Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 022

BORI CE: 09-022-001

संजय उवाच
वर्तमाने तथा युद्धे घोररूपे भयानके
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः

MN DUTT: 06-119-001

संजय उवाच वर्तमाने तदा युद्धे घोररूपे भयानके
अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः

M. N. Dutt: Sanjaya said During the progress of that terrible and awful battle, the army of your son were routed by the Pandavas.

BORI CE: 09-022-002

तांस्तु यत्नेन महता संनिवार्य महारथान्
पुत्रस्ते योधयामास पाण्डवानामनीकिनीम्

MN DUTT: 06-119-002

तास्तुं यत्नेन महता संनिवार्य महारथान्
पुत्रस्ते योधयामास पाण्डवानामनीकिनीम्

M. N. Dutt: Rallying their great car-warriors however, with vigorous exertions, your sons continued to fight with the Pandava army.

BORI CE: 09-022-003

निवृत्ताः सहसा योधास्तव पुत्रप्रियैषिणः
संनिवृत्तेषु तेष्वेवं युद्धमासीत्सुदारुणम्

BORI CE: 09-022-004

तावकानां परेषां च देवासुररणोपमम्
परेषां तव सैन्ये च नासीत्कश्चित्पराङ्मुखः

MN DUTT: 06-119-003

निवृत्ताः सहसा योधास्तव पुत्रजयैषिणः
सन्निवृत्तेषु तेष्वेवं युद्धमासीत् सुदारुणम्
तावकानां परेषां च देवासुररणोपमम्
परेषां तव सैन्ये वा नासीत् कश्चित् पराङ्मुखः

M. N. Dutt: The Kuru warriors, seeking your son's welfare, suddenly came back. Upon their return, the battle once more became fearful, between your warriors and those of the foe, resembling that between the gods and the Asuras in the days of yore. Neither amongst the enemies nor amongst your people was there a single warrior who fled away from the field.

BORI CE: 09-022-005

अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम्
तेषां क्षयो महानासीद्युध्यतामितरेतरम्

MN DUTT: 06-119-004

अनुमानेन युध्यन्ते संज्ञाभिश्च परस्परम्
तेषां क्षयो महानासीद् युध्यतामितरेतरम्

M. N. Dutt: The warriors fought, knowing one another by the names they uttered. A great onslaught took place there.

BORI CE: 09-022-006

ततो युधिष्ठिरो राजा क्रोधेन महता युतः
जिगीषमाणः संग्रामे धार्तराष्ट्रान्सराजकान्

BORI CE: 09-022-007

त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खैः शिलाशितैः
चतुर्भिर्निजघानाश्वान्कल्याणान्कृतवर्मणः

MN DUTT: 06-119-005

ततो युधिष्ठिरो राजा क्रोधेन महता युतः
जिगीषमाणः संग्रामे धार्तराष्ट्रान् सराजकान्
त्रिभिः शारद्वतं विद्ध्वा रुक्मपुङ्खः शिलाशितैः
चतुर्भिनिजघानाश्वान् नाराचैः कृतवर्मणः

M. N. Dutt: Filled with great anger and desirous of defeating the Dhartarashtras and their king in that battle, king Yudhishthira struck the son of Sharadvata with three gold winged arrows whetted on stone and next killed with four others the four horses of Kritavarman.

BORI CE: 09-022-008

अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्
अथ शारद्वतोऽष्टाभिः प्रत्यविध्यद्युधिष्ठिरम्

MN DUTT: 06-119-006

अश्वत्थामा तु हार्दिक्यमपोवाह यशस्विनम्
अत शारद्वतोऽष्टाभिः प्रत्यविद्ध्यद् युधिष्ठिरम्

M. N. Dutt: Then Ashvatthaman carried away the celebrated son of Hridika. Sharadvat's son struck Yudhishthira in return with eight arrows.

BORI CE: 09-022-009

ततो दुर्योधनो राजा रथान्सप्तशतान्रणे
प्रेषयद्यत्र राजासौ धर्मपुत्रो युधिष्ठिरः

MN DUTT: 06-119-007

ततो दुर्योधनो राजा रथान् सप्तशतान् रणे
प्रेषयद् यत्र राजासौ धर्मपुत्रो युधिष्ठिरः

M. N. Dutt: Then king Duryodhana sent seven hundred cars to the place where king Yudhishthira was fighting.

BORI CE: 09-022-010

ते रथा रथिभिर्युक्ता मनोमारुतरंहसः
अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति

MN DUTT: 06-119-008

ते रथा रथिभिर्युक्ता मनोमारुतरंहसः
अभ्यद्रवन्त संग्रामे कौन्तेयस्य रथं प्रति

M. N. Dutt: Those cars, driven by excellent warriors and quick-coursing like the wind or thought, rushed in that battle against the car of Kunti's son.

BORI CE: 09-022-011

ते समन्तान्महाराज परिवार्य युधिष्ठिरम्
अदृश्यं सायकैश्चक्रुर्मेघा इव दिवाकरम्

MN DUTT: 06-119-009

ते समन्तान्महाराज परिवार्य युधिष्ठिरम्
अदृश्य सायकैश्चक्रुर्मेघा इव दिवाकरम्

M. N. Dutt: Encircling Yudhishthira on all sides they made him invisible with their arrows like clouds hiding the sun from the view.

Corresponding verse not found in BORI CE

MN DUTT: 06-119-010

दृष्ट्वा धर्मराजानं कौरवेयैस्तथा कृतम्
नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः

M. N. Dutt: Then Pandava heroes, led by Shikhandin, beholding king Yudhishthira assailed in that way by the Kauravas, were filled with rage and unable to put up with it.

BORI CE: 09-022-012

नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रथाः
रथैरग्र्यजवैर्युक्तैः किङ्किणीजालसंवृतैः
आजग्मुरभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्

MN DUTT: 06-119-011

रथैरश्ववरैर्युक्तैः किङ्किणीजालसंवृतः
आजग्मुरथ रक्षन्तः कुन्तीपुत्रं युधिष्ठिरम्

M. N. Dutt: Desirous of rescuing Yudhishthira, the son of Kunti, they came there on their cars possessed of great speed and adorned with rows of bells.

BORI CE: 09-022-013

ततः प्रववृते रौद्रः संग्रामः शोणितोदकः
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः

MN DUTT: 06-119-012

ततः प्रववृते रौद्रः संग्रामः शोणितोदकः
पाण्डवानां कुरूणां च यमराष्ट्रविवर्धनः

M. N. Dutt: Then took place an awful battle, in which blood flowed as water, between the Pandavas and the Kurus, that increased the denizens of Yama's region.

BORI CE: 09-022-014

रथान्सप्तशतान्हत्वा कुरूणामाततायिनाम्
पाण्डवाः सह पाञ्चालैः पुनरेवाभ्यवारयन्

MN DUTT: 06-119-013

रथान् सप्तशतान् हत्वा कुरूणामाततायिनाम्
याण्डवाः सह पञ्चालैः पुनरेवाभ्यवारयन्

M. N. Dutt: Killing those seven hundred hostile carwarriors of the Kuru army, the Pandavas and the Panchalas once more resisted (the whole Kuru ariny).

BORI CE: 09-022-015

तत्र युद्धं महच्चासीत्तव पुत्रस्य पाण्डवैः
न च नस्तादृशं दृष्टं नैव चापि परिश्रुतम्

MN DUTT: 06-119-014

तत्र युद्धं महचासीत् तव पुत्रस्य पाण्डवैः
न च तत् तादृशं दृष्टं नैव चापि परिश्रुतम्

M. N. Dutt: There took place a fierce encounter between your son and the Pandavas. We had never before seen or heard of its like.

BORI CE: 09-022-016

वर्तमाने तथा युद्धे निर्मर्यादे समन्ततः
वध्यमानेषु योधेषु तावकेष्वितरेषु च

BORI CE: 09-022-017

निनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः
उत्कृष्टैः सिंहनादैश्च गर्जितेन च धन्विनाम्

MN DUTT: 06-119-015

वर्तमाने तदा युद्धे निर्मर्यादे समन्ततः
वध्यमानेषु योधेषु तावकेष्वितरेषु च
विनदत्सु च योधेषु शङ्खवर्यैश्च पूरितैः
उत्क्रुष्टैः सिंहनादैश्च गर्जितैश्चैव धन्विनाम्

M. N. Dutt: During the onset of that battle in which no consideration was shown by any party for another and while the warriors of your army and those of the foe were being killed quickly, the coinbatants were all shouting and blowing their conchs. The bowmen were roaring and uttering loud noises of diverse kinds.

BORI CE: 09-022-018

अतिप्रवृद्धे युद्धे च छिद्यमानेषु मर्मसु
धावमानेषु योधेषु जयगृद्धिषु मारिष

MN DUTT: 06-119-016

अतिप्रवृत्ते युद्धे च छिद्यमानेषु मर्मसु
धावमानेषु योधेषु जयगृद्धिषु मारिष

M. N. Dutt: The very vitals of the combatants were being struck, during that fight and the troops, O sire, desirous of victory, were rushing with speed.

BORI CE: 09-022-019

संहारे सर्वतो जाते पृथिव्यां शोकसंभवे
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा

MN DUTT: 06-119-017

संहारे सर्वतो जाते पृथिव्यां शोकसम्भवे
बह्वीनामुत्तमस्त्रीणां सीमन्तोद्धरणे तथा

M. N. Dutt: Everything on carth was under-going ai woeful destruction, during that battle when numberless ladies of birth and beauty were being made widows.

BORI CE: 09-022-020

निर्मर्यादे तथा युद्धे वर्तमाने सुदारुणे
प्रादुरासन्विनाशाय तदोत्पाताः सुदारुणाः
चचाल शब्दं कुर्वाणा सपर्वतवना मही

MN DUTT: 06-119-018

निर्मर्यादे महायुद्धे वर्तमाने सुदारुणे
प्रादुरासन् विनाशाय तदोत्पाताः सुदारुणाः

M. N. Dutt: During the progress of that fierce encounter in which the warriors fought without any consideration for friends and foes, evil omens appeared, presaging the destruction of everything.

BORI CE: 09-022-021

सदण्डाः सोल्मुका राजञ्शीर्यमाणाः समन्ततः
उल्काः पेतुर्दिवो भूमावाहत्य रविमण्डलम्

MN DUTT: 06-119-019

चचाल शब्दं कुर्वाणा सपर्वतवना मही
सदण्डा: सोल्मका राजन् कीर्यमाणाः समन्ततः
उल्का पेतुर्दिवो भूमावाहत्य रविमण्डलम्

M. N. Dutt: The earth, with her mountains and forests, shook making a loud noise. Meteors, like burning brands equipt with handles, dropped from the sky, O king, on every side of the earth as if from the solar disc.

BORI CE: 09-022-022

विष्वग्वाताः प्रादुरासन्नीचैः शर्करवर्षिणः
अश्रूणि मुमुचुर्नागा वेपथुश्चास्पृशद्भृशम्

MN DUTT: 06-119-020

विष्वग्वाताः प्रादुरासन् नीचैः शर्करवर्षिणः
अश्रूणि मुमुचुर्नागा वेपथु चास्पृशन् भृशम्

M. N. Dutt: There blew a hurricane on all sides, carrying away hard pebbles along its lower course. The elephants shed profuse tears and trembled greatly.

BORI CE: 09-022-023

एतान्घोराननादृत्य समुत्पातान्सुदारुणान्
पुनर्युद्धाय संमन्त्र्य क्षत्रियास्तस्थुरव्यथाः
रमणीये कुरुक्षेत्रे पुण्ये स्वर्गं यियासवः

MN DUTT: 06-119-021

एतान् घोराननादृत्य समुत्पातान् सुदारुणान्
पुनर्युद्धाय संयत्ताः क्षत्रियास्तस्थुरव्यथाः
रमणीये कुरुक्षेत्रे पुण्ये स्वर्ग यियासवः

M. N. Dutt: Disregarding all those fierce and awful omens, the Kshatriyas, consulting with one another, cheerfully stood on the field of Kurukshetra, desirous of going to heaven.

BORI CE: 09-022-024

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्
युध्यध्वमग्रतो यावत्पृष्ठतो हन्मि पाण्डवान्

BORI CE: 09-022-025

ततो नः संप्रयातानां मद्रयोधास्तरस्विनः
हृष्टाः किलकिलाशब्दमकुर्वन्तापरे तथा

MN DUTT: 06-119-022

ततो गान्धारराजस्य पुत्रः शकुनिरब्रवीत्
युद्ध्यध्वमग्रतो यावत् पृष्ठतो हन्मि पाण्डवान्
ततो नः सम्प्रयातानां मद्रयोधास्तरस्विनः
हृष्टाः किलकिलाशब्दमकुर्वन्ता परे तथा

M. N. Dutt: Then Shakuni, the son of the Gandhara king, said-"Fight you all in front! I, however, will kill the Pandavas from behind!”_-Then the active Madraka warriors, amongst those on our side that were advancing, were filled with joy and uttered various cries. Others also did the same.

BORI CE: 09-022-026

अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्

MN DUTT: 06-119-023

अस्मांस्तु पुनरासाद्य लब्धलक्षा दुरासदाः
शरासनानि धुन्वन्तः शरवर्षैरवाकिरन्

M. N. Dutt: The invincible and sure-armed Pandavas, once more coming against us, shook their bows and enshrouded us with showers of arrows.

BORI CE: 09-022-027

ततो हतं परैस्तत्र मद्रराजबलं तदा
दुर्योधनबलं दृष्ट्वा पुनरासीत्पराङ्मुखम्

MN DUTT: 06-119-024

ततो हतं परैस्तत्र मद्रराजबलं तदा
दुर्योधनबलं दृष्ट्वा पुनरासीत् पराङ्मुखम्

M. N. Dutt: The army of the Madrakas then were killed by the foc. Beholding this, the troops of Duryodhana once more fled from the battle.

BORI CE: 09-022-028

गान्धारराजस्तु पुनर्वाक्यमाह ततो बली
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः

BORI CE: 09-022-029

अनीकं दशसाहस्रमश्वानां भरतर्षभ
आसीद्गान्धारराजस्य विमलप्रासयोधिनाम्

MN DUTT: 06-119-025

गान्धारराजस्तु पुनर्वाक्यमाह ततो बली
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः
अनीकं दशसाहस्रमश्वानां भरतर्षभ
आसीद् गान्धारराजस्य विशालप्रासयोधिनाम्

M. N. Dutt: The might king of the Gandharas, however, once more said these words-"Stop, you sinful wretches, fight with the foe. What use is there of fight.” At that time, O foremost of Bharata's race, the king of the Gandharas had full ten thousand horsemen capable of fighting with bright lances.

BORI CE: 09-022-030

बलेन तेन विक्रम्य वर्तमाने जनक्षये
पृष्ठतः पाण्डवानीकमभ्यघ्नन्निशितैः शरैः

MN DUTT: 06-119-026

बलेन तेन विक्रम्य वर्तमाने जनक्षये
पृष्ठतः पाण्डवानीकमभ्यघ्ननिशितैः शरैः

M. N. Dutt: During the onset of that great carnage, Shakuni, aided by the force, displayed his valor and assailed the Pandava army at the rear, killing it with his keen arrows.

BORI CE: 09-022-031

तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः
अभज्यत महाराज पाण्डूनां सुमहद्बलम्

MN DUTT: 06-119-027

तदभ्रमिव वातेन क्षिप्यमाणं समन्ततः
अभज्यत महाराज पाण्डूनां सुमहद् बलम्

M. N. Dutt: The huge force of the Pandus then, O king, were dispersed even as a mass of clouds of all sides by a powerful wind.

BORI CE: 09-022-032

ततो युधिष्ठिरः प्रेक्ष्य भग्नं स्वबलमन्तिकात्
अभ्यचोदयदव्यग्रः सहदेवं महाबलम्

BORI CE: 09-022-033

असौ सुबलपुत्रो नो जघनं पीड्य दंशितः
सेनां निसूदयन्त्येष पश्य पाण्डव दुर्मतिम्

MN DUTT: 06-119-028

ततो युधिष्ठिर: प्रेक्ष्य भग्नं स्वबलमन्तिकात्
अभ्यनादयदव्यग्रः सहदेवं महाबलम्
असौ सुबलपुत्रो नो जघनं पीड्य दंशितः
सैन्यानि सूदयत्येष पश्य पाण्डव दुर्मतिम्

M. N. Dutt: Then beholding his own army rouled, Yudhishthira coolly urged the mighty Sahadeva, saying-"Yonder the son of Subala, afflicting our rear, stands clad in mail. He kills our forces. Behold that wicked man, O son of Pandu.

BORI CE: 09-022-034

गच्छ त्वं द्रौपदेयाश्च शकुनिं सौबलं जहि
रथानीकमहं रक्ष्ये पाञ्चालसहितोऽनघ

MN DUTT: 06-119-029

गच्छ त्वं द्रौपदेयैश्च शकुनि सौबलं जहि
रथनीकमहं धक्ष्ये पञ्चालसहितोऽनघ

M. N. Dutt: Helped by the sons of Draupadi proceed towards him and kill Shakuni, the son of Subala. Supported by the Panchalas, O sinless one, I will meanwhile kill the car-force of the enemy.

BORI CE: 09-022-035

गच्छन्तु कुञ्जराः सर्वे वाजिनश्च सह त्वया
पादाताश्च त्रिसाहस्राः शकुनिं सौबलं जहि

BORI CE: 09-022-036

ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्

BORI CE: 09-022-037

पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः
रणे ह्यभ्यद्रवंस्ते तु शकुनिं युद्धदुर्मदम्

MN DUTT: 06-119-030

गच्छन्तु कुञ्जरा: सर्वे वाजिनश्च सह त्वया
पादाताश्च त्रिसाहस्राः शकुनि तैर्वृतो जहि
ततो गजाः सप्तशताश्चापपाणिभिरास्थिताः
पञ्च चाश्वसहस्राणि सहदेवश्च वीर्यवान्
पादाताश्च त्रिसाहस्रा द्रौपदेयाश्च सर्वशः
रणे ह्यभ्येद्रवंस्ते तु शकुनि युद्धदुर्मदम्

M. N. Dutt: Let all the elephants and all the horse and three thousand foot go with you. Helped by these, slay Shakuni.” At this seven hundred elephants ridden by bowmen and five thousand horse and the valiant Sahadeva and three thousand foot-soldiers and the son of Draupadi, all proceeded against invincible Shakuni.

BORI CE: 09-022-038

ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्
जघान पृष्ठतः सेनां जयगृध्रः प्रतापवान्

MN DUTT: 06-119-031

ततस्तु सौबलो राजन्नभ्यतिक्रम्य पाण्डवान्
जघान पृष्ठतः सेनां जयगृद्धः प्रतापवान्

M. N. Dutt: However, O king, overpowering the Pandavas and longing for victory, Subala's son, of great valour, began to slay their forces from the back.

BORI CE: 09-022-039

अश्वारोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्
प्राविशन्सौबलानीकमभ्यतिक्रम्य तान्रथान्

MN DUTT: 06-119-032

अश्वरोहास्तु संरब्धाः पाण्डवानां तरस्विनाम्
प्राविशन् सौबलानीकमभ्यतिक्रम्य तान् रथान्

M. N. Dutt: The horsemen, beside themselves with rage, of the Pandavas penetrated the division of Subala's son, overpowering the latter's carwarriors.

BORI CE: 09-022-040

ते तत्र सादिनः शूराः सौबलस्य महद्बलम्
गजमध्येऽवतिष्ठन्तः शरवर्षैरवाकिरन्

MN DUTT: 06-119-033

ते तत्र सादिनाः शूराः सौबलस्य महद् बलम्
रणमध्ये व्यतिष्ठन्त शरवर्षैरवाकिरन्

M. N. Dutt: Those heroic horsemen, staying in the midst of their own elephants, enshrouded the large host of Subala's son with showers of arrows.

BORI CE: 09-022-041

तदुद्यतगदाप्रासमकापुरुषसेवितम्
प्रावर्तत महद्युद्धं राजन्दुर्मन्त्रिते तव

MN DUTT: 06-119-034

तदुद्यतगदाप्रासमाकपुरुषसेवितम्
प्रावर्तत महद् युद्धं राजन् दुर्मन्त्रिते तव

M. N. Dutt: On account of your evil counsels, O king, a dreadful battle took place in which maces and lances were used and in which heroes only took part.

BORI CE: 09-022-042

उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत

MN DUTT: 06-119-035

उपारमन्त ज्याशब्दाः प्रेक्षका रथिनोऽभवन्
न हि स्वेषां परेषां वा विशेषः प्रत्यदृश्यत

M. N. Dutt: The twang of bows was no longer heard there, for all the car-warriors stood there as spectators. At that time no difference could be seen between the opposing parties.

BORI CE: 09-022-043

शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ
ज्योतिषामिव संपातमपश्यन्कुरुपाण्डवाः

MN DUTT: 06-119-036

शूरबाहुविसृष्टानां शक्तीनां भरतर्षभ
ज्योतिषामिव सम्पातमपश्यन् कुरुपाण्डवाः

M. N. Dutt: Both the Kurus and the Pandavas, O foremost of Bharatas, saw the darts, shot off heroic arms, pass like meteors through the sky.

BORI CE: 09-022-044

ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशां पते
संपतन्तीभिराकाशमावृतं बह्वशोभत

MN DUTT: 06-119-037

ऋष्टिभिर्विमलाभिश्च तत्र तत्र विशाम्पते
सम्पतन्तीभिराकाशमावृतं बह्वशोभत

M. N. Dutt: The entire sky, O king, covered with falling and bright sword, appeared highly beautiful.

BORI CE: 09-022-045

प्रासानां पततां राजन्रूपमासीत्समन्ततः
शलभानामिवाकाशे तदा भरतसत्तम

MN DUTT: 06-119-038

प्रासानां पततां राजन् रूपमासीत् समन्ततः
शलभानामिवाकाशे तदा भरतसत्तम

M. N. Dutt: The view presented, O best of the Bharatas, by the lances hurled all around, was like that of swarms of locusts in the sky.

BORI CE: 09-022-046

रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः

MN DUTT: 06-119-039

रुधिरोक्षितसर्वाङ्गा विप्रविद्धैर्नियन्तृभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः

M. N. Dutt: Horses, with limbs covered with blood on account of wounds inflicted by horsemen themselves struck with arrows, dropped down on all sides in hundreds and thousands.

BORI CE: 09-022-047

अन्योन्यपरिपिष्टाश्च समासाद्य परस्परम्
अविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः

MN DUTT: 06-119-040

अन्योयं परिपिष्टाश्च समासाद्य परस्परम्
आविक्षताः स्म दृश्यन्ते वमन्तो रुधिरं मुखैः

M. N. Dutt: They all remained huddled together. many of them were wounded and many vomited blood. A thick darkness set in there when the troops were covered with a cloud of dust.

BORI CE: 09-022-048

ततोऽभवत्तमो घोरं सैन्येन रजसा वृते
तानपाक्रमतोऽद्राक्षं तस्माद्देशादरिंदमान्
अश्वान्राजन्मनुष्यांश्च रजसा संवृते सति

MN DUTT: 06-119-041

ततोऽभवत्तमो घोरं सैन्येन रजसा वृते
तानपाक्रमतोऽद्राक्षं तस्माद् देशादरिंदम

M. N. Dutt: When that darkness covered everything, O king, we saw those brave heroes, horses and men move away from that spot.

Corresponding verse not found in BORI CE

MN DUTT: 06-119-042

अश्वान् राजन् मनुष्यांश्च रजसा संवृते सति
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु

M. N. Dutt: Others dropped down on the earth vomiting blood profusely. Many warriors, entangled with one another by their locks, could not move.

BORI CE: 09-022-049

भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु
केशाकेशिसमालग्ना न शेकुश्चेष्टितुं जनाः

BORI CE: 09-022-050

अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः
मल्ला इव समासाद्य निजघ्नुरितरेतरम्
अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः

MN DUTT: 06-119-042

अश्वान् राजन् मनुष्यांश्च रजसा संवृते सति
भूमौ निपतिताश्चान्ये वमन्तो रुधिरं बहु

MN DUTT: 06-119-043

केशाकेशि समालग्ना न शेकुश्चेष्टितुं नराः
अन्योन्यमश्वपृष्ठेभ्यो विकर्षन्तो महाबलाः
मल्ला इव समासाद्य निजघ्नुरितरेतरम्

MN DUTT: 06-119-044

अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः
रक्तोक्षितैश्छिन्नभूजैरवकृष्टशिरोरुहैः

M. N. Dutt: Others dropped down on the earth vomiting blood profusely. Many warriors, entangled with one another by their locks, could not move. Many powerful heroes dragged one another from the backs of their horses and encountering one another thus, killed one another like wrestlers. Many, deprived of life, were carried away by the horses they rode. Many men, elated with the pride of courage and inspired with the desire of victory, dropped down on the earth.

Corresponding verse not found in BORI CE

MN DUTT: 06-119-045

व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः
दूरं न शक्यं तत्रासीद् गन्तुमश्वेन केनचित्

M. N. Dutt: The earth was covered with hundreds and thousands of blessing warriors, deprived of limbs and divested of hairs.

Corresponding verse not found in BORI CE

MN DUTT: 06-119-046

साश्वारोहैर्हतैरश्वैरावृते वसुधातले
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः
नानाप्रहरणै?रैः परस्परवधैषिभिः

M. N. Dutt: The surface of the earth being covered with clephant-riders and horsemen and killed horses and warriors with blood-stained armours and those armed with weapons and those who had tried to kill one another with various kinds of terrible weapons, all lying in a mass in that lifedestroying battle, no warrior could proceed far on his horse.

Corresponding verse not found in BORI CE

MN DUTT: 06-119-047

सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते
षट्साहस्रर्हयैः शिष्टैरपायाच्छकुनिस्ततः
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्
षट्साहौर्हयैः शिष्टैरपायाच्छान्तवाहनम्

M. N. Dutt: Having fought for a little while, Shakuni, the son of Subala, O king, went away from that spot with the remnant of his cavalry, six thousand in number. Similarly the Pandava force, covered with blood and its animals worn out, moved away from there with its remnant consisting of six thousand horse.

BORI CE: 09-022-051

भूमौ निपतिताश्चान्ये बहवो विजयैषिणः
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः

MN DUTT: 06-119-048

अश्वारोहाच पाण्डूनामब्रुवन् रुधिरोक्षिताः
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः
सुसंनिकृष्टे संग्रामे भूयिष्ठे त्यक्तजीविताः
न हि शक्यं स्थैर्योधं कुत एव महागजैः
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि

M. N. Dutt: Horsemen, covered with blood of the Pandava army then, determined upon fighting and prepared to sacrifice their lives, said-"It is no longer possible to fight here on cars; how much more difficult it is then to fight here on elephants against elephants.

BORI CE: 09-022-052

रक्तोक्षितैश्छिन्नभुजैरपकृष्टशिरोरुहैः
व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः

BORI CE: 09-022-053

दूरं न शक्यं तत्रासीद्गन्तुमश्वेन केनचित्
साश्वारोहैर्हतैरश्वैरावृते वसुधातले

BORI CE: 09-022-054

रुधिरोक्षितसंनाहैरात्तशस्त्रैरुदायुधैः
नानाप्रहरणैर्घोरैः परस्परवधैषिभिः
सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः

BORI CE: 09-022-055

स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशां पते
षट्सहस्रैर्हयैः शिष्टैरपायाच्छकुनिस्ततः

BORI CE: 09-022-056

तथैव पाण्डवानीकं रुधिरेण समुक्षितम्
षट्सहस्रैर्हयैः शिष्टैरपायाच्छ्रान्तवाहनम्

MN DUTT: 06-119-044

अश्वैश्च व्यपकृष्यन्त बहवोऽत्र गतासवः
रक्तोक्षितैश्छिन्नभूजैरवकृष्टशिरोरुहैः

MN DUTT: 06-119-045

व्यदृश्यत मही कीर्णा शतशोऽथ सहस्रशः
दूरं न शक्यं तत्रासीद् गन्तुमश्वेन केनचित्

MN DUTT: 06-119-046

साश्वारोहैर्हतैरश्वैरावृते वसुधातले
रुधिरोक्षितसन्नाहैरात्तशस्त्रैरुदायुधैः
नानाप्रहरणै?रैः परस्परवधैषिभिः

MN DUTT: 06-119-047

सुसंनिकृष्टैः संग्रामे हतभूयिष्ठसैनिकैः
स मुहूर्तं ततो युद्ध्वा सौबलोऽथ विशाम्पते
षट्साहस्रर्हयैः शिष्टैरपायाच्छकुनिस्ततः
तथैव पाण्डवानीकं रुधिरेण समुक्षितम्
षट्साहौर्हयैः शिष्टैरपायाच्छान्तवाहनम्

M. N. Dutt: Many men, elated with the pride of courage and inspired with the desire of victory, dropped down on the earth. The earth was covered with hundreds and thousands of blessing warriors, deprived of limbs and divested of hairs. The surface of the earth being covered with clephant-riders and horsemen and killed horses and warriors with blood-stained armours and those armed with weapons and those who had tried to kill one another with various kinds of terrible weapons, all lying in a mass in that lifedestroying battle, no warrior could proceed far on his horse. Having fought for a little while, Shakuni, the son of Subala, O king, went away from that spot with the remnant of his cavalry, six thousand in number. Similarly the Pandava force, covered with blood and its animals worn out, moved away from there with its remnant consisting of six thousand horse.

BORI CE: 09-022-057

अश्वारोहास्तु पाण्डूनामब्रुवन्रुधिरोक्षिताः
सुसंनिकृष्टाः संग्रामे भूयिष्ठं त्यक्तजीविताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-022-058

नेह शक्यं रथैर्योद्धुं कुत एव महागजैः
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि

MN DUTT: 06-119-048

अश्वारोहाच पाण्डूनामब्रुवन् रुधिरोक्षिताः
भूमौ निपतिताश्चान्ये बहवो विजयैषिणः
तत्र तत्र व्यदृश्यन्त पुरुषाः शूरमानिनः
सुसंनिकृष्टे संग्रामे भूयिष्ठे त्यक्तजीविताः
न हि शक्यं स्थैर्योधं कुत एव महागजैः
रथानेव रथा यान्तु कुञ्जराः कुञ्जरानपि

M. N. Dutt: Horsemen, covered with blood of the Pandava army then, determined upon fighting and prepared to sacrifice their lives, said-"It is no longer possible to fight here on cars; how much more difficult it is then to fight here on elephants against elephants.

BORI CE: 09-022-059

प्रतियातो हि शकुनिः स्वमनीकमवस्थितः
न पुनः सौबलो राजा युद्धमभ्यागमिष्यति

MN DUTT: 06-119-049

प्रतियातो हि शकुनिः स्वमनीकमवस्थितः
न पुनः सौबलो राजा युद्धमभ्यागमिष्यति

M. N. Dutt: Having retreated Shakuni is now staying within his own detachment. The royal son of Subala will not again come to fight.”

BORI CE: 09-022-060

ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः

MN DUTT: 06-119-050

ततस्तु द्रौपदेयाश्च ते च मत्ता महाद्विपाः
प्रययुर्यत्र पाञ्चाल्यो धृष्टद्युम्नो महारथः

M. N. Dutt: Then the sons of Draupadi and those infuriate elephants went where the Panchala prince Dhrishtadyumna, that great car-warrior, was.

BORI CE: 09-022-061

सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः

MN DUTT: 06-119-051

सहदेवोऽपि कौरव्य रजोमेघे समुत्थिते
एकाकी प्रययौ तत्र यत्र राजा युधिष्ठिरः

M. N. Dutt: Sahadeva also, when that cloud of dust set in, went alone where king Yudhishthira was.

BORI CE: 09-022-062

ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः
पार्श्वतोऽभ्यहनत्क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्

MN DUTT: 06-119-052

ततस्तेषु प्रयातेषु शकुनिः सौबलः पुनः
पार्श्वतोऽभ्यहनत् क्रुद्धो धृष्टद्युम्नस्य वाहिनीम्

M. N. Dutt: After all those had departed Shakuni the son of Subala, worked up with wrath, once more attacked. Dhrishtadyumna's division and began to strike it.

BORI CE: 09-022-063

तत्पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत
तावकानां परेषां च परस्परवधैषिणाम्

MN DUTT: 06-119-053

तत् पुनस्तुमुलं युद्धं प्राणांस्त्यक्त्वाभ्यवर्तत
तावकानां परेषां च परस्परवधैषिणाम्

M. N. Dutt: Again a dreadful encounter took place, in which the combatants did not care for their lives, between your soldiers and those of the foe, all of whom were desirous of killing one another.

BORI CE: 09-022-064

ते ह्यन्योन्यमवेक्षन्त तस्मिन्वीरसमागमे
योधाः पर्यपतन्राजञ्शतशोऽथ सहस्रशः

MN DUTT: 06-119-054

ते चान्योन्यमवैक्षन्त तस्मिन् वीरसमागमे
योधा:पर्यपतन् राजन् शतशोऽथ सहस्रशः

M. N. Dutt: In that encounter of heroes, the combatants first looked at one another steadfastly and then rushed, O king and attacked one another in hundreds and thousands.

BORI CE: 09-022-065

असिभिश्छिद्यमानानां शिरसां लोकसंक्षये
प्रादुरासीन्महाशब्दस्तालानां पततामिव

MN DUTT: 06-119-055

असिभिश्छिद्यमानानां शिरसां लोकसंक्षये
प्रादुरासीन्महाशब्दस्तालानां पततामिव

M. N. Dutt: In that onslaught, heads, cut off with swords, dropped down with a noise like that of falling palmyra fruits.

BORI CE: 09-022-066

विमुक्तानां शरीराणां भिन्नानां पततां भुवि
सायुधानां च बाहूनामुरूणां च विशां पते
आसीत्कटकटाशब्दः सुमहान्रोमहर्षणः

MN DUTT: 06-119-056

विमुक्तानां शरीराणां छिन्नानां पततां भुवि
सायुधानां च बाहूनामुरूणां च विशाम्पते
आसीत् कटकटाशब्दः सुमहाँल्लोमहर्षणः

M. N. Dutt: Loud noise also arose making the very hairs stand erect, of bodies falling down on the ground, divested of armours and wounded with weapons and of falling weapons also, O king and of arms and thighs cut off from the trunk.

BORI CE: 09-022-067

निघ्नन्तो निशितैः शस्त्रैर्भ्रातॄन्पुत्रान्सखीनपि
योधाः परिपतन्ति स्म यथामिषकृते खगाः

MN DUTT: 06-119-057

निघ्नन्तो निशितैःशस्त्रैर्धातॄन् पुत्रान् सखीनपि
योधाः परिपतन्ति स्म यथामिषकृते खगाः

M. N. Dutt: Assailing brothers and sons and even fathers with keen weapons, the combatants fought like birds, for a piece of meat.

BORI CE: 09-022-068

अन्योन्यं प्रतिसंरब्धाः समासाद्य परस्परम्
अहं पूर्वमहं पूर्वमिति न्यघ्नन्सहस्रशः

MN DUTT: 06-119-058

अन्योन्यं प्रतिसंरब्धा समासाद्य परस्परम्
अहं पूर्वमहं पूर्वमिति न्यघ्नन् सहस्रशः

M. N. Dutt: Worked up with rage, thousand of warriors attacked one another in that battle.

BORI CE: 09-022-069

संघातैरासनभ्रष्टैरश्वारोहैर्गतासुभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः

MN DUTT: 06-119-059

संघातेनासनभ्रष्टैरश्वारोहैर्गतासुभिः
हयाः परिपतन्ति स्म शतशोऽथ सहस्रशः

M. N. Dutt: Hundreds and thousands of combatants, pressed down by slain horsemen while falling down from their horses, fell down on the field.

BORI CE: 09-022-070

स्फुरतां प्रतिपिष्टानामश्वानां शीघ्रसारिणाम्
स्तनतां च मनुष्याणां संनद्धानां विशां पते

BORI CE: 09-022-071

शक्त्यृष्टिप्रासशब्दश्च तुमुलः समजायत
भिन्दतां परमर्माणि राजन्दुर्मन्त्रिते तव

MN DUTT: 06-119-060

स्फुरतां प्रतिविष्टानामश्वानां शीघ्रगामिनाम्
स्तनतां च मनुष्याणां सन्नद्धानां विशाम्पते
शक्त्वृष्टिप्रासशब्दश्च तुमुल: समपद्यत
भिन्दतां परमर्माणि राजन् दुर्मत्रिते तव

M. N. Dutt: There arose loud noise of neighing horses of great flectness and of shouting men clad in mail and of the falling darts and swords, O king, of combatants desirous of cutting one another to the very quick on account, O monarch, of your evil policy.

BORI CE: 09-022-072

श्रमाभिभूताः संरब्धाः श्रान्तवाहाः पिपासिताः
विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः

MN DUTT: 06-119-061

श्रमाभिभूताः सरंब्धाः श्रान्तवाहाः पिपासवः
विक्षताश्च शितैः शस्त्रैरभ्यवर्तन्त तावकाः

M. N. Dutt: At that time, your soldiers, exhausted and worked up with rage, their animals fatigued, themselves thirsty, wounded with sharp weapons, began to turn away from the battle.

BORI CE: 09-022-073

मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः
जघ्नुः परान्स्वकांश्चैव प्राप्तान्प्राप्ताननन्तरान्

MN DUTT: 06-119-062

मत्ता रुधिरगन्धेन बहवोऽत्र विचेतसः
जघ्नुः परान् स्वसांश्चैव प्राप्तान प्राप्ताननन्तरान्

M. N. Dutt: Maddened with the smell of blood, many became so insensible that they killed friends and foes alike, in fact, every one they could lay hold on.

BORI CE: 09-022-074

बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः
भूमावभ्यपतन्राजञ्शरवृष्टिभिरावृताः

MN DUTT: 06-119-063

बहवश्च गतप्राणाः क्षत्रिया जयगृद्धिनः
भूमावभ्यपतन् राजन् शरवृष्टिभिरावृताः

M. N. Dutt: O king, actuated with the desire of victory, large numbers of Kshatriyas were struck down with arrows and lay prostrate on the earth.

BORI CE: 09-022-075

वृकगृध्रशृगालानां तुमुले मोदनेऽहनि
आसीद्बलक्षयो घोरस्तव पुत्रस्य पश्यतः

MN DUTT: 06-119-064

वृकगृध्रशृगालानां तुमुले मोदनेऽहनि
आसीद् बलक्षयो घोरस्तव पुत्रस्य पश्यतः

M. N. Dutt: Wolves, vultures and jackals began to yell hideously in joy. In the very presence of your son your son army suffered a great loss.

BORI CE: 09-022-076

नराश्वकायसंछन्ना भूमिरासीद्विशां पते
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी

MN DUTT: 06-119-065

नराश्वकायैः संछन्ना भूमिरासीद् विशाम्पते
रुधिरोदकचित्रा च भीरूणां भयवर्धिनी

M. N. Dutt: The earth, O king, was covered with the bodies of men and horses and over-flown with rivers of blood that struck terror to the timid,

BORI CE: 09-022-077

असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः
तावकाः पाण्डवाश्चैव नाभ्यवर्तन्त भारत

MN DUTT: 06-119-066

असिभिः पट्टिशैः शूलैस्तक्षमाणाः पुनः पुनः
तावकाः पाण्डवेयाश्च न न्यवर्तन्त भारत

M. N. Dutt: Struck and wounded repeatedly with swords and battle-axes and lances, your warriors, as also the Pandavas, O Bharata, ceased to approach one another.

BORI CE: 09-022-078

प्रहरन्तो यथाशक्ति यावत्प्राणस्य धारणम्
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः

MN DUTT: 06-119-067

प्रहरन्तो यथाशक्ति यावत् प्राणस्य धारणम्
योधाः परिपतन्ति स्म वमन्तो रुधिरं व्रणैः

M. N. Dutt: Striking one another according to their might and fighting to the last combatants dropped down, bleeding.

BORI CE: 09-022-079

शिरो गृहीत्वा केशेषु कबन्धः समदृश्यत
उद्यम्य निशितं खड्गं रुधिरेण समुक्षितम्

MN DUTT: 06-119-068

शिरो गृहीत्वा केशेषु कबन्धः स्म प्रदृश्यते
उद्यम्य च शितं खड्ग रुधिरेण परिप्लुतम्

M. N. Dutt: Headless from were seen, catching the hair of their heads and holding swords stained in blood.

BORI CE: 09-022-080

अथोत्थितेषु बहुषु कबन्धेषु जनाधिप
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्

BORI CE: 09-022-081

मन्दीभूते ततः शब्दे पाण्डवानां महद्बलम्
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः

MN DUTT: 06-119-069

तथोत्थितेषु बहुषु कबधेषु नराधिप
तथा रुधिरगन्धेन योधाः कश्मलमाविशन्
मन्दीभूते ततः शब्दे पाण्डवानां महद् बलम्
अल्पावशिष्टैस्तुरगैरभ्यवर्तत सौबलः

M. N. Dutt: When many headless forms, O king, had thus rise up, when the smell of blood had made the warriors almost senseless and the loud noise had somewhat subsided, Subala's son again approached the large army of the Pandavas, with the small remnant of his cavalry.

BORI CE: 09-022-082

ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः
पदातयश्च नागाश्च सादिनश्चोद्यतायुधाः

MN DUTT: 06-119-070

ततोऽभ्यधावंस्त्वरिताः पाण्डवा जयगृद्धिनः
पदातयश्च नागाश्च सादिनश्चोधतायुधाः

M. N. Dutt: Thereat actuated with the desire of victory and endued with great activity, Pandavas rushed towards Shakuni, with foot-soldiers and elephants and cavalry all with uplifted weapons.

BORI CE: 09-022-083

कोष्टकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः

MN DUTT: 06-119-071

कोष्ठकीकृत्य चाप्येनं परिक्षिप्य च सर्वशः
शस्त्रैर्नानाविधैर्जघ्नुर्युद्धपारं तितीर्षवः

M. N. Dutt: Desirous of terminating the hostilities, the Pandavas, forming a wall, encircled Shakuni on all sides and began to strike him with various kinds of weapons.

BORI CE: 09-022-084

त्वदीयास्तांस्तु संप्रेक्ष्य सर्वतः समभिद्रुतान्
साश्वपत्तिद्विपरथाः पाण्डवानभिदुद्रुवुः

MN DUTT: 06-119-072

त्वदीयास्तांस्तु सम्प्रेक्ष्य सर्वतः समभिद्रुतान्
रथाश्वपत्तिद्विरदाः पाण्डवनभिदुद्रुवुः

M. N. Dutt: Beholding your soldiers assailed from every side, the Kauravas, with horse, foot, elephants and cars, rushed towards the Pandavas.

BORI CE: 09-022-085

केचित्पदातयः पद्भिर्मुष्टिभिश्च परस्परम्
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्

MN DUTT: 06-119-073

केचित् पदातयः पद्भिर्मुष्टिभिश्च परस्परम्
निजघ्नुः समरे शूराः क्षीणशस्त्रास्ततोऽपतन्

M. N. Dutt: Some brave foot-soldiers, destitute of weapons, attacked their foes in that battle, with feet and fists and struck them down.

BORI CE: 09-022-086

रथेभ्यो रथिनः पेतुर्द्विपेभ्यो हस्तिसादिनः
विमानेभ्य इव भ्रष्टाः सिद्धाः पुण्यक्षयाद्यथा

MN DUTT: 06-119-074

रथेभ्यो रथिन: पेतुर्द्विपेभ्यो हस्तिसादिनः
विमानेभ्यो सिद्धाः पुण्यक्षयादिव

M. N. Dutt: Car-warriors dropped down from cars and elephant-men from elephants, like virtuous persons falling down from their celestial vehicles upon the wane of their virtue.

BORI CE: 09-022-087

एवमन्योन्यमायस्ता योधा जघ्नुर्महामृधे
पितॄन्भ्रातॄन्वयस्यांश्च पुत्रानपि तथापरे

MN DUTT: 06-119-075

एवमन्योन्यमायत्ता योधा जघ्नुर्महाहवे
पितृन भ्रातृन् वयस्यांश्च पुत्रानापि तथा परे

M. N. Dutt: Thus the warriors fought with one another in that great battle and killed fathers and brothers and friends and sons.

BORI CE: 09-022-088

एवमासीदमर्यादं युद्धं भरतसत्तम
प्रासासिबाणकलिले वर्तमाने सुदारुणे

MN DUTT: 06-119-076

एवमासीदमर्यादं युद्धं भरतसत्तम
प्रासासिबाणकलिलं वर्तमाने सुदारुणे

M. N. Dutt: Thus took place that battle, ( best of Bharatas, in which no consideration was shown by any body for any one and in which lances, swords and arrows dropped down fast on every side and presented a terrific spectacle. Thus took place that battle, ( best of Bharatas, in which no consideration was shown by any body for any one and in which lances, swords and arrows dropped down fast on every side and presented a terrific spectacle.

Home | About | Back to Book 09 Contents | ← Chapter 21 | Chapter 23 →