Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 023

BORI CE: 09-023-001

संजय उवाच
तस्मिञ्शब्दे मृदौ जाते पाण्डवैर्निहते बले
अश्वैः सप्तशतैः शिष्टैरुपावर्तत सौबलः

MN DUTT: 06-120-001

संजय उवाच तस्मिशब्दे मृदौ जाते पाण्डवैनिहते बले
अश्वैः सप्तशतैः शिष्टहरुपावर्तत सौबलः

M. N. Dutt: Sanjaya said When the loud noise of battle had somewhat subsided and the Pandavas had killed large numbers of their foes Subala's son once more came with the remnant of his cavalry, seven hundred in number.

BORI CE: 09-023-002

स यात्वा वाहिनीं तूर्णमब्रवीत्त्वरयन्युधि
युध्यध्वमिति संहृष्टाः पुनः पुनररिंदमः
अपृच्छत्क्षत्रियांस्तत्र क्व नु राजा महारथः

MN DUTT: 06-120-002

स यात्वा वाहिनीं तूर्णमब्रवीत् त्वरयन् युधि
युद्ध्यध्वमिति संहृष्टाः पुनः पुनररिंदमाः

M. N. Dutt: Spcedily approaching his own soldiers and urging them to fight, he again and again said-"You chastisers of enemies, fight merrily.”

BORI CE: 09-023-003

शकुनेस्तु वचः श्रुत्वा त ऊचुर्भरतर्षभ
असौ तिष्ठति कौरव्यो रणमध्ये महारथः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-023-004

यत्रैतत्सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्
यत्रैते सतलत्राणा रथास्तिष्ठन्ति दंशिताः

BORI CE: 09-023-005

यत्रैष शब्दस्तुमुलः पर्जन्यनिनदोपमः
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्

BORI CE: 09-023-006

एवमुक्तस्तु तैः शूरैः शकुनिः सौबलस्तदा
प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप
सर्वतः संवृतो वीरैः समरेष्वनिवर्तिभिः

MN DUTT: 06-120-003

अपृच्छत् क्षत्रियांस्तत्र क्व नु राजा महाबलः
शकुनेस्तद् वचः श्रुत्वा तमूचुर्भरतर्षभ

असौ तिष्ठति कौरव्यो रणमध्ये महाबलः
यत्रैतत् सुमहच्छत्रं पूर्णचन्द्रसमप्रभम्
यत्र ते सतनुत्राणा रथास्तिष्ठन्ति दंशिताः
यत्रैष तुमुलः शब्दः पर्जन्यनिनदोपमः
तत्र गच्छ द्रुतं राजंस्ततो द्रक्ष्यसि कौरवम्
एवमुक्तस्तु तैर्योधैः शकुनिः सौबलस्तदा
प्रययौ तत्र यत्रासौ पुत्रस्तव नराधिप
सर्वतः संवृत्तो वीरैः समरे चित्रयोधिभिः

M. N. Dutt: And he asked the Kshatriyas assembled there, saying-"Where is the king that great carwarrior!"-Hearing those words of Shakuni, O foremost of Bharatas, they replied saying "There stands the great car-warrior, viz., the Kuru king-there the large umbrella, effulgent like the full moon, is seen, —there where those car-warriors, clad in mail, are staying-there where that loud noise, deep as the muttering of clouds, is being heard. Go quickly thither, O king and you will see the Kuru king."-Thus spoken to by those brave warriors. Subala's son Shakuni, O king, proceeded where your son was waiting, surrounded on all sides by unretreating heroes.

BORI CE: 09-023-007

ततो दुर्योधनं दृष्ट्वा रथानीके व्यवस्थितम्
सरथांस्तावकान्सर्वान्हर्षयञ्शकुनिस्ततः

BORI CE: 09-023-008

दुर्योधनमिदं वाक्यं हृष्टरूपो विशां पते
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीन्नृपम्

BORI CE: 09-023-009

जहि राजन्रथानीकमश्वाः सर्वे जिता मया
नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः

MN DUTT: 06-120-004

ततो दुर्योधनं दृष्ट्वा रथीनीके व्यवस्थितम्
स रथांस्तावकान् सर्वान् हर्षयशकुनिस्ततः
दुर्योधनमिदं वाक्यं हृष्टरूपो विशाम्पते
कृतकार्यमिवात्मानं मन्यमानोऽब्रवीनृपम्
जहि राजन् रथानीकमश्वाः सर्वे जिता मया
नात्यक्त्वा जीवितं संख्ये शक्यो जेतुं युधिष्ठिरः

M. N. Dutt: Beholding Duryodhana stationed in the midst of the car-force, Shakuni, checring up your car-warriors, O king, said these words to Duryodhana, in a manner which showed that he considered all his purposes to have been already accomplished. "Slay, O king, the carwarriors of the Pandavas. All their horse have been defeated by me. Yudhishthira is incapable of being defeated in battle unless one is prepared to sacrifice his life.

BORI CE: 09-023-010

हते तस्मिन्रथानीके पाण्डवेनाभिपालिते
गजानेतान्हनिष्यामः पदातींश्चेतरांस्तथा

MN DUTT: 06-120-005

हते तस्मिन् रथानीके पाण्डवेनाभिपालिते
गजानेतान् हनिष्यामः पदातींश्चेतरांस्तथा

M. N. Dutt: When that car-army, protected by the son of Pandu, will have been destroyed, we shall then kill all those elephants and foot-soldiers and others."

BORI CE: 09-023-011

श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः
जवेनाभ्यपतन्हृष्टाः पाण्डवानामनीकिनीम्

MN DUTT: 06-120-006

श्रुत्वा तु वचनं तस्य तावका जयगृद्धिनः
जवेनाभ्यपतन् हृष्टाः पाण्डवानामनीकिनाम्

M. N. Dutt: Hearing those words your warriors, actuated with the desire of victory, cheerfully proceeded against the Pandava army.

BORI CE: 09-023-012

सर्वे विवृततूणीराः प्रगृहीतशरासनाः
शरासनानि धुन्वानाः सिंहनादं प्रचक्रिरे

MN DUTT: 06-120-007

सर्वे विवृततूणीरा: प्रगृहीतशरासनाः
शरासनानि धुन्वानाः सिंहनादान्प्रणेदिरे
१३

M. N. Dutt: With quivers on their backs and bows in their hands, all of them shook their bows and sent up leonine war-cries.

BORI CE: 09-023-013

ततो ज्यातलनिर्घोषः पुनरासीद्विशां पते
प्रादुरासीच्छराणां च सुमुक्तानां सुदारुणः

MN DUTT: 06-120-008

ततो ज्यातलनिर्घोषः पुनरासीद् विशाम्पते
प्रादुरासीच्छाराणां च सुमुक्तानां सुदारुणः

M. N. Dutt: Again O king, the fierce twang of bows and the slapping of palms and the sound of arrows shot forcibly was heard.

BORI CE: 09-023-014

तान्समीपगतान्दृष्ट्वा जवेनोद्यतकार्मुकान्
उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः

BORI CE: 09-023-015

चोदयाश्वानसंभ्रान्तः प्रविशैतद्बलार्णवम्
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः

MN DUTT: 06-120-009

चोदयाश्वानसम्भ्रान्तः प्रविशैतद् बलार्णवम्
अन्तमद्य गमिष्यामि शत्रूणां निशितैः शरैः
तान् समीपगतान् दृष्ट्वा जवेनोद्यतकार्मुकान्
उवाच देवकीपुत्रं कुन्तीपुत्रो धनंजयः

M. N. Dutt: Beholding those Kuru heroes approach the Pandava army with uplifted bows, Kunti's son, Dhananjaya, said to the son of Devaki-"Drive the horse fearlessly and enter this deep of troops. With my keen arrows I shall to-day terminate these hostilities.

Corresponding verse not found in BORI CE

MN DUTT: 06-120-010

अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन

M. N. Dutt: Today is the eighteenth day, O Janarddana, of this great battle.

BORI CE: 09-023-016

अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन
वर्तमानस्य महतः समासाद्य परस्परम्

MN DUTT: 06-120-010

अष्टादश दिनान्यद्य युद्धस्यास्य जनार्दन

MN DUTT: 06-120-011

वर्तमानस्य महतःसमासाद्य परस्परम्
अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम्

M. N. Dutt: Today is the eighteenth day, O Janarddana, of this great battle. The numberless army of those great heroes has been almost destroyed. Mark the course of Destiny.

BORI CE: 09-023-017

अनन्तकल्पा ध्वजिनी भूत्वा ह्येषां महात्मनाम्
क्षयमद्य गता युद्धे पश्य दैवं यथाविधम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-023-018

समुद्रकल्पं तु बलं धार्तराष्ट्रस्य माधव
अस्मानासाद्य संजातं गोष्पदोपममच्युत

MN DUTT: 06-120-012

क्षयमद्य गता युद्ध पश्य दैवं यथाविधम्
समुद्रकल्पं च बलं धार्तराष्ट्रस्य माधव
अस्मानासाद्य संजातं गोष्पदोपममच्युत

M. N. Dutt: The army of Dhritarashtra's son, O Madhava, which was vast as the deep, has O Achyuta, became, after meeting ourselves, even like a pit caused by a cow's hoof.

BORI CE: 09-023-019

हते भीष्मे च संदध्याच्छिवं स्यादिह माधव
न च तत्कृतवान्मूढो धार्तराष्ट्रः सुबालिशः

MN DUTT: 06-120-013

हते भीष्मे तु संदध्याच्छिवं स्यादिह माधव
न च तत् कृतवान् मूढो धार्तराष्ट्रः सुबालिशः

M. N. Dutt: If peace had been made after Bhishma's fall, O Madhava, everything would have fared well. The foolish and wicked-minded Duryodhana, however, did not make peace.

BORI CE: 09-023-020

उक्तं भीष्मेण यद्वाक्यं हितं पथ्यं च माधव
तच्चापि नासौ कृतवान्वीतबुद्धिः सुयोधनः

MN DUTT: 06-120-014

उक्तं भीष्मेण यद वाक्यं हितं तथ्यं च माधव
तचापि नासौ कृतवान् वीतबुद्धिः सुयोधनः

M. N. Dutt: The words, that were given vent to by Bhishma, O Madhava, were beneficial and should have been accepted. Suyodhana however, who had lost his understanding, did not follow them.

BORI CE: 09-023-021

तस्मिंस्तु पतिते भीष्मे प्रच्युते पृथिवीतले
न जाने कारणं किं नु येन युद्धमवर्तत

MN DUTT: 06-120-015

तस्मिंस्तु तुमुले भीष्मे प्रच्युते धरणीतले
न जाने कारणं किं तु येन युद्धमवर्तत

M. N. Dutt: After Bhishma had been struck down on the carth, I do not know why the battle was fought on.

BORI CE: 09-023-022

मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान्सुबालिशान्
पतिते शंतनोः पुत्रे येऽकार्षुः संयुगं पुनः

MN DUTT: 06-120-016

मूढांस्तु सर्वथा मन्ये धार्तराष्ट्रान् सुबाललिशान्
पतिते शान्तनोः पुत्रे येऽकार्षुः संयुगं पुनः

M. N. Dutt: I regard the son of Dhritarashtra as foolish and of weak understanding by every means since they continued the battle even after the fall of Shantanu's son.

BORI CE: 09-023-023

अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे
राधेये च विकर्णे च नैवाशाम्यत वैशसम्

MN DUTT: 06-120-017

अनन्तरं च निहते द्रोणे ब्रह्मविदां वरे
राधेये च विकर्णे त नैवाशाम्यत वैशसम्

M. N. Dutt: After that when Drona, that foremost of Brahmanas, as fell, as also the son of Radha and Vikartana, the battle did not stop.

BORI CE: 09-023-024

अल्पावशिष्टे सैन्येऽस्मिन्सूतपुत्रे च पातिते
सपुत्रे वै नरव्याघ्रे नैवाशाम्यत वैशसम्

MN DUTT: 06-120-018

अल्पावशिष्टे सैन्येऽस्मिन् सूतपुत्रे च पातिते
सपुत्रे वै नरव्याघ्र नैवाशाम्यत वैशसम्

M. N. Dutt: Even, when a residue only of the Kaurava army remained after the fall of that best of men, viz., Karna, with his sons the battle did not stop.

BORI CE: 09-023-025

श्रुतायुषि हते शूरे जलसंधे च पौरवे
श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्

MN DUTT: 06-120-019

श्रुतायुषि हते वीरे जलसन्धे च पौरवे
श्रुतायुधे च नृपतौ नैवाशाम्यत वैशसम्

M. N. Dutt: After the fall of even the heroic Shrutayush, of also Jalasandha of Puru's race and of king Shrutayudha, the slaughter did not still cease.

BORI CE: 09-023-026

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन
आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्

MN DUTT: 06-120-020

भूरिश्रवसि शल्ये च शाल्वे चैव जनार्दन
आवन्त्येषु च वीरेषु नैवाशाम्यत वैशसम्

M. N. Dutt: After the death of Bhurishravas, of Shalya, O Janarddana and of the Avanti heroes, the slaughter did not still stop.

BORI CE: 09-023-027

जयद्रथे च निहते राक्षसे चाप्यलायुधे
बाह्लिके सोमदत्ते च नैवाशाम्यत वैशसम्

MN DUTT: 06-120-021

जयद्रथे च निहते राक्षसे चाप्यलायुधे
बाह्निके सोमदत्ते च नैवाशाम्यत वैशसम्

M. N. Dutt: After the fall of Jayadratha, of the Rakshasa Alayudha, of Valhika and of Somadatta the killing battle did not still stop.

BORI CE: 09-023-028

भगदत्ते हते शूरे काम्बोजे च सुदक्षिणे
दुःशासने च निहते नैवाशाम्यत वैशसम्

MN DUTT: 06-120-022

भगदत्ते हते शूरे काम्बोजे च सुदारुणे
दुःशासने च निहते नैवाशाम्यत वैशसम्

M. N. Dutt: After the fall of the heroic Bhagadatta, of the Kamboja chief Sudakshina and of Dusshasana, the all-destroying battle did not still stop.

BORI CE: 09-023-029

दृष्ट्वा च निहताञ्शूरान्पृथङ्माण्डलिकान्नृपान्
बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम्

MN DUTT: 06-120-023

दृष्ट्वा विनिहताशूरान् पृथड्याण्डलिकान् नृपान्
बलिनश्च रणे कृष्ण नैवाशाम्यत वैशसम्

M. N. Dutt: Seeing the many heroic and powerful kings, each master of extensive territories' killed in a battle, the all-destroying battle, O Krishna, did not still stop.

BORI CE: 09-023-030

अक्षौहिणीपतीन्दृष्ट्वा भीमसेनेन पातितान्
मोहाद्वा यदि वा लोभान्नैवाशाम्यत वैशसम्

MN DUTT: 06-120-024

अक्षौहिणीपतीन् दृष्ट्वा भीमसेननिपातितान्
मोहाद् वा यदि वा लोभान्नैवाशाम्यत वैशसम्

M. N. Dutt: Beholding even a full Akshauhini of troops slain by Bhimasena in battle, the all-destroying battle did not still stop on account of either the folly or the covetousness of the sons of Dhritarashtra.

BORI CE: 09-023-031

को नु राजकुले जातः कौरवेयो विशेषतः
निरर्थकं महद्वैरं कुर्यादन्यः सुयोधनात्

MN DUTT: 06-120-025

को नु राजकुले जातः कौरवेयो विशेषतः
निरर्थकं महद् वैरं कुर्यादन्यः सुयोधनात्

M. N. Dutt: What king, born in noble family cspecially as one like that of Kuru, except the foolish Duryodhana, would thus create useless hostilities.

BORI CE: 09-023-032

गुणतोऽभ्यधिकं ज्ञात्वा बलतः शौर्यतोऽपि वा
अमूढः को नु युध्येत जानन्प्राज्ञो हिताहितम्

MN DUTT: 06-120-026

गुणतोऽभ्यधिकाज्ञात्वा वलतः शौर्यतोऽपि वा
अमूढः को नु युद्ध्येत जानन् प्राज्ञो हिताहितम्

M. N. Dutt: Who is there reasonable and wise and capable of distinguishing between good and evil, that would thus make a war, knowing his foes to be superior to him in merit, strength and bravery.

BORI CE: 09-023-033

यन्न तस्य मनो ह्यासीत्त्वयोक्तस्य हितं वचः
प्रशमे पाण्डवैः सार्धं सोऽन्यस्य शृणुयात्कथम्

MN DUTT: 06-120-027

यन्न तस्य मनो ह्यासीत् त्वयोक्तस्य हितं वचः
प्रशमे पाण्डवैः सार्ध सोऽन्यस्य शृणुयात् कथम्

M. N. Dutt: How could he listen to the advice of another when, indeed, he could not make up his mind to make peace with the Pandavas following your advice.

BORI CE: 09-023-034

येन शांतनवो भीष्मो द्रोणो विदुर एव च
प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम्

MN DUTT: 06-120-028

येन शान्तनवो वीरो द्रोणो विदुर एव च
प्रत्याख्याताः शमस्यार्थे किं नु तस्याद्य भेषजम्

M. N. Dutt: What medicine can be agreeable to that man today who discovered Bhishma, the son of Shantanu and Drona and Vidura, while they urged him to make peace.

BORI CE: 09-023-035

मौर्ख्याद्येन पिता वृद्धः प्रत्याख्यातो जनार्दन
तथा माता हितं वाक्यं भाषमाणा हितैषिणी
प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद्वचः

MN DUTT: 06-120-029

मौाद येन पिता वृद्धः प्रत्याख्यातो जनार्दन
तथा माता हितं वाक्यं भाषमाणा हितैषिणी

M. N. Dutt: How can be accept good advice who out of folly, O Janarddana, insolently disobeyed his own old father as also his own good mother who spoke wholesome words to him.

Corresponding verse not found in BORI CE

MN DUTT: 06-120-030

प्रत्याख्याता ह्यसत्कृत्य स कस्मै रोचयेद् वचः
कुलान्तकरणो व्यक्तं जात एष जनार्दन

M. N. Dutt: It is evident, O Janarddana, that Duryodhana is born for rooting out his family. His conduct and his policy, at least, speak the same, O lord. He will not give us our kingdom yet. This is my opinion, O Achyuta.

BORI CE: 09-023-036

कुलान्तकरणो व्यक्तं जात एष जनार्दन
तथास्य दृश्यते चेष्टा नीतिश्चैव विशां पते
नैष दास्यति नो राज्यमिति मे मतिरच्युत

MN DUTT: 06-120-031

तथास्य दृश्यते चेष्टा नीतिश्चैव विशाम्पते
नैष दास्यति नो राज्यमिति मे मतिरच्युत

M. N. Dutt: The great Vidura, O sire, told me many a time that as long as Duryodhana would live, he would never give us our share of the kingdom.

BORI CE: 09-023-037

उक्तोऽहं बहुशस्तात विदुरेण महात्मना
न जीवन्दास्यते भागं धार्तराष्ट्रः कथंचन

BORI CE: 09-023-038

यावत्प्राणा धमिष्यन्ति धार्तराष्ट्रस्य मानद
तावद्युष्मास्वपापेषु प्रचरिष्यति पातकम्

BORI CE: 09-023-039

न स युक्तोऽन्यथा जेतुमृते युद्धेन माधव
इत्यब्रवीत्सदा मां हि विदुरः सत्यदर्शनः

MN DUTT: 06-120-032

उक्तोऽहं बहुशस्तात विदुरेण महात्मना
न जीवन् दास्यते भागं धार्तराष्ट्रस्तु मानद
यावत् प्राणा धरिष्यन्ति धार्तराष्ट्रस्य दुर्मतेः

MN DUTT: 06-120-033

तावद् युष्मास्वपायेषु प्रचरिष्यति पापकम्
न च युक्तोऽन्यथा जेतुमृते युद्धेन माधव

MN DUTT: 06-120-034

इत्यब्रवीत् सदा मां हि विदुरः सत्यदर्शनः
तत् सर्वमद्य जानामि व्यवसायं दुरात्मनः

M. N. Dutt: Vidura also told me-"As long as Dhritarashtra will live, O giver of honours that sinful man will act sinfully towards you. You will never succeed in defeating Duryodhana without battle." Thus, O Madhava, did the far-seeing Vidura often speak to me. All the Acts of that wicked man, I now find, to be exactly as the great Vidura had said.

BORI CE: 09-023-040

तत्सर्वमद्य जानामि व्यवसायं दुरात्मनः
यदुक्तं वचनं तेन विदुरेण महात्मना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-023-041

यो हि श्रुत्वा वचः पथ्यं जामदग्न्याद्यथातथम्
अवामन्यत दुर्बुद्धिर्ध्रुवं नाशमुखे स्थितः

MN DUTT: 06-120-035

यदुक्तं वचनं तेन विदुरेण महात्मना
यो हि श्रुत्वा वचःपथ्यं जामदग्न्याद् यथातथम्
अवामन्यत दुर्बुद्धिर्बुवं नाशमुखे स्थितः

M. N. Dutt: That wicked man, who having listened to the beneficial and proper worlds of Jamadagni's son, disobeyed them, should certainly be regarded as standing in the face of destruction.

BORI CE: 09-023-042

उक्तं हि बहुभिः सिद्धैर्जातमात्रे सुयोधने
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति

MN DUTT: 06-120-036

उक्तं हि बहुशः सिद्धैर्जातमात्रे सुयोधने
एनं प्राप्य दुरात्मानं क्षयं क्षत्रं गमिष्यति

M. N. Dutt: Many saints and ascetics said, as soon as Duryodhana was born, that the entire Kshatriya race would be exterminated for that wretch.

BORI CE: 09-023-043

तदिदं वचनं तेषां निरुक्तं वै जनार्दन
क्षयं याता हि राजानो दुर्योधनकृते भृशम्

MN DUTT: 06-120-037

तदिदं वचनं तेषां निरुक्तं वै जनार्दन
क्षयं याता हि राजानो दुर्योधनकृते भृशम्
सोऽद्य सर्वान् रणे योधान् निहनिष्यामि माधव

M. N. Dutt: Those words of the sages, O Janarddana, have now borne fruits, because the Kshatriyas are undergoing almost entire extermination on account of Duryodhana's miss-deeds. I shall, O Madhava, kill all the warriors today.

BORI CE: 09-023-044

सोऽद्य सर्वान्रणे योधान्निहनिष्यामि माधव
क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-120-038

क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति

M. N. Dutt: After all the Kshatriyas will have been killed and the (Kaurava) camp made empty, Duryodhana will then wish for a battle with us for his own destruction.

BORI CE: 09-023-045

वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति
तदन्तं हि भवेद्वैरमनुमानेन माधव

BORI CE: 09-023-046

एवं पश्यामि वार्ष्णेय चिन्तयन्प्रज्ञया स्वया
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः

BORI CE: 09-023-047

संयाहि भारतीं वीर यावद्धन्मि शितैः शरैः
दुर्योधनं दुरात्मानं वाहिनीं चास्य संयुगे

MN DUTT: 06-120-038

क्षत्रियेषु हतेष्वाशु शून्ये च शिबिरे कृते
वधाय चात्मनोऽस्माभिः संयुगं रोचयिष्यति

MN DUTT: 06-120-039

तदन्तं हि भवेद् वैरमनुमानेन माधव
एवं पश्यामि वार्ष्णेय चिन्तयन् प्रज्ञया स्वया
विदुरस्य च वाक्येन चेष्टया च दुरात्मनः
तस्माद् याहि चमू वीर यावद्धन्मि शितैः शरैः
दुर्योधनं महाबाहो वाहिनीं चास्य संयुगे

M. N. Dutt: After all the Kshatriyas will have been killed and the (Kaurava) camp made empty, Duryodhana will then wish for a battle with us for his own destruction. That will terminate these hostilities. Exercising my reason, O Madhava and reflecting in my own mind, O Vrishni heroe, thinking of Vidura's words and taking into account the acts of the wicked Duryodhana himself, I have arrived at this conclusion. Enter into Kuru division, O hero, for I shall kill the wicked Duryodhana and his army today with my keen arrows.

BORI CE: 09-023-048

क्षेममद्य करिष्यामि धर्मराजस्य माधव
हत्वैतद्दुर्बलं सैन्यं धार्तराष्ट्रस्य पश्यतः

MN DUTT: 06-120-040

क्षेममद्य करिष्यामि धर्मराजस्य माधव
हत्वैतद् दुर्बलं सैन्यं धार्तरष्ट्रस्य पश्यतः

M. N. Dutt: Slaying this weak army in the very presence of Dhritarashtra's son, I shall today do what is for Yudhishthira's good."

BORI CE: 09-023-049

संजय उवाच
अभीशुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना
तद्बलौघममित्राणामभीतः प्राविशद्रणे

MN DUTT: 06-120-041

संजय उवाच अभीषुहस्तो दाशार्हस्तथोक्तः सव्यसाचिना
तद् बलौघममित्राणामभीतः प्राविशद् बलात्

M. N. Dutt: Thus addressed by Arjuna, the Dasharha heroe, with reins in hand, fearlessly penetrated that vest hostile army for battle.

BORI CE: 09-023-050

शरासनवरं घोरं शक्तिकण्टकसंवृतम्
गदापरिघपन्थानं रथनागमहाद्रुमम्

MN DUTT: 06-120-042

कुन्तखड्गशरै
रं शक्तिकण्टकसंकुलम्
गदापरिघपन्थानं रथनागमहाद्रुमम्

M. N. Dutt: It was a terrible forest of bows. Darts were its prickles. Maces and bludgeons were its paths, Cars and elephants were its huge trees.

BORI CE: 09-023-051

हयपत्तिलताकीर्णं गाहमानो महायशाः
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना

MN DUTT: 06-120-043

हयपत्तिलताकीर्णं गाहमानो महायशाः
व्यचरत्तत्र गोविन्दो रथेनातिपताकिना

M. N. Dutt: Cavalry and infantry were its creepers. And the illustrious Keshava, as he entered that forest on that car adorned with many banners and pennons, shone exceedingly resplendent.

BORI CE: 09-023-052

ते हयाः पाण्डुरा राजन्वहन्तोऽर्जुनमाहवे
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः

MN DUTT: 06-120-044

ते हयाः पाण्डुरा राजन् वहन्तोऽर्जुनमाहवे
दिक्षु सर्वास्वदृश्यन्त दाशार्हेण प्रचोदिताः

M. N. Dutt: Those white horses, O king, bearing Arjuna in battle, were seen moving about on all sides urged by the Dasharha heroe.

BORI CE: 09-023-053

ततः प्रायाद्रथेनाजौ सव्यसाची परंतपः
किरञ्शरशतांस्तीक्ष्णान्वारिधारा इवाम्बुदः

BORI CE: 09-023-054

प्रादुरासीन्महाञ्शब्दः शराणां नतपर्वणाम्
इषुभिश्छाद्यमानानां समरे सव्यसाचिना

MN DUTT: 06-120-045

ततः प्रायाद् रथेनाजौ सव्यसाची परंतपः
किरशरशतांस्तीक्ष्णान् वारिधारा घनो यथा
प्रादुरासीन्महाशब्दः शराणां नतपर्वणाम्
इषुभिश्छाद्यमानानां समरे सव्यसाचिना
असज्जन्तस्तनुत्रेषु शरौघा: प्रापतन् भुवि

M. N. Dutt: Then that scorcher of foes, viz., Savyasachin, proceeded on his car, discharging hundreds of keen arrows like a cloud pouring showers of rain. Loud noise was produced by those straight arrows as also by those combatants that were covered with them in that battle by Savyasachin. Showers of arrows, piercing through the armour of the warriors, dropped down on the Earth.

BORI CE: 09-023-055

असज्जन्तस्तनुत्रेषु शरौघाः प्रापतन्भुवि
इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-023-056

नरान्नागान्समाहत्य हयांश्चापि विशां पते
अपतन्त रणे बाणाः पतंगा इव घोषिणः

MN DUTT: 06-120-046

इन्द्राशनिसमस्पर्शा गाण्डीवप्रेषिताः शराः
नरान् नागन् समाहृत्य हयांश्चापि विशाम्पते
अपतन्त रणे वाणाः पतङ्गा इव घोषिणः

M. N. Dutt: Shot off the Gandiva, arrows, whose touch resembled that of Indra's thunder, striking men and elephants and horses, O king, fell in that battle with a noise like that of winged insects.

BORI CE: 09-023-057

आसीत्सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः
न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा

MN DUTT: 06-120-047

आसीत् सर्वमवच्छन्नं गाण्डीवप्रेषितैः शरैः
न प्राज्ञायन्त समरे दिशो वा प्रदिशोऽपि वा
सर्वमासीजगत् पूर्णं पार्थनामाङ्कितैः शरैः

M. N. Dutt: Everything was covered with those shafts shot from Gandiva. In that battle, the points of the horizon could not be distinguished.

BORI CE: 09-023-058

सर्वमासीज्जगत्पूर्णं पार्थनामाङ्कितैः शरैः
रुक्मपुङ्खैस्तैलधौतैः कर्मारपरिमार्जितैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-023-059

ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः
समासीदन्त कौरव्या वध्यमानाः शितैः शरैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-120-048

रुक्मपुङस्तैलधौतैः कर्मारपरिमार्जितैः
ते दह्यमानाः पार्थेन पावकेनेव कुञ्जराः

M. N. Dutt: The entire earth was as if covered with gold-winged arrows, steeped in oil, polished by the hands of the smith and with Partha's name engraven on it.

BORI CE: 09-023-060

शरचापधरः पार्थः प्रज्वलन्निव भारत
ददाह समरे योधान्कक्षमग्निरिव ज्वलन्

MN DUTT: 06-120-049

पार्थ न प्रजहुर्घोरा वध्यमानाः शितैः शरैः
शरचापधरः पार्थ: प्रज्वलन्निवः भास्करः
ददाह समरे योधान् कक्षमग्निरिव ज्वलन्

M. N. Dutt: Struck with those keen arrows and burnt therewith by Partha even as a herd of elephants is burnt with burning brands, the Kauravas were dispirited and weakened. Armed with bow and arrows, Partha, resembling the burning sun, consumed the hostile heroes in that battle like a blazing fire consuming a heap of dry grass.

BORI CE: 09-023-061

यथा वनान्ते वनपैर्विसृष्टः; कक्षं दहेत्कृष्णगतिः सघोषः
भूरिद्रुमं शुष्कलतावितानं; भृशं समृद्धो ज्वलनः प्रतापी

BORI CE: 09-023-062

एवं स नाराचगणप्रतापी; शरार्चिरुच्चावचतिग्मतेजाः
ददाह सर्वां तव पुत्रसेना;ममृष्यमाणस्तरसा तरस्वी

MN DUTT: 06-120-050

यथा वनान्ते वनपैर्विसृष्टः कक्षं दहेत् कृष्णगतिः सुघोषः
भूरिदुमं शुष्कलतावितानं भृशं समृद्धो ज्वलन: प्रतापी
एवं स नाराचगणप्रतापी शरार्चिरुचावचतिग्मतेजाः
ददाह सर्वां तव पुत्रसेना ममृष्यमाणस्तरसा तरस्वी

M. N. Dutt: As increasing and blazing fire of great energy, thrown on the outskirts of a forest by its inhabitants, quickly consumes those woods abounding with tree and heaps oi dry creepers, even so that active and energetic hero, endued with prowess of weapons and having arrows his flames, quickly consumed all the troops of your son from anger.

BORI CE: 09-023-063

तस्येषवः प्राणहराः सुमुक्ता; नासज्जन्वै वर्मसु रुक्मपुङ्खाः
न च द्वितीयं प्रमुमोच बाणं; नरे हये वा परमद्विपे वा

MN DUTT: 06-120-051

तस्येषवः प्राणहराः सुमुक्ता नासज्जन् वै वर्मसु रुक्मपुङ्खाः
न च द्वितीयं प्रमुमोच बाणं नरे हये वा परमद्विपे वा

M. N. Dutt: His powerful gold-winged arrows, discharged with care, could not be baffled by any armour. He had not to discharge a second arrow at a man, horse or a huge elephant.

BORI CE: 09-023-064

अनेकरूपाकृतिभिर्हि बाणै;र्महारथानीकमनुप्रविश्य
स एव एकस्तव पुत्रसेनां; जघान दैत्यानिव वज्रपाणिः

MN DUTT: 06-120-052

अनेकरूपाकृतिभिर्हि बाणै महारथानीकमानुप्रविश्य
स एव एवैकस्तव पुत्रस्य सेनां जघान दैत्यानिव वज्रपाणिः

M. N. Dutt: Like Indra, the wilder of thunderbolt, striking down the Daityas, Arjuna, alone entering that division of great car-warriors, destroyed it with arrows of various froms.

Home | About | Back to Book 09 Contents | ← Chapter 22 | Chapter 24 →