Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 024

BORI CE: 09-024-001

संजय उवाच
अस्यतां यतमानानां शूराणामनिवर्तिनाम्
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

MN DUTT: 06-121-001

संजय उवाच पश्यतां यतमानानां शूराणामनिवर्तिनाम्
संकल्पमकरोन्मोघं गाण्डीवेन धनंजयः

M. N. Dutt: Sanjaya said With his Gandiva, Dhananjaya baffled the purpose of those unretreating heroes struggling in battle and striking their enemies.

BORI CE: 09-024-002

इन्द्राशनिसमस्पर्शानविषह्यान्महौजसः
विसृजन्दृश्यते बाणान्धारा मुञ्चन्निवाम्बुदः

MN DUTT: 06-121-002

इन्द्राशनिसमस्र्शानविषह्यान् महौजसः
विसृजन् दृश्यते बाणान् धारा मुञ्चनिवाम्बुदः

M. N. Dutt: The arrows shot by Arjuna, irresistible and endued with great force and whose touch was like that of the thunder, resembled torrents of rain poured by a cloud.

BORI CE: 09-024-003

तत्सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना
संप्रदुद्राव संग्रामात्तव पुत्रस्य पश्यतः

MN DUTT: 06-121-003

तत् सैन्यं भरतश्रेष्ठ वध्यमानं किरीटिना
सम्प्रदुद्राव संग्रामात् तव पुत्रस्य पश्यतः

M. N. Dutt: That army, O chief of the Bharatas' thus struck by Kiritin, fled away before the very eyes of your son.

BORI CE: 09-024-004

हतधुर्या रथाः केचिद्धतसूतास्तथापरे
भग्नाक्षयुगचक्रेषाः केचिदासन्विशां पते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-121-004

पितॄन् भ्रातृन् परित्यज्य वयस्यानपि चापरे
हतधुर्या रथाः केचिद्धतसूतास्तथा परे

M. N. Dutt: Some deserted their father and brothers and others their comrades. Some car-warriors lost their animals. Others lost their drivers. Some had their poles or yokes of wheels broken, O king.

BORI CE: 09-024-005

अन्येषां सायकाः क्षीणास्तथान्ये शरपीडिताः
अक्षता युगपत्केचित्प्राद्रवन्भयपीडिताः

MN DUTT: 06-121-005

भग्नाक्षयुगचक्रेषाः केचिदासन्विशांपते
अन्येषां सायकाः क्षीणास्तथान्ये बाणपीडिताः
अक्षता युगपत् केचित् प्राद्रवन् भयपीडितः

M. N. Dutt: The arrows of some were exhausted. Some were assailed with arrows. Some, though unwounded, fled in a body, stricken with fear.

BORI CE: 09-024-006

केचित्पुत्रानुपादाय हतभूयिष्ठवाहनाः
विचुक्रुशुः पितॄनन्ये सहायानपरे पुनः

MN DUTT: 06-121-006

केचित् पुत्रानुपादाय हतभूयिष्ठबान्धवः
विचुक्रुशुः पितुंस्त्वन्ये सहायानपरे पुनः

M. N. Dutt: Some tried to rescue their sons, having lost all their kinsmen and animals. Some loudly called their father, some their comrades and followers.

BORI CE: 09-024-007

बान्धवांश्च नरव्याघ्र भ्रातॄन्संबन्धिनस्तथा
दुद्रुवुः केचिदुत्सृज्य तत्र तत्र विशां पते

MN DUTT: 06-121-007

बान्धवांश्च नरव्याघ्र भ्रातॄन् सम्बन्धिनस्तथा
दुद्रुवः केचिदुत्सृज्य तत्र तत्र विशाम्पते

M. N. Dutt: Some fled, leaving behind their kinsmen, O foremost of men and brothers and other relatives.

BORI CE: 09-024-008

बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः
निष्टनन्तः स्म दृश्यन्ते पार्थबाणहता नराः

MN DUTT: 06-121-008

बहवोऽत्र भृशं विद्धा मुह्यमाना महारथाः
निश्वसन्ति स्म दृश्यन्ते पार्थबाणहता: नराः

M. N. Dutt: Many great car-warriors, struck with Partha's arrows and deeply wounded therewith, breathed hard, deprived of their senses.

BORI CE: 09-024-009

तानन्ये रथमारोप्य समाश्वास्य मुहूर्तकम्
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे

MN DUTT: 06-121-009

तानन्ये रथमारोप्य ह्याश्वास्य च मुहूर्तकम्
विश्रान्ताश्च वितृष्णाश्च पुनर्युद्धाय जग्मिरे

M. N. Dutt: Others, taking them up on their own cars and soothing them for some time and resting them and satisfying their thirst by offering them drink, once more proceeded to battle.

BORI CE: 09-024-010

तानपास्य गताः केचित्पुनरेव युयुत्सवः
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः

MN DUTT: 06-121-010

तानपास्य गताः केचित् पुनरेव युयुत्सवः
कुर्वन्तस्तव पुत्रस्य शासनं युद्धदुर्मदाः

M. N. Dutt: Leaving behind the wounded, some, incapable of being easily defeated in battle once more advanced to battle desirous of carrying out the commands of your son.

BORI CE: 09-024-011

पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्
वर्माणि च समारोप्य केचिद्भरतसत्तम

BORI CE: 09-024-012

समाश्वास्यापरे भ्रातॄन्निक्षिप्य शिबिरेऽपि च
पुत्रानन्ये पितॄनन्ये पुनर्युद्धमरोचयन्

MN DUTT: 06-121-011

पानीयमपरे पीत्वा पर्याश्वास्य च वाहनम्
वर्माणि च समारोप्य केचिद् भरतसत्तम
समाश्वास्यापरे भ्रातॄन् निक्षिप्य शिबिरेऽपि च
पुत्रानन्ये पितॄनन्ये पुनयुद्धमरोचयन्

M. N. Dutt: Some, having satisfied their thirst or rested their animals and some wearing (flesh) armours, O chief of the Bharatas and some, having comforted their brothers and sons and father and placed them in camp, once more came to battle.

BORI CE: 09-024-013

सज्जयित्वा रथान्केचिद्यथामुख्यं विशां पते
आप्लुत्य पाण्डवानीकं पुनर्युद्धमरोचयन्

MN DUTT: 06-121-012

सजयित्वा रथान् किचिद् यथा मुख्यं विशाम्पते
आप्लुत्य पाण्डवानीकं पुनयुद्धमरोचयन्

M. N. Dutt: Some, arranging their cars in order, O king, of superiors and inferiors, proceeded against the Pandavas once more for battle.

BORI CE: 09-024-014

ते शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः

MN DUTT: 06-121-013

शूराः किङ्किणीजालैः समाच्छन्ना बभासिरे
त्रैलोक्यविजये युक्ता यथा दैतेयदानवाः

M. N. Dutt: On their cars adorned with rows of bells, those heroes shone like Daityas and Danavas desirous of conquering the three worlds.

BORI CE: 09-024-015

आगम्य सहसा केचिद्रथैः स्वर्णविभूषितैः
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्

MN DUTT: 06-121-014

आगम्य सहसा केचिद् रथैः स्वर्णविभूषितैः
पाण्डवानामनीकेषु धृष्टद्युम्नमयोधयन्

M. N. Dutt: Some, advancing quickly on their cars decked with gold, fought with Dhrishtadyumna amid the Pandava army.

BORI CE: 09-024-016

धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः
नाकुलिश्च शतानीको रथानीकमयोधयन्

MN DUTT: 06-121-015

धृष्टद्युम्नोऽपि पाञ्चाल्यः शिखण्डी च महारथः
नाकुलिस्तु शतानीको रथानीकमयोधयन्

M. N. Dutt: The Panchala prince Dhrishtadyumna and the great car-warrior Shikhandin and Shatanika the son of Nakula, fought with the car-division of the enemy.

BORI CE: 09-024-017

पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन महता वृतः
अभ्यद्रवत्सुसंरब्धस्तावकान्हन्तुमुद्यतः

MN DUTT: 06-121-016

पाञ्चाल्यस्तु ततः क्रुद्धः सैन्येन पहाताऽऽवृतः
अभ्यद्रवत् सुसंक्रुद्धस्तावकान् हन्तुमुद्यतः

M. N. Dutt: Worked up with rage and supported by a large army, the Panchala prince rushed against your infuriated soldiers from desire of killing them.

BORI CE: 09-024-018

ततस्त्वापततस्तस्य तव पुत्रो जनाधिप
बाणसंघाननेकान्वै प्रेषयामास भारत

MN DUTT: 06-121-017

ततस्त्वापततस्तस्य तव पुत्रो जनाधिप

M. N. Dutt: Then your son, O king, discharged many arrows, O Bharata, at the Panchala prince thus rushing at hiin.

BORI CE: 09-024-019

धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना
नाराचैर्बहुभिः क्षिप्रं बाह्वोरुरसि चार्पितः

MN DUTT: 06-121-018

धृष्टद्युम्नस्ततो राजंस्तव पुत्रेण धन्विना
नाराचैरर्धनाराचैर्बहुभिः क्षिप्रकारिभिः

M. N. Dutt: Then O king, Dhrishtadyumna was quickly cut with many arrows in his arms and chest by your son fighting with his bow.

BORI CE: 09-024-020

सोऽतिविद्धो महेष्वासस्तोत्त्रार्दित इव द्विपः
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे
सारथेश्चास्य भल्लेन शिरः कायादपाहरत्

MN DUTT: 06-121-019

वत्सदन्तैश्च बाणैश्च कर्मारपरिमार्जितैः
अश्वांश्च चतुरो हत्वा बाह्वोरुरसि चार्पयत्
सोऽतिविद्धो महेष्वासस्तोत्रादित इव द्विपः
तस्याश्वांश्चतुरो बाणैः प्रेषयामास मृत्यवे
सारथेश्चास्य भल्लेन शिरः कायादपाहरत्

M. N. Dutt: Deeply cut therewith like an elephant with pointed lances, then great bowman then killed with his arrows the four horses of Duryodhana. With another broad-headed arrow he sundered, from his trunk; the head of his enemy's driver.

BORI CE: 09-024-021

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः
अपाक्रामद्धतरथो नातिदूरमरिंदमः

MN DUTT: 06-121-020

ततो दुर्योधनो राजा पृष्ठमारुह्य वाजिनः
अपाक्रामद्धतरथो नातिदूरमरिंदमः

M. N. Dutt: Then that grinder of foes, viz., king Duryodhana, having thus lost his car, rode on horseback and retreated to a little distance.

BORI CE: 09-024-022

दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः
तव पुत्रो महाराज प्रययौ यत्र सौबलः

MN DUTT: 06-121-021

दृष्ट्वा तु हतविक्रान्तं स्वमनीकं महाबलः
तव पुत्रो महाराज प्रययौ यत्र सौबलः

M. N. Dutt: Beholding his own army thus enfeebled, your son, the mighty Duryodhana, O king, proceeded where Subala's son was.

BORI CE: 09-024-023

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः
पाण्डवान्रथिनः पञ्च समन्तात्पर्यवारयन्

MN DUTT: 06-121-022

ततो रथेषु भग्नेषु त्रिसाहस्रा महाद्विपाः
पाण्डवान् रथिनः सर्वान् समन्तात् पर्यवारयन्

M. N. Dutt: When the Kaurava cars were broken, the thousand huge elephants encompassed those car-warriors, viz., the five Pandavas.

BORI CE: 09-024-024

ते वृताः समरे पञ्च गजानीकेन भारत
अशोभन्त नरव्याघ्रा ग्रहा व्याप्ता घनैरिव

MN DUTT: 06-121-023

वृताः समरे पञ्च गजानीकेन भारत) अशोभन्त महाराज ग्रहा व्याप्ता घनैरिव

M. N. Dutt: Encompassed by that elephant, O Bharata, the five brothers looked beautiful, O foremost of men, like the planets surrounded by the clouds.

BORI CE: 09-024-025

ततोऽर्जुनो महाराज लब्धलक्षो महाभुजः
विनिर्ययौ रथेनैव श्वेताश्वः कृष्णसारथिः

MN DUTT: 06-121-024

ततोऽर्जुनो महाराज लब्धलक्षो महा पुजः
विनिर्ययो रथेनैव श्वेताश्वः कृष्णसारथिः

M. N. Dutt: Then the mighty-armed Arjuna, O king, of sure aim, having Krishna for his driver and white horses, advanced on his car.

BORI CE: 09-024-026

तैः समन्तात्परिवृतः कुञ्जरैः पर्वतोपमैः
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमपोथयत्

MN DUTT: 06-121-025

तैः समन्तात् परिवृतः कुञ्जरैः पर्वतोपमैः
नाराचैर्विमलैस्तीक्ष्णैर्गजानीकमयोधयत्

M. N. Dutt: Surrounded by mountain-like elephants he began to destroy those animals with his keen and polished arrows.

BORI CE: 09-024-027

तत्रैकबाणनिहतानपश्याम महागजान्
पतितान्पात्यमानांश्च विभिन्नान्सव्यसाचिना

MN DUTT: 06-121-026

तत्रैकबाणनिहतानपश्याम महागजान्
पतितान् पात्यमानांश्च निर्भिन्नान् सव्यसाचिना

M. N. Dutt: Each killed with a single arrows, we saw those huge elephants fallen or falling down, wounded by Savyasachin.

BORI CE: 09-024-028

भीमसेनस्तु तान्दृष्ट्वा नागान्मत्तगजोपमः
करेण गृह्य महतीं गदामभ्यपतद्बली
अवप्लुत्य रथात्तूर्णं दण्डपाणिरिवान्तकः

MN DUTT: 06-121-027

भीमसेनस्तु तान् दृष्ट्वा नागान् मत्तगजोपमः
करेणादाय महतीं गदामभ्यपतद् बली
अथाप्लुत्य रथात् तूर्णं दण्डपाणिरिवान्तकः

M. N. Dutt: The powerful Bhimasena, himself like an infuriate elephant, seeing those elephants, took up his formidable mace and rushed at them, quickly jumping down from his car, like the Destroyer armed with his club.

BORI CE: 09-024-029

तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्
वित्रेसुस्तावकाः सैन्याः शकृन्मूत्रं प्रसुस्रुवुः
आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे

MN DUTT: 06-121-028

तमुद्यतगदं दृष्ट्वा पाण्डवानां महारथम्
वित्रेसुस्तावका: सैन्याः शकृन्मूत्रे च सुस्रवुः

M. N. Dutt: Seeing that great car-warrior of the Pandavas with uplifted mace, your soldiers were possessed by fear and passed urine and excreta.

BORI CE: 09-024-030

गदया भीमसेनेन भिन्नकुम्भान्रजस्वलान्
धावमानानपश्याम कुञ्जरान्पर्वतोपमान्

MN DUTT: 06-121-029

आविग्नं च बलं सर्वं गदाहस्ते वृकोदरे
गदया भीमसेनेव भिन्नकुम्भान् रजस्वलान्
धावमानानपश्याम कुञ्जरान् पर्वतोपमान्

M. N. Dutt: The whole army were agitated upon seeing Bhimasena armed with mace. We then saw those elephants, huge as hills, running hither and thither, with their frontal globes cut open by Bhima with his mace and all their limbs covered with blood.

BORI CE: 09-024-031

प्रधाव्य कुञ्जरास्ते तु भीमसेनगदाहताः
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः

MN DUTT: 06-121-030

प्राद्रवन् कुञ्जरास्ते तु भीमेसेनगदाहताः
पेतुरार्तस्वरं कृत्वा छिन्नपक्षा इवाद्रयः

M. N. Dutt: Struck with Bhima's mace, those elephants, running off from him, dropped down crying like mountains with their wings cut off.

BORI CE: 09-024-032

तान्भिन्नकुम्भान्सुबहून्द्रवमाणानितस्ततः
पतमानांश्च संप्रेक्ष्य वित्रेसुस्तव सैनिकाः

MN DUTT: 06-121-031

प्रभिन्नकुम्भास्तु बहून् द्रवमाणानितस्ततः
पतमानांश्च सम्प्रेक्ष्य वित्रेसुस्तव सैनिकाः

M. N. Dutt: Beholding those numberless elephants, with their frontal globes cut open, running hither and thither or falling down your soidiers were possessed by fear.

BORI CE: 09-024-033

युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ
गृध्रपक्षैः शितैर्बाणैर्जघ्नुर्वै गजयोधिनः

MN DUTT: 06-121-032

युधिष्ठिरोऽपि संक्रुद्धो माद्रीपुत्रौ च पाण्डवौ
गार्धपत्रै:शितैर्बाणैर्निन्युर्वै यमसादनम्

M. N. Dutt: Then Yudhishthira also, worked up with anger and the two sons of Madri, began to kill those elephant-warriors with arrows having wings like those of vultures.

BORI CE: 09-024-034

धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम्
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते

MN DUTT: 06-121-033

धृष्टद्युम्नस्तु समरे पराजित्य नराधिपम्
अपक्रान्ते तव सुते हयपृष्ठं समाश्रिते
दृष्ट्वा च पाण्डवान् सर्वान् कुञ्जरैः परिवारितान्

M. N. Dutt: Dhrishtadyumna, after the defeat of the Kuru king in battle and after the fight of the latter from that spot of horse-back, saw that the Pandavas had all been encircled by the Kaurava elephants.

BORI CE: 09-024-035

दृष्ट्वा च पाण्डवान्सर्वान्कुञ्जरैः परिवारितान्
धृष्टद्युम्नो महाराज सह सर्वैः प्रभद्रकैः
पुत्रः पाञ्चालराजस्य जिघांसुः कुञ्जरान्ययौ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-121-034

धृष्टद्युम्नो महाराज सहसा समुपाद्रवत्
पुत्रः पञ्चालराजस्य जिघांसुः कुञ्जरान् ययौ

M. N. Dutt: Beholding this, O king, Dhrishtadyumna, the son of the Panchala king proceeded towards those elephants to kill them.

BORI CE: 09-024-036

अदृष्ट्वा तु रथानीके दुर्योधनमरिंदमम्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
अपृच्छन्क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः

MN DUTT: 06-121-035

अदृष्ट्वा तु स्थानीके दुर्योधनमरिंदमम्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
अपृच्छन् क्षत्रियांस्तत्र क्व नु दुर्योधनो गतः

M. N. Dutt: In the meantime not seeing Duryodhana in the midst of the car-force, Ashvathaman and Kripa, the Kritavarman of the Satwata race, asked all the Kshatriyas, saying-"Where had Duryodhana gone.'

BORI CE: 09-024-037

अपश्यमाना राजानं वर्तमाने जनक्षये
मन्वाना निहतं तत्र तव पुत्रं महारथाः
विषण्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्

MN DUTT: 06-121-036

ते पश्यमाना राजानं वर्तमाने जनक्षये
मन्वाना निहतं तत्र तव पुत्रं महारथाः
विवर्णवदना भूत्वा पर्यपृच्छन्त ते सुतम्

M. N. Dutt: Not seeing the king in the midst of that onslaught all those great car-warriors took him for dead and therefore with sorrowful faces, they enquired after him.

BORI CE: 09-024-038

आहुः केचिद्धते सूते प्रयातो यत्र सौबलः
अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-121-037

आहुः केचिद्धते सूते प्रयातो यत्र सौबलः
हित्वा पञ्चालराजस्य तदनीकं दुरुत्सहम्

M. N. Dutt: Some told them that after the destruction of his driver, he had gone to Subala's son.

BORI CE: 09-024-039

दुर्योधनेन किं कार्यं द्रक्ष्यध्वं यदि जीवति
युध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति

MN DUTT: 06-121-038

अपरे त्वब्रुवंस्तत्र क्षत्रिया भृशविक्षताः
दुर्योधनेन किं कार्य द्रक्ष्यध्वं यदि जीवति
युद्ध्यध्वं सहिताः सर्वे किं वो राजा करिष्यति

M. N. Dutt: Others, who had been greatly wounded said-"What necessity is there with Duryodhana. See, if he is yet alive. Do you all fight in a body, what will the king do to you."

BORI CE: 09-024-040

ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः
शरैः संपीड्यमानाश्च नातिव्यक्तमिवाब्रुवन्

MN DUTT: 06-121-039

ते क्षत्रियाः क्षतैर्गात्रैर्हतभूयिष्ठवाहनाः
शरैःसम्पीड्यमानास्तु नातिव्यक्तमथाब्रुवन्

M. N. Dutt: Other Kshatriyas, who were greatly wounded and who had lost many of their relatives and who were still being struck with the arrows of the enemy, said these words indistinctly.

BORI CE: 09-024-041

इदं सर्वं बलं हन्मो येन स्म परिवारिताः
एते सर्वे गजान्हत्वा उपयान्ति स्म पाण्डवाः

MN DUTT: 06-121-040

इदं सर्व बलं हन्मो येन स्म परिवारिताः
एते सर्वे गजान हत्वा उपयान्ति स्म पाण्डवाः

M. N. Dutt: "Let us kill these forces by whom we are encircled. See the Pandavas are coming here after having killed the elephants.

BORI CE: 09-024-042

श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः
हित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्

BORI CE: 09-024-043

कृपश्च कृतवर्मा च प्रययुर्यत्र सौबलः
रथानीकं परित्यज्य शूराः सुदृढधन्विनः

MN DUTT: 06-121-041

श्रुत्वा तु वचनं तेषामश्वत्थामा महाबलः
भित्वा पाञ्चालराजस्य तदनीकं दुरुत्सहम्
कृपश्च कृतवर्मा च प्रययौ यत्र सौबलः
रथानीकं परित्यज्य शूराः सुदृढधन्विनः

M. N. Dutt: Hearing these words, the powerful Ashvatthaman, cutting through that irresistible force of the Panchala king, went with Kripa and Kritavarman, where Subala's son was. Infect leaving the car-force, those heroes, those firm bowmen, went to find out Duryodhana.

BORI CE: 09-024-044

ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरोगमाः
आययुः पाण्डवा राजन्विनिघ्नन्तः स्म तावकान्

MN DUTT: 06-121-042

ततस्तेषु प्रयातेषु धृष्टद्युम्नपुरस्कृताः
आययुः पाण्डवा राजन् विनिघ्नन्तः स्म तावकम्

M. N. Dutt: After their departure, the Pandavas, headed by Dhrishtadyumna, advanced, O king and began to kill their enemies.

BORI CE: 09-024-045

दृष्ट्वा तु तानापततः संप्रहृष्टान्महारथान्
पराक्रान्तांस्ततो वीरान्निराशाञ्जीविते तदा
विवर्णमुखभूयिष्ठमभवत्तावकं बलम्

MN DUTT: 06-121-043

दृष्ट्वा तु तानापततः सम्प्रहृष्टान् महारथान्
पराक्रान्तास्ततो वीरा निराशा जीविते तदा

M. N. Dutt: Beholding those brave, heroic and powerful car-warriors rushing joyously towards them, your soldiers, whose faces grew pale, became despondent of their lives.

BORI CE: 09-024-046

परिक्षीणायुधान्दृष्ट्वा तानहं परिवारितान्
राजन्बलेन द्व्यङ्गेन त्यक्त्वा जीवितमात्मनः

BORI CE: 09-024-047

आत्मनापञ्चमोऽयुध्यं पाञ्चालस्य बलेन ह
तस्मिन्देशे व्यवस्थाप्य यत्र शारद्वतः स्थितः

MN DUTT: 06-121-044

विवर्णमुखभूयिष्ठमभवत् तावकं बलम्
परिक्षीणायुधान् दृष्ट्वा तानहं परिवारितान्
राजन् बलेन व्यतेन त्यक्त्वा जीवितमात्मनः
आत्मना पञ्चमोऽयुद्ध्यं पाञ्चालस्य बलेन ह
तस्मिन् देशे व्यवस्थाय यत्र शारद्वतः स्थितः

M. N. Dutt: Beholding those soldiers of ours almost deprived of weapons and surrounded by the enemy, I myself, O king, having only two kinds of forces and caring for life, joined the five leaders of our army and fought with the forces of the Panchala prince and placed our men where Sharadvata's son was.

BORI CE: 09-024-048

संप्रयुद्धा वयं पञ्च किरीटिशरपीडिताः
धृष्टद्युम्नं महानीकं तत्र नोऽभूद्रणो महान्
जितास्तेन वयं सर्वे व्यपयाम रणात्ततः

MN DUTT: 06-121-045

सम्प्रदुता वयं पञ्च किरीटिशरपीडिताः
धृष्टद्युम्नं महारौद्रं तत्र नोऽभूद् रणो महान्
जितास्तेन वयं सर्वे व्यपयाम रणात् ततः

M. N. Dutt: We had been cut with the arrows of Arjuna and still a fierce encounter took place between us and the army of Dhrishtadyumna. At last, defeated by the latter, all of us retreated from that battle.

BORI CE: 09-024-049

अथापश्यं सात्यकिं तमुपायान्तं महारथम्
रथैश्चतुःशतैर्वीरो मां चाभ्यद्रवदाहवे

MN DUTT: 06-121-046

अथापश्यं सात्यकि तमुपायान्तं महारथम्
रथैश्चतु:शतैर्वीरो मामभ्यद्रवदाहवे

M. N. Dutt: I then beheld the great car-warrior Satyaki rushing against us. With four hundred cars that hero pursued me in battle.

BORI CE: 09-024-050

धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनः
पतितो माधवानीकं दुष्कृती नरकं यथा
तत्र युद्धमभूद्घोरं मुहूर्तमतिदारुणम्

MN DUTT: 06-121-047

धृष्टद्युम्नादहं मुक्तः कथंचिच्छ्रान्तवाहनात्
पतिता माधवानीकं दुष्कृती नरकं यथा
तत्र युद्धमभूद् घोरं मुहूर्तमतिदारुणम्

M. N. Dutt: Having escaped with difficulty from Dhrishtadyumna whose horses had been exhausted, I feel among the soldiers of Madhava even as a sinner falleth into hell. There a fierce and terrible encounter took place for a short time.

BORI CE: 09-024-051

सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम्
जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि

MN DUTT: 06-121-048

सात्यकिस्तु महाबाहुर्मम हत्वा परिच्छदम्
जीवग्राहमगृह्णान्मां मूर्छितं पतितं भुवि

M. N. Dutt: The mighty-armed Satyaki, having cut off my armour, thought of taking me alive. He caught me while I lay down on the ground insensible.

BORI CE: 09-024-052

ततो मुहूर्तादिव तद्गजानीकमवध्यत
गदया भीमसेनेन नाराचैरर्जुनेन च

MN DUTT: 06-121-049

ततो मुहूर्तादिव तद् गजानीकमविध्यत
गदया भीमसेनेन नाराचैरर्जुनेन च

M. N. Dutt: Then within a short time that elephant force was killed by Bhimasena with his mace and Arjuna with his arrows.

BORI CE: 09-024-053

प्रतिपिष्टैर्महानागैः समन्तात्पर्वतोपमैः
नातिप्रसिद्धेव गतिः पाण्डवानामजायत

MN DUTT: 06-121-050

अभिपिष्टैर्महानागैः समन्तात् पर्वतोपमैः
नातिप्रसिद्धैव गतिः पाण्डवानामजायत

M. N. Dutt: On account of those mighty elephants, huge as hills, falling down on every side with wounded limbs, the Pandava warriors found their way entirely blocked up.

BORI CE: 09-024-054

रथमार्गांस्ततश्चक्रे भीमसेनो महाबलः
पाण्डवानां महाराज व्यपकर्षन्महागजान्

MN DUTT: 06-121-051

रथमार्ग ततश्चक्रे भीमसेनो पहाबलः
पाण्डवानां महाराज व्यपाकर्षन्महागजान्

M. N. Dutt: Then the powerful Bhimasena, O king, dragging away those huge elephants, made a way for the Pandavas.

BORI CE: 09-024-055

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
अपश्यन्तो रथानीके दुर्योधनमरिंदमम्
राजानं मृगयामासुस्तव पुत्रं महारथम्

MN DUTT: 06-121-052

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः
अपश्यन्तो स्थानीके दुर्योधनमरिंदमम्
राजानं मृगयामासुस्तव पुत्रं महारथम्

M. N. Dutt: Meanwhile not seeing that chastiser of foes Duryodhana amid the car-division, Ashvatthaman and Kripa and Kritavarman of the Satwata race, tried to find out your royal son.

BORI CE: 09-024-056

परित्यज्य च पाञ्चालं प्रयाता यत्र सौबलः
राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये

MN DUTT: 06-121-053

परित्यज्य च पाञ्चाल्यं प्रयाता यत्र सौबलः
राज्ञोऽदर्शनसंविग्ना वर्तमाने जनक्षये

M. N. Dutt: Leaving the prince of the Panchalas they proceeded where Subala's son was, anxious to see the king during that terrible onslaught.

Home | About | Back to Book 09 Contents | ← Chapter 23 | Chapter 25 →