Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 021

BORI CE: 09-021-001

संजय उवाच
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-002

तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-003

न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे
हयो गजो रथो वापि योऽस्य बाणैरविक्षतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-004

यं यं हि समरे योधं प्रपश्यामि विशां पते
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-005

यथा सैन्येन रजसा समुद्धूतेन वाहिनी
प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-006

बाणभूतामपश्याम पृथिवीं पृथिवीपते
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-007

तेषु योधसहस्रेषु तावकेषु परेषु च
एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-021-008

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्
यदेकं सहिताः पार्था नात्यवर्तन्त भारत

MN DUTT: 06-118-008

तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत

M. N. Dutt: The prowess displayed by your son was highly wonderful, since the Parthas, even in a body, could not approach him who was single.

BORI CE: 09-021-009

युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ
भीमसेनं च सप्तत्या सहदेवं च सप्तभिः

MN DUTT: 06-118-009

युधिष्ठिरं शतेनाजी विव्याध भरतर्षभ
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः

M. N. Dutt: He struck Yudhishthira, O best of Bharata's race, with a hundred arrows and Bhimasena with seventy and Sahadeva with seven.

BORI CE: 09-021-010

नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः
सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष

MN DUTT: 06-118-010

नकुलं त चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः
सप्तभिद्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष

M. N. Dutt: And he struck Nakula with sixty four and Dhrishtadyumna with five and the sons of Draupadi with seven and Satyaki with three arrows. With a broad-headed arrow, he then, O king, cut off the bow of Sahadeva.

BORI CE: 09-021-011

तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्
अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः
ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः

MN DUTT: 06-118-011

तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्
अभ्यद्रवत राजानं प्रगृह्यान्यन्महद् धनुः
ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः

M. N. Dutt: Casting off that broken bow, the heroic son of Madri, took up another formidable bow and rushing against the king, viz., Duryodhana struck him with ten arrows in that battle.

BORI CE: 09-021-012

नकुलश्च ततो वीरो राजानं नवभिः शरैः
घोररूपैर्महेष्वासो विव्याध च ननाद च

MN DUTT: 06-118-012

नकुलस्तु ततो वीरो राजानं नवभिः शरै
घोररूपैर्महेष्वासो विव्याध च ननाद च

M. N. Dutt: The great and brave bowman Nakula then struck the king with nine terrible arrows and uttered a loud war cry.

BORI CE: 09-021-013

सात्यकिश्चापि राजानं शरेणानतपर्वणा
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः
अशीत्या भीमसेनश्च शरै राजानमार्दयत्

MN DUTT: 06-118-013

सात्यकिश्चैव राजानं शरेणानतपर्वणा
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः
अशीत्या भीमसेनश्च शरै राजानमार्पयन्

M. N. Dutt: Satyaki struck the king with a single straight shaft; the sons of Draupadi struck him with seventy three and king Yudhishthira struck him with five. And Bhimasena assailed the king with eighty arrows.

BORI CE: 09-021-014

समन्तात्कीर्यमाणस्तु बाणसंघैर्महात्मभिः
न चचाल महाराज सर्वसैन्यस्य पश्यतः

MN DUTT: 06-118-014

समन्तात् कीर्यमाणस्तु बाणसंधैर्महात्मभिः
न चचाल महाराज सर्वसैन्यस्य पश्यतः

M. N. Dutt: Though struck thus from all sides with numerous arrows by those illustrious warriors, Duryodhana still, O king, did not waver, in the presence of all the soldiers assembled there.

BORI CE: 09-021-015

लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः
अति सर्वाणि भूतानि ददृशुः सर्वमानवाः

MN DUTT: 06-118-015

लाघवं सौष्ठवं चापि वीर्यं चापि पहात्मनः
अति सर्वाणि भूतानि ददृशुः सर्वमानवाः

M. N. Dutt: The quickness, the skill and the prowess of that illustrious warrior excelled those of every man.

BORI CE: 09-021-016

धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम्
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः

MN DUTT: 06-118-016

धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम्
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः

M. N. Dutt: Meanwhile the Dhartarashtras, O king, who had not fled far away, beholding the king, rallied and returned there, clad in mail.

BORI CE: 09-021-017

तेषामापततां घोरस्तुमुलः समजायत
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि

MN DUTT: 06-118-017

तेषामापततां घोरस्तुमुलः समपद्यत
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः

M. N. Dutt: The noise made by them when they returned was exceedingly awful, like the roar of the surging deep during the rainy season.

BORI CE: 09-021-018

समासाद्य रणे ते तु राजानमपराजितम्
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः

MN DUTT: 06-118-018

समासाद्य रणे ते तु राजानमपराजितम्
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः

M. N. Dutt: Approaching their invincible king in that battle, those great bowmen rushed against the Pandavas for fight.

Corresponding verse not found in BORI CE

MN DUTT: 06-118-019

भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत्

M. N. Dutt: The son of Drona opposed in that battle the angry Bhimasena.

BORI CE: 09-021-019

भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत्
ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा

MN DUTT: 06-118-020

नानाबाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्
नाज्ञायन्त रणे वीरा न दिशः प्रदिशः कुतः

M. N. Dutt: With the arrows, O king, that were shot in that battle, all the points of the horizon were completely covered, so that the brave warriors could not distinguish the cardinal from the subsidiary points of the compass.

BORI CE: 09-021-020

तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ
त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ

MN DUTT: 06-118-021

तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ
त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ

M. N. Dutt: As regards Ashvatthaman and Bhimasena, O Bharata, both of them performed wonderful feats. Both of them were invincible in battle. The arms of both continued marks of bowstring for having repeatedly drawn the same. Opposing each other, they fought on, frightening the entire universe.

BORI CE: 09-021-021

शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः
नादं चकार बलवान्सर्वसैन्यानि कम्पयन्

MN DUTT: 06-118-022

शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो
नादं चकार बलवत् सर्वसैन्यानि कोपयन्

M. N. Dutt: The heroic Shakuni struck Yudhishthira in that battle. Having killed the four horses of the king the powerful son of Subala uttered a loud roar, making all the soldiers tremble with fear.

BORI CE: 09-021-022

एतस्मिन्नन्तरे वीरं राजानमपराजितम्
अपोवाह रथेनाजौ सहदेवः प्रतापवान्

MN DUTT: 06-118-023

एतस्मिन्नन्तरे वीरं राजानमपराजितम्
अपोवाह रथेनाजौ सहदेवः प्रतापवान्

M. N. Dutt: Meanwhile the valiant Şahadeva carried away the heroic but defeated king on his car from that battle.

BORI CE: 09-021-023

अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
ननाद च महानादं प्रवरः सर्वधन्विनाम्

MN DUTT: 06-118-024

अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः
शकुनि नरभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः
ननाद च महानादं प्रवरः सर्वधन्विनाम्

M. N. Dutt: Then riding on another car, returned king Yudhishthira and having pierced Shakuni at first with nine arrows, once more struck him with five. And that best of all bowmen then sent up a loud roar.

BORI CE: 09-021-024

तद्युद्धमभवच्चित्रं घोररूपं च मारिष
ईक्षितृप्रीतिजननं सिद्धचारणसेवितम्

MN DUTT: 06-118-025

तद् युद्धमभवचित्रं घोररूपं च मारिष
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम्

M. N. Dutt: That battle presented a wonderful spectacle, It filled the spectators with delight and was praised by the Siddhas and the Charanas.

BORI CE: 09-021-025

उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्
अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः

MN DUTT: 06-118-026

उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्
अभ्यद्रवदमेयात्मा शरवर्षेः समन्ततः

M. N. Dutt: Heroic Uluka rushed against the mighty bowman Nakula, in that battle, discharging showers of arrows from all sides.

BORI CE: 09-021-026

तथैव नकुलः शूरः सौबलस्य सुतं रणे
शरवर्षेण महता समन्तात्पर्यवारयत्

MN DUTT: 06-118-027

तथैव नकुलः शूरः सौबलस्य सुतं रणे
शरवर्षेण महता समन्तात् पर्यवारयत्

M. N. Dutt: The heroic Nakula, however, in that battle opposed the son of Shakuni with a dense shower of arrows from every side.

BORI CE: 09-021-027

तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ
योधयन्तावपश्येतां परस्परकृतागसौ

MN DUTT: 06-118-028

तौ तत्र समरे वीरो कुलपुत्रौ महारथौ
योध्यन्तावपश्येतां कृतप्रतिकृतैषिणौ

M. N. Dutt: Both those heroes were born in high family and both were great car-warriors. They were seen to fight with each other, each enraged with the other.

BORI CE: 09-021-028

तथैव कृतवर्मा तु शैनेयं शत्रुतापनम्
योधयञ्शुशुभे राजन्बलं शक्र इवाहवे

MN DUTT: 06-118-029

तथैव कृतवर्माणं शैनेयः शत्रुतापनः
योधयशुशुभे राजन् बलिं शक्र इवाहवे

M. N. Dutt: Similarly Kritavarman, O king, fighting with the grandson of Shini, that scorcher of foes, shone like Shakra fighting with the Asura Vala.

BORI CE: 09-021-029

दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः

MN DUTT: 06-118-030

दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः

M. N. Dutt: Having cut off Dhrishtadyumna's bow in that battle, Dhrishtadyumna struck his bowless antagonist with kcen arrows.

BORI CE: 09-021-030

धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्
राजानं योधयामास पश्यतां सर्वधन्विनाम्

MN DUTT: 06-118-031

धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्
राजानं योधयामास पश्यतां सर्वधन्विनाम्

M. N. Dutt: Then, in that battle, having taken up a formidable bow, Dhrishtadyumna fought with the king before all the bowmen.

BORI CE: 09-021-031

तयोर्युद्धं महच्चासीत्संग्रामे भरतर्षभ
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः

MN DUTT: 06-118-032

तयोर्युद्धं महचासीत् संग्रामे भरतर्षभ
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः

M. N. Dutt: The encounter between those two heroes was exceedingly dreadful, O best of Bharata's race, like that between two wild and infuriate elephants with temporal juice trickling down.

BORI CE: 09-021-032

गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान्
विव्याध बहुभिः शूरः शरैः संनतपर्वभिः

MN DUTT: 06-118-033

गौतमस्तु रणे क्रुद्धो द्रौपदेयान् महाबलान्
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः

M. N. Dutt: Worked up with rage in that battle, the heroic Gautama struck the mighty sons of Draupadi with many straight arrows.

BORI CE: 09-021-033

तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः
घोररूपमसंवार्यं निर्मर्यादमतीव च

MN DUTT: 06-118-034

तस्य तैरभवद् युद्धमिन्द्रियैरिव देहिनः
घोररूपमसंवार्य निर्मर्यादमवर्तत

M. N. Dutt: The encounter that took place between him and those five resembled that which takes place between a man and his five senses. It was awful and fierce and no party showed any consideration for the other.

BORI CE: 09-021-034

ते च तं पीडयामासुरिन्द्रियाणीव बालिशम्
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे

MN DUTT: 06-118-035

ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम्
स च तान् प्रति संरब्धः प्रत्ययोधयदाहवे

M. N. Dutt: The five sons of Draupadi assailed Kripa like the senses afflicting a foolish man. He, on the other hand, fighting with thein, opposed them vigorously.

BORI CE: 09-021-035

एवं चित्रमभूद्युद्धं तस्य तैः सह भारत
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो

MN DUTT: 06-118-036

एवं चित्रमभूद् युद्धं तस्य तैः सह भारत
उत्थायोत्थाय हि यथा देहिनामिन्द्रयैर्विभो

M. N. Dutt: That battle between him and them was indeed wonderful because it resembled the struggles, O king, between men and their Senses.

BORI CE: 09-021-036

नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा
हया हयैः समासक्ता रथिनो रथिभिस्तथा
संकुलं चाभवद्भूयो घोररूपं विशां पते

MN DUTT: 06-118-037

नराश्चैव नरैः सार्धं दन्तिनो द तभिस्तथा
हया हयैः समासक्ता रथिनो राथभिः सह
संकुलं चाभवद् भूयो घोररूपं विशाम्पते

M. N. Dutt: Men fought with men, elephants with elephants, horses with horses and car-warriors with car-warriors. Once more O king, that encounter became general and dreadful.

BORI CE: 09-021-037

इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो
युद्धान्यासन्महाराज घोराणि च बहूनि च

MN DUTT: 06-118-038

इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो
युद्धान्यासन् महाराज घोराणि च बहूनि च

M. N. Dutt: Here an encounter was beautiful, there another was dicadful and there another was exceedingly fierce. O lord, many dreadful encounters took place in course of that battle.

BORI CE: 09-021-038

ते समासाद्य समरे परस्परमरिंदमाः
विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे

MN DUTT: 06-118-039

ते समासाद्य समरे परस्परमरिंदमाः
व्यनदंश्चैव जघ्नुश्च समासाद्य महाहवे

M. N. Dutt: Belonging to both armies and encountering one another, those chastisers of foes struck and killed one another in that dreadful battle.

BORI CE: 09-021-039

तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत
प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः

MN DUTT: 06-118-040

तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत
वातेन चोद्धतं राजन् धावद्भिश्चाश्वसादिभिः

M. N. Dutt: A thick cloud of dust was raised by the cars and the animals. Thick dust was also raised by the running of the horses, a dust that was carried from one place to another by the wind.

BORI CE: 09-021-040

रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम्
रजः संध्याभ्रकपिलं दिवाकरपथं ययौ

MN DUTT: 06-118-041

रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम्
रजः संध्याभ्रकलिलं दिवाकरपथं ययौ

M. N. Dutt: A dust, thick as an evening cloud, was caused in the sky by the wheels of cars and the breaths of the elephants.

BORI CE: 09-021-041

रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते
संछादिताभवद्भूमिस्ते च शूरा महारथाः

MN DUTT: 06-118-042

रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः
संछादिताऽभवद् भूमिस्ते च शूरा महारथाः

M. N. Dutt: On that dust being raised and the sun himself hidden therewith, the Earth became shrouded and the heroic and great car-warriors were not visible.

BORI CE: 09-021-042

मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः
वीरशोणितसिक्तायां भूमौ भरतसत्तम
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम्

MN DUTT: 06-118-043

मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः
वीरशोणितसिक्तायां भूमौ भरतसत्तम

M. N. Dutt: That dust disappeared and everything became clear when the Earth, O best of the Bharatas, was covered with the blood of heroes.

BORI CE: 09-021-043

ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत
यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः

MN DUTT: 06-118-044

उपाशाम्यत् ततस्तीवं तद् रजो घोरदर्शनम्
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणे
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वला: प्रभाः

M. N. Dutt: When that dense and awful cloud of dust was put down there were seen many single encounters, O Bharata, that the heroes fought at the noon each according to his strength and his rank. They were all exceedingly fierce. The sheen of the weapons in those encounters, O king, appeared full in view.

BORI CE: 09-021-044

शब्दः सुतुमुलः संख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य सर्वतः

MN DUTT: 06-118-045

शब्दश्च तुमुल: संख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते

M. N. Dutt: Loud noise, of the falling shafts in that battle, resembled that of a vast forest of bamboo's while burning on every side.

Corresponding verse not found in BORI CE

MN DUTT: 06-118-046

शब्दश्च तुमुल: संख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते

M. N. Dutt: Loud noise, of the falling shafts in that battle, resembled that of a vast forest of bamboo's while burning on every side.

Home | About | Back to Book 09 Contents | ← Chapter 20 | Chapter 22 →