऽरिहा
दुर्विमोचननामा च दुष्प्रधर्षस्तथैव च

M. N. Dutt: Sanjaya said On the elephant division being destroyed, O Bharata, by the son of Pandu and while your army was being thus killed by Bhimasena in battle beholding the latter, that chastiser of foes-moving about like the all-killing. Destroyer himself in rage armed with his club, your remaining sons, O king, united together at that time, when your son Duryodhana could not be seen, rushed against Bhimasena. They were Durmarshana, Shrutants, Jaitra, Bhurivala, Ravi, Jayatsena Sujata and that slayer of foes, viz., Durvishaha and he called Durvimochana and Dushpradharsha and the mighty-armed Shrutarvan. A:l of them were experts in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-122-003

श्रुतर्वा च महाबाहुः सर्वे युद्धविशारदाः
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः

M. N. Dutt: These sons of thine, in a body, rushed against Bhimasena and encircled him.

BORI CE: 09-025-004

दुर्मर्षणो महाराज जैत्रो भूरिबलो रविः
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः
भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम्

BORI CE: 09-025-005

ततो भीमो महाराज स्वरथं पुनरास्थितः
मुमोच निशितान्बाणान्पुत्राणां तव मर्मसु

BORI CE: 09-025-006

ते कीर्यमाणा भीमेन पुत्रास्तव महारणे
भीमसेनमपासेधन्प्रवणादिव कुञ्जरम्

MN DUTT: 06-122-003

श्रुतर्वा च महाबाहुः सर्वे युद्धविशारदाः
इत्येते सहिता भूत्वा तव पुत्राः समन्ततः

MN DUTT: 06-122-004

भीमसेनमभिद्रुत्य रुरुधुः सर्वतोदिशम्
ततो भीमो महाराज स्वरथं पुनरास्थितः

MN DUTT: 06-122-005

मुमोच निशितान् बाणान् पुत्राणां तव मर्मसु
ते कीर्यमाणा भीमेन पुत्रास्तव महारणे

MN DUTT: 06-122-006

भीमसेनमुपासेदुः प्रवणादिव कुञ्जरम्
ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह

M. N. Dutt: These sons of thine, in a body, rushed against Bhimasena and encircled him. Then Bhima, O monarch, once more getting on his own car, began to shoot keen arrows at the vital limbs of your sons. Those sons of yours, covered with arrows by Bhimasena in that dreadful encounter, began to drag that warrior like men dragging an elephant from the crossing point. Worked up with anger, Bhimasena, quickly cut off the head of Durmarshana with a razorheaded arrow and threw it on the Earth.

BORI CE: 09-025-007

ततः क्रुद्धो रणे भीमः शिरो दुर्मर्षणस्य ह
क्षुरप्रेण प्रमथ्याशु पातयामास भूतले

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-025-008

ततोऽपरेण भल्लेन सर्वावरणभेदिना
श्रुतान्तमवधीद्भीमस्तव पुत्रं महारथः

MN DUTT: 06-122-007

क्षुरप्रेण प्रमथ्याशु पातयामास भूतले
ततोऽपरेण भल्लेन सर्वावरणभेदिना
श्रुतान्तमवधीद् भीमस्तव पुत्रं महारथः

M. N. Dutt: With another broad-headed arrow capable of cutting through every armour, Bhima next killed the great car-warrior, viz., your son Shrutanta.

BORI CE: 09-025-009

जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव
पातयामास कौरव्यं रथोपस्थादरिंदमः
स पपात रथाद्राजन्भूमौ तूर्णं ममार च

MN DUTT: 06-122-008

जयत्सेनं ततो विद्ध्वा नाराचेन हसन्निव
पातायामास कौरव्यं रथोपस्थादरिंदमः
स पपात स्थाद् राजन् भूमौ तूर्णं ममार च

M. N. Dutt: Then striking Jayatsena easily with a clothyard shaft, that chastiser of foes, viz., the son of Pandu, struck down that action of Kuru's race from his car. The prince, O king, dropped down and immediately died.

BORI CE: 09-025-010

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष
शतेन गृध्रवाजानां शराणां नतपर्वणाम्

MN DUTT: 06-122-009

श्रुतर्वा तु ततो भीमं क्रुद्धो विव्याध मारिष
शतेन गृध्रवाजानां शराणां नतपर्वणाम्

M. N. Dutt: Thereat your son Shrutarvan, worked up with rage, struck Bhima with a hundred straight arrows winged with feathers of vultures.

BORI CE: 09-025-011

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्
त्रीनेतांस्त्रिभिरानर्छद्विषाग्निप्रतिमैः शरैः

MN DUTT: 06-122-010

ततः क्रुद्धो रणे भीमो जैत्रं भूरिबलं रविम्
त्रीनेतांस्त्रिभिरानईद द्विषाग्निप्रतिमैः शरैः

M. N. Dutt: Then Bhima, worked up with rage, struck Jaitra and Ravi and Bhuribala, with three arrows resembling poison or fire.

BORI CE: 09-025-012

ते हता न्यपतन्भूमौ स्यन्दनेभ्यो महारथाः
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः

MN DUTT: 06-122-011

ते हता न्यपतन् भूमौ स्यन्दनेभ्यो महारथाः
वसन्ते पुष्पशबला निकृत्ता इव किंशुकाः

M. N. Dutt: Those great car-warrior, thus struck, dropped down from their cars like Kinshukas blossoming in the spring.

BORI CE: 09-025-013

ततोऽपरेण तीक्ष्णेन नाराचेन परंतपः
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे

MN DUTT: 06-122-012

ततोऽपरेण भल्लेन तीक्ष्णेन च परंतपः
दुर्विमोचनमाहत्य प्रेषयामास मृत्यवे

M. N. Dutt: Then that scorcher of foes, with another broad-headed and keen arrow, struck Durvimochana and killed him.

BORI CE: 09-025-014

स हतः प्रापतद्भूमौ स्वरथाद्रथिनां वरः
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः

MN DUTT: 06-122-013

स हतः प्रापतद् भूमौ स्वरथाद् रथिनां वरः
गिरेस्तु कूटजो भग्नो मारुतेनेव पादपः

M. N. Dutt: Thus struck, that best of car-warriors fell down on the ground from his car, like a tree growing on the summit of a mountain uprooted by the storm.

BORI CE: 09-025-015

दुष्प्रधर्षं ततश्चैव सुजातं च सुतौ तव
एकैकं न्यवधीत्संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ

MN DUTT: 06-122-014

दुष्प्रधर्षं ततश्चैव सुजातं च सुतं तव
एकैकं न्यहनत् संख्ये द्वाभ्यां द्वाभ्यां चमूमुखे
तौ शिलीमुखविद्धाङ्गौ पेततू रथसत्तमौ
ततः पतन्तं समरे अभिवीक्ष्य सुतं तव

M. N. Dutt: The son of Pandu next struck your other two leading their forces, viz., Dushpradharsha and Sajata, each with a couple of arrows in that battle. Those two best of carwarriors, struck with those arrows, feil down.

BORI CE: 09-025-016

ततो यतन्तमपरमभिवीक्ष्य सुतं तव
भल्लेन युधि विव्याध भीमो दुर्विषहं रणे
स पपात हतो वाहात्पश्यतां सर्वधन्विनाम्

MN DUTT: 06-122-015

भल्लेन पातयामास भीमो दुर्विषहं रणे
स पपात हतो वाहात् पश्यतां सर्वधन्विनाम्

M. N. Dutt: Beholding another son of yours viz., Durvishaha and rushing at him, Bhima struck him with a broad-headed arrow in that battle. That prince dropped down from his car before all the bowmen.

BORI CE: 09-025-017

दृष्ट्वा तु निहतान्भ्रातॄन्बहूनेकेन संयुगे
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात्

BORI CE: 09-025-018

विक्षिपन्सुमहच्चापं कार्तस्वरविभूषितम्
विसृजन्सायकांश्चैव विषाग्निप्रतिमान्बहून्

MN DUTT: 06-122-016

दृष्ट्वा तु निहतान् भ्रातॄन् बहूनेकेन संयुगे
अमर्षवशमापन्नः श्रुतर्वा भीममभ्ययात्
विक्षिपन् सुमहसचापं कार्तस्वरविभूषितम्
विसृजन सायकांश्चैव विषाग्निप्रतिमान् बहून

M. N. Dutt: Beholding so many of his brothers killed by Bhima alone in that battle, Shrutarvan, worked up with rage, rushed at Bhima, stretching his dreadful bow docket with gold and discharging a large number of arrows resembling poison or fire. sons

BORI CE: 09-025-019

स तु राजन्धनुश्छित्त्वा पाण्डवस्य महामृधे
अथैनं छिन्नधन्वानं विंशत्या समवाकिरत्

MN DUTT: 06-122-017

स तु राजन् धनुश्छित्त्वा पाण्डवस्य महामृधे
अथैन छिन्नधन्वानं विंशत्या समवाकिरत्

M. N. Dutt: Cutting off the bow of Pandu's son in that dreadful encounter, the Kuru prince struck the bowless Bhima with twenty arrows.

BORI CE: 09-025-020

ततोऽन्यद्धनुरादाय भीमसेनो महारथः
अवाकिरत्तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्

MN DUTT: 06-122-018

ततोऽन्यद् धनुरादाय भीमसेनो महाबलः
अवाकिरत् तव सुतं तिष्ठ तिष्ठेति चाब्रवीत्

M. N. Dutt: Then Bhimasena, that great car-warrior, taking up another bow, covered your son with arrows and said to him "Wait, wait."

BORI CE: 09-025-021

महदासीत्तयोर्युद्धं चित्ररूपं भयानकम्
यादृशं समरे पूर्वं जम्भवासवयोरभूत्

MN DUTT: 06-122-019

महदासीत् तयोर्युद्धं चित्ररूपं भयानकम्
यादृशं समरे पूर्वं जम्भवासवयोर्युधि

M. N. Dutt: The encounter between the two was beautiful and dreadful, like that which took place in days of yore between Vasava and the Asura Jambha, O lord.

BORI CE: 09-025-022

तयोस्तत्र शरैर्मुक्तैर्यमदण्डनिभैः शुभैः
समाच्छन्ना धरा सर्वा खं च सर्वा दिशस्तथा

MN DUTT: 06-122-020

तयोस्तत्र शितैर्मुक्तैर्यमदण्डनिभैः शरैः
समाच्छन्ना धरा सर्वा खं दिशो विदिशस्तथा

M. N. Dutt: With the sharp arrows, resembling the dreadful rod of Yama, shot by those two warriors, the earth, the sky and all the points of the horizon were covered.

BORI CE: 09-025-023

ततः श्रुतर्वा संक्रुद्धो धनुरायम्य सायकैः
भीमसेनं रणे राजन्बाह्वोरुरसि चार्पयत्

MN DUTT: 06-122-021

ततः श्रुतर्वा संक्रुद्धो धनुरादाय सायकैः
भीमसेन रणे राजन् बाह्वोरुरसि चार्पयत्

M. N. Dutt: Then excited with rage, Shrutarvan took up his bow and struck Bhimasena in that battle, O king, with many arrows on his arms and chest.

BORI CE: 09-025-024

सोऽतिविद्धो महाराज तव पुत्रेण धन्विना
भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः

MN DUTT: 06-122-022

सोऽतिविद्धो महाराज तव पुत्रेण धन्विना
भीमः संचुक्षुभे क्रुद्धः पर्वणीव महोदधिः

M. N. Dutt: Deeply cut, О king by your son armed with the bow, Bhima grew exceedingly agitated like the ocean at the full or the new moon.

BORI CE: 09-025-025

ततो भीमो रुषाविष्टः पुत्रस्य तव मारिष
सारथिं चतुरश्चाश्वान्बाणैर्निन्ये यमक्षयम्

MN DUTT: 06-122-023

ततो भीमो रुषाविष्ट पुत्रस्य तव मारिष
सारथि चतुरश्वाश्वाशरैर्निन्ये यमक्षयम्

M. N. Dutt: Excited with ire Bhima then, O sire, killed with his arrows the driver and the four horses of your son.

BORI CE: 09-025-026

विरथं तं समालक्ष्य विशिखैर्लोमवाहिभिः
अवाकिरदमेयात्मा दर्शयन्पाणिलाघवम्

MN DUTT: 06-122-024

विरथं तं समालक्ष्य विशिखैोमवाहिभिः
अवाकिरदमेयात्मा दर्शयन् पाणिलाघवम्

M. N. Dutt: Beholding him carless and displaying the lightness of his hand the great son of Pandu covered him with winged arrows.

BORI CE: 09-025-027

श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी
अथास्याददतः खड्गं शतचन्द्रं च भानुमत्
क्षुरप्रेण शिरः कायात्पातयामास पाण्डवः

MN DUTT: 06-122-025

श्रुतर्वा विरथो राजन्नाददे खड्गचर्मणी
अथास्याददतः खङ्गं शतचन्द्रं च भानुमत्
क्षुरप्रेण शिरः कायात् पातायामास पाण्डवः

M. N. Dutt: The carless Shrutarvan then, O king, took up a sword and shield. As the prince, however, moved about with his sword and shinning shield effulgent like a hundred moons, the son of Pandu cut off his head with a razor-headed arrow and dropped it on the earth.

BORI CE: 09-025-028

छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मनः
पपात कायः स रथाद्वसुधामनुनादयन्

MN DUTT: 06-122-026

छिन्नोत्तमाङ्गस्य ततः क्षुरप्रेण महात्मना
पपात कायः स रथाद् वसुधामनुनादयन्

M. N. Dutt: The trunk of that great warrior, whose head was cut off by that razor-headed arrow, fell down from his car filling the earth with a loud noise.

BORI CE: 09-025-029

तस्मिन्निपतिते वीरे तावका भयमोहिताः
अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः

MN DUTT: 06-122-027

तस्मिन् निपतिते वीरे तावका भयमोहिताः
अभ्यद्रवन्त संग्रामे भीमसेनं युयुत्सवः

M. N. Dutt: Upon the death of that hero, your soldiers, though terror-stricken, rushed in that battle against Bhimasena for fighting with him.

BORI CE: 09-025-030

तानापतत एवाशु हतशेषाद्बलार्णवात्
दंशितः प्रतिजग्राह भीमसेनः प्रतापवान्
ते तु तं वै समासाद्य परिवव्रुः समन्ततः

MN DUTT: 06-122-028

तानापतत एवाशु हतशेषाद् बलार्णवात्
दंशितान्प्रतिजग्राह भीमसेनः प्रतापवान्
ते तु तं वै समासाद्य परिववः समन्ततः

M. N. Dutt: The brave Bhimasena, clad in mail, received those warriors rushing quickly at him who were not killed amongst that ocean of troops. Approaching him, those warriors, encircled that hero on all sides.

BORI CE: 09-025-031

ततस्तु संवृतो भीमस्तावकैर्निशितैः शरैः
पीडयामास तान्सर्वान्सहस्राक्ष इवासुरान्

MN DUTT: 06-122-029

ततस्तु संवृतो भीमस्तावकान् निशितैः शरैः
पीडयामास तान् सर्वान् सहस्राक्ष इवासुरान्

M. N. Dutt: Thus surrounded by those warriors, Bhima began to assail them all with sharp arrows like the thousand-eyed deity assailing the Asuras.

BORI CE: 09-025-032

ततः पञ्चशतान्हत्वा सवरूथान्महारथान्
जघान कुञ्जरानीकं पुनः सप्तशतं युधि

MN DUTT: 06-122-030

ततः पञ्चशतान् हत्वा सवरूथान् महारथान्
जघान कुञ्जरानीकं पुनः सप्तशतं युधि

M. N. Dutt: Having destroyed five hundred great cars with their fences, he again killed seven hundred elephants in that battle.

BORI CE: 09-025-033

हत्वा दश सहस्राणि पत्तीनां परमेषुभिः
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते

MN DUTT: 06-122-031

हत्वा शतसहस्राणि पत्तीनां परमेषुभिः
वाजिनां च शतान्यष्टौ पाण्डवः स्म विराजते

M. N. Dutt: Slaying next ten thousand infantry with his strong shafts, as also eight hundred horses, the son of Pandu shone there.

BORI CE: 09-025-034

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो

MN DUTT: 06-122-032

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो

M. N. Dutt: Indeed, having killed your sons in that battle, Bhimasena, the son of Kunti, regarded his object accomplished, O lord and birth fruitful.

BORI CE: 09-025-035

तं तथा युध्यमानं च विनिघ्नन्तं च तावकान्
ईक्षितुं नोत्सहन्ते स्म तव सैन्यानि भारत

MN DUTT: 06-122-033

तं तथा युद्ध्यमानं च विनिघ्नन्तं च तावकान्
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप

M. N. Dutt: Your soldiers, at that time, O Bharata, dared not even took at that warrior who was fighting in that fashion and killing your men in that way.

BORI CE: 09-025-036

विद्राव्य तु कुरून्सर्वांस्तांश्च हत्वा पदानुगान्
दोर्भ्यां शब्दं ततश्चक्रे त्रासयानो महाद्विपान्

MN DUTT: 06-122-034

विद्राव्य च कुरुन् सर्वांस्तांश्च हत्वा पदानुगान्
दोर्ध्या शब्दं ततश्चक्रे त्रासयानो महाद्विपान्

M. N. Dutt: Scattering all the Kurus and killing their followers Bhima then slapped his armpits, terrifying the huge elephants with the noise.

BORI CE: 09-025-037

हतभूयिष्ठयोधा तु तव सेना विशां पते
किंचिच्छेषा महाराज कृपणा समपद्यत

MN DUTT: 06-122-035

हतभूयिष्ठयोधा तु तव सेना विशाम्पते
किंचिच्छेषा महाराज कृपणं समपद्यत

M. N. Dutt: Then your army, O king, which had lost a very large number of men and consisted of a very few soldiers, became highly depressed. O king.

Corresponding verse not found in BORI CE

MN DUTT: 06-122-036

भीमसेनस्तु कौन्तेयो हत्वा युद्धे सुतांस्तव
मेने कृतार्थमात्मानं सफलं जन्म च प्रभो

M. N. Dutt: Indeed, having killed your sons in that battle, Bhimasena, the son of Kunti, regarded his object accomplished, O lord and birth fruitful.

Corresponding verse not found in BORI CE

MN DUTT: 06-122-037

तं तथा युद्ध्यमानं च विनिघ्नन्तं च तावकान्
ईक्षितुं नोत्सहन्ते स्म तव सैन्या नराधिप

M. N. Dutt: Your soldiers, at that time, O Bharata, dared not even took at that warrior who was fighting in that fashion and killing your men in that way.

Corresponding verse not found in BORI CE

MN DUTT: 06-122-038

विद्राव्य च कुरुन् सर्वांस्तांश्च हत्वा पदानुगान्
दोर्ध्या शब्दं ततश्चक्रे त्रासयानो महाद्विपान्

M. N. Dutt: Scattering all the Kurus and killing their followers Bhima then slapped his armpits, terrifying the huge elephants with the noise.

Corresponding verse not found in BORI CE

MN DUTT: 06-122-039

हतभूयिष्ठयोधा तु तव सेना विशाम्पते
किंचिच्छेषा महाराज कृपणं समपद्यत

M. N. Dutt: Then your army, O king, which had lost a very large number of men and consisted of a very few soldiers, became highly depressed. O king.

Home | About | Back to Book 09 Contents | ← Chapter 24 | Chapter 26 →