Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 030

BORI CE: 09-030-001

संजय उवाच
ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः
तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्

MN DUTT: 06-127-001

संजय उवाच ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः
ते ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्

M. N. Dutt: Sanjaya said After those three car-warriors had left that place the Pandavas arrived at that lake within which Duryodhana was taking rest.

BORI CE: 09-030-002

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम्
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्
वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः

MN DUTT: 06-127-002

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनं ह्रदम्
स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम्
वासुदेवमिदं वाक्यमब्रवीत् कुरुनन्दनः

M. N. Dutt: Having arrived at the banks of the Dvaipayana lake, O best of Kuru's race, they saw that reservoir of waters enchanted by your son. Then Yudhishthira said to Vasudeva.

BORI CE: 09-030-003

पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्

MN DUTT: 06-127-003

पश्येमा धार्तराष्ट्रेण मायामप्सु प्रयोजिताम्
विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्

M. N. Dutt: "Behold, the son of Dhritarashtra has enchanted these waters by his power of illusion. Having enchanted the waters, he lives within them. He entertains no fear of injury from man.

BORI CE: 09-030-004

दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्
निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते

MN DUTT: 06-127-004

दैवी मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम्
निकृत्या निकृतिप्रज्ञो न मे जीवन् विमोक्ष्यते

M. N. Dutt: Having exercised his power of illusion he is now within the waters. By an act of deception, that deceiptful man has betaken to this refuge. He shall not however escape me alive.

BORI CE: 09-030-005

यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम्
तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव

MN DUTT: 06-127-005

यद्यस्य समरे साह्यं कुरुते वज्रभृत् स्वयम्
तथाप्येनं हयं युद्धे लोका द्रक्ष्यन्ति माधव

M. N. Dutt: Even if the holder of the thunderbolt himself helps him in battle, people, O Mahadeva, shall yet seen him killed today.”

BORI CE: 09-030-006

श्रीवासुदेव उवाच
मायाविन इमां मायां मायया जहि भारत
मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर

MN DUTT: 06-127-006

वासुदेव उवाच मायाविन इमां मायां मायया जहि भारत
मायावी मायया वध्यः सत्यमेतद् युधिष्ठिर

M. N. Dutt: Vasudeva said With your own power of illusion, O Bharata, destroy this illusion of Duryodhana who is an expert in it. One conversant with illusion should be killed with illusion. This indeed is the truth, O Yudhishthira.

BORI CE: 09-030-007

क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह
जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम्

MN DUTT: 06-127-007

क्रियाभ्युपायैर्बहुभिर्मायामप्सु प्रयोज्य च
जहि त्वं भरतश्रेष्ठ मायात्मानं सुयोधनम्

M. N. Dutt: By applying your power of illusion to these waters kill, O chief of the Bharatas, this Suyodhana who is the master of illusion.

BORI CE: 09-030-008

क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः
क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना

MN DUTT: 06-127-008

क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः
क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना

M. N. Dutt: By his illusory power Indra himself killed the Daityas and the Danavas. Vali himself was bound by that great one. viz., Upendra, with the aid of his illusory power.

BORI CE: 09-030-009

क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ
वृत्रश्च निहतो राजन्क्रिययैव न संशयः

MN DUTT: 06-127-009

क्रियाभ्युपायैर्बहुभिर्हिरण्याक्षो महासुरः
हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ
वृत्रश्च निहतो राजन् क्रिययैव न संशयः

M. N. Dutt: The great Asura Hiranyaksha, as also that one, viz., Hiranyakashipu, was killed by the same power. Forsooth, O king, Vritra also was slain by the power of illusion.

BORI CE: 09-030-010

तथा पौलस्त्यतनयो रावणो नाम राक्षसः
रामेण निहतो राजन्सानुबन्धः सहानुगः
क्रियया योगमास्थाय तथा त्वमपि विक्रम

MN DUTT: 06-127-010

तथा पौलस्त्यतनयो रावणो नाम राक्षसः
रामेण निहतो राजन् सानुबन्धः सहानुगः
क्रियया योगमास्थाय तथा त्वमपि विक्रम

M. N. Dutt: Similarly was the Rakshasa Ravana of Pulastya's race, with his relatives and followers, killed by Rama. Relying upon your illusory power do you also display your prowess.

BORI CE: 09-030-011

क्रियाभ्युपायैर्निहतो मया राजन्पुरातने
तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्

MN DUTT: 06-127-011

क्रियाभ्युपायैर्निहतौ मया राजन् पुरातनौ
तारकाश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्

M. N. Dutt: Those two highly energetic and ancient Daityas, viz., Taraka and Viprachitti were, in ancient time, O king, slain by the help of illusion.

BORI CE: 09-030-012

वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ

MN DUTT: 06-127-012

वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो
सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ

M. N. Dutt: Likewise Vatapi and Ilwala and Trishiras, O lord and the Asuras Sunda and Upasunda were all killed by the aid of illusion.

BORI CE: 09-030-013

क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो
क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर

MN DUTT: 06-127-013

क्रियाभ्युपायैरिन्द्रेण त्रिदिव भुज्यते विभो
क्रिया बलवती राजन् नान्यत् किंचिद् युधिष्ठिर

M. N. Dutt: Indra himself enjoys heaven by the power of illusion. Action is very efficacious O king and nothing else is so, O Yudhishthira.

BORI CE: 09-030-014

दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा
क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर

MN DUTT: 06-127-014

दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा
क्रियाभ्युपायैर्निहताः क्रियां तस्मात् समाचर

M. N. Dutt: Daityas and Danavas and Rakshasas and king have been slain by the same. Do you, therefore, act.'

BORI CE: 09-030-015

संजय उवाच
इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः
जलस्थं तं महाराज तव पुत्रं महाबलम्
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत

MN DUTT: 06-127-015

संजय उवाच इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः
जलस्थं तं महाराज तव पुत्रं महाबलम्
अभ्यभाषत कौन्तेयः प्रहसन्निव भारत

M. N. Dutt: Sanjaya continued Thus addressed by Vasudeva, Pandu's son of rigid vows, smilingly addressed, O Monarch, your powerful son who, O Bharata, was then within the waters of that lake, saying.

BORI CE: 09-030-016

सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते

MN DUTT: 06-127-016

सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया
सर्वं क्षत्रं घातयित्वा स्वकुलं च विशाम्पते

M. N. Dutt: "Why, O Suyodhana, have you charined these waters, after having caused all the Kshatriyas to die and after having, O king, brought about the extinction of your family?

BORI CE: 09-030-017

जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः
उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन

MN DUTT: 06-127-017

जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः
उत्तिष्ठ राजन् युध्यस्व सहास्माभिः सुयोधन

M. N. Dutt: Why have you entered into this lake today, with a view to save your own life? Arise, O king and fight us, O Suyodhana.

BORI CE: 09-030-018

स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः
यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः

MN DUTT: 06-127-018

स ते दो नरश्रेष्ठ स च मानः क्व ते गतः
यस्त्वं संस्तभ्य सलिलं भीतो राजन् व्यवस्थितः

M. N. Dutt: Where, O best of men, has your sense of honour now gone, since, ( king, you have exchanged these waters and are now lying within them?

BORI CE: 09-030-019

सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि
व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः

MN DUTT: 06-127-019

सर्वे त्वां शूरं इत्येवं जना जल्पन्ति संसदि
व्यर्थं तद् भवतो मन्ये शौर्य सलिलशायिनः

M. N. Dutt: All men describe you in assemblies as a hero. All that, however, is entirely false, I think, since you are now living concealed within these waters.

BORI CE: 09-030-020

उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः
कौरवेयो विशेषेण कुले जन्म च संस्मर

MN DUTT: 06-127-020

उत्तिष्ठ राजन् युध्यस्व क्षत्रियोऽसि कुलोद्भवः
कौरवेयो विशेषेण कुलं जन्मं च संस्मर

M. N. Dutt: Arise, O king and fight, for you are a Kshatriya born in a noble family. You are a Kaurava. Remember your birth.

BORI CE: 09-030-021

स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः
युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि

MN DUTT: 06-127-021

स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः
युद्धाद् भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि

M. N. Dutt: How do you boast of your birth in Kuru's family, when you have concealed yourself within the depths of this lake, having fled away from battle in fear?

BORI CE: 09-030-022

अयुद्धमव्यवस्थानं नैष धर्मः सनातनः
अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम्

MN DUTT: 06-127-022

अयुद्धमव्यस्थानं नैष धर्मः सनातनः
अनार्यजुष्टमस्वयँ रणे राजन् पलायनम्

M. N. Dutt: This is no the duty of a Kshatriya. Flight from battle, O king, is not the practice of honourable men, nor it leads to heaven.

BORI CE: 09-030-023

कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः
इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा

BORI CE: 09-030-024

संबन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा
घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम्

MN DUTT: 06-127-023

कथं पारमगत्वा हि युद्धे त्वं वै जिजीवीषुः
इमान् निपतितान् दृष्ट्वा पुत्रान् भ्रातॄन् पितूंस्तथा
सम्बन्धिनो वयस्यांश्च मातुलान् बान्धवांस्तथा
घातयित्वा कथं तात इदे तिष्ठसि साम्प्रतम्

M. N. Dutt: How is it that without having terminated this war, though you were filled with the desire of victory, you live now within this lake, after having brought about the destruction of your sons and brothers and sires and relatives and friends and maternal uncles and kinsmen.

BORI CE: 09-030-025

शूरमानी न शूरस्त्वं मिथ्या वदसि भारत
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः

MN DUTT: 06-127-024

शूरमानी न शूरस्त्वं मृषां वदसि भारत
शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः

M. N. Dutt: Though always vaunting of your courage, you are however, not a hero. Falsely you describe yourself, O Bharata, before all men as a hero, O wicked wight.

BORI CE: 09-030-026

न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचन
ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम्

MN DUTT: 06-127-025

न हि शूराः पलायन्ते शत्रून् दृष्ट्वा कथञ्चन
ब्रूहि वा त्वं यया वृत्त्या शूर त्यजसि संगरम्

M. N. Dutt: They, that are heroes, never fly away from their foes. Or tell us, O hero, about the nature of that courage by which you have fled from battle.

BORI CE: 09-030-027

स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः
घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन

BORI CE: 09-030-028

नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया
क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन

MN DUTT: 06-127-026

स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः
घातयित्वा सर्वसैन्यं भ्रातूंश्चैव सुयोधन
नेदानी जीविते बुद्धिः कार्या धर्मचिकीर्षया
क्षत्रधर्ममुपाश्रित्य त्वद्विधेन सुयोधन

M. N. Dutt: Arise, O prince and fight fearlessly. Having caused all your troops and brothers to be killed O Suyodhana, you should not, if you are an honest man, think now of saving your life. A Kshatriya, O Suyodhana, like yourself, should not act in this way.

BORI CE: 09-030-029

यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम्
अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान्

MN DUTT: 06-127-027

यत् तु कर्णमुपाश्रित्य शकुनिं चापि सौबलम्
अमर्त्य इव सम्मोहात् त्वमात्मानं न बुद्धवान्

M. N. Dutt: Relying upon Karna as also upon Shakuni the son of Şubala, you considered yourself immortal and could not understand your own self.

BORI CE: 09-030-030

तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत
कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम्

MN DUTT: 06-127-028

तत् पापं सुमहत् कृत्वा प्रतियुद्ध्यस्व भारत
कथं हि त्वद्विधो मोहाद् रोचयेत पलायनम्

M. N. Dutt: Having committed such a grievous iniquity fight now, O Bharata. How is it that you prefer flight from the field. Surely, you forget yourself.

BORI CE: 09-030-031

क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्

MN DUTT: 06-127-029

क्व ते तत् पौरुषं यातं क्व च मानः सुयोधन
क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्

M. N. Dutt: Where is that manliness of yours, O sire and where, O Suyodhana, is that your pride? Where is your prowess and energy gone?

BORI CE: 09-030-032

क्व ते कृतास्त्रता याता किं च शेषे जलाशये
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत

MN DUTT: 06-127-030

क्व ते कृतास्त्रता याता किञ्च शेषे जलाशये
स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत

M. N. Dutt: Where is that your mastery in weapons? Why do you live within this lake now? Arise, O Bharata and fight, following the duties of a Kshatriya.

BORI CE: 09-030-033

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत

MN DUTT: 06-127-031

अस्मांस्तु वा पराजित्य प्रशाधि पृथिवीमिमाम्
अथवा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत

M. N. Dutt: Either govern the wide carth after defeating us or sleep, O Bharata, on the naked earth slain by us.

BORI CE: 09-030-034

एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना
तं कुरुष्व यथातथ्यं राजा भव महारथ

MN DUTT: 06-127-032

एष ते परमो धर्मः सृष्टो धात्रा महात्मना
तं कुरुष्व यथातथ्यं राजा भव महारथ

M. N. Dutt: Even this is your highest duty, as laid down by the illustrious Creator himself. Act according to the injunctions of the scriptures and be a king, O great car-warrior.

Corresponding verse not found in BORI CE

MN DUTT: 06-127-033

संजय उवाच एवमुक्तो महाराज धर्मपुत्रेण धीमता
सलिलस्थस्तव सुत इदं वचनमब्रवीत्

M. N. Dutt: Sanjaya continued Thus addressed, O king, by the intelligent son of Dharma, your son answered him from within the waters in these words.

BORI CE: 09-030-035

दुर्योधन उवाच
नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत्
न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत

MN DUTT: 06-127-034

दुर्योधन उवाच नैतचित्रं महाराज यद्भीः प्राणिनमाविशेत्
न च प्राणभयाद् भीतो व्यपयातोऽस्मि भारत

M. N. Dutt: Duryodhana said It is not at all surprising O king, that fear should possess the hearts of living creatures. As regards myself, however, O Bharata, I have not fled from the field of battle for the fear of life.

BORI CE: 09-030-036

अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः
एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम्

MN DUTT: 06-127-035

अरथश्चानिषङ्गी च निहत:पार्णिसारथिः
एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम्

M. N. Dutt: My car and quivers were destroyed and my Parshni drivers were slain. I was alone, without a single follower to help me in battle. It was for this that I wanted a little rest.

BORI CE: 09-030-037

न प्राणहेतोर्न भयान्न विषादाद्विशां पते
इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम्

MN DUTT: 06-127-036

न प्राणहेतोर्न भयान्न विषादाद् विशाम्पते
इदमम्भः प्रविष्टोऽस्मि श्रमात् त्विदमनुष्ठितम्

M. N. Dutt: It was not for the sake of saving my life, it was not for fear, it was not from grief, O king, that I entered this lake. It was only out of fatigue that I did so.

BORI CE: 09-030-038

त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव
अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे

MN DUTT: 06-127-037

त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव
अहमुत्थाय वः सर्वान् प्रतियोत्स्यामि संयुगे

M. N. Dutt: Do you, O son of Kunti, take a little rest with your followers. Rising from this lake I will surely fight all of you in battle.

BORI CE: 09-030-039

युधिष्ठिर उवाच
आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे
तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन

MN DUTT: 06-127-038

युधिष्ठिर उवाच आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे
तदिदानी समुत्तिष्ठ युध्यस्वेह सुयोधन

M. N. Dutt: Yudhishthira said All of us have taken enough of rest. We searched you for a long while. Rise then now, O Suyodhana and give us battle.

BORI CE: 09-030-040

हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि

MN DUTT: 06-127-039

हत्वा वा समरे पार्थान् स्फीतं राज्यमवाप्नुहि
निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि

M. N. Dutt: Either killing the Parthas in battle make this prosperous kingdom your own or killed be us in battle go to the region reserved for heroes.

BORI CE: 09-030-041

दुर्योधन उवाच
यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर

MN DUTT: 06-127-040

दुर्योधन उवाच यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन
त इमे निहताः सर्वे भ्रातरो मे जनेश्वर

M. N. Dutt: Duryodhana said The Kurus, O son of Kuru's race, for whose sake I desired sovereignty, those brothers of mine, O king, all lie dead on the field.

BORI CE: 09-030-042

क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम्
नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्

MN DUTT: 06-127-041

क्षीणरत्नां च पृथिवी हतक्षत्रियपुङ्गवाम्
न ह्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्

M. N. Dutt: I do not like to enjoy and longer the Earth that does not contain wealth and best of Kshatriyas and that has accordingly become like a widow.

BORI CE: 09-030-043

अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर
भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ

MN DUTT: 06-127-042

अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर
भक्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ

M. N. Dutt: I, however, still hope to defeat you, O Yudhishthira, after checking the pride, O foremost of Bharata's race, of the Panchalas and the Pandus.

BORI CE: 09-030-044

न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित्
द्रोणे कर्णे च संशान्ते निहते च पितामहे

MN DUTT: 06-127-043

न त्विदानीमाहं मन्ये कार्यं युद्धेन कर्हिचित्
द्रोणे कर्णे च संशान्ते निहते च पितामहे

M. N. Dutt: There is, however, no longer any need for battle when Drona and Karna have been killed and when our grandfather Bhishma has been slain.

BORI CE: 09-030-045

अस्त्विदानीमियं राजन्केवला पृथिवी तव
असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम्

MN DUTT: 06-127-044

अस्त्विदानीमियं राजन् केवला पृथिवी तव
असहायो हि को राजा राज्यमिच्छेत प्रशासितुम्

M. N. Dutt: This empty Earth, O king, is now intended for you. What king would like to rule a kingdom divested of friends and allies?

BORI CE: 09-030-046

सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः

MN DUTT: 06-127-045

सुहृदस्तादृशान् हित्वा पुत्रान् भ्रातॄन् पितॄनपि
भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः

M. N. Dutt: Having caused friends such as I had and even sons and brothers and sires, to be slain and seeing my kingdom possessed by you, who is there like myself that would like to live?

BORI CE: 09-030-047

अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत

MN DUTT: 06-127-046

अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः
रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत

M. N. Dutt: Clad in deer-skins I would enter into woods. I have no desire for kingdom, shorn as I am of friends and allies, O Bharata.

BORI CE: 09-030-048

हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा
एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः

MN DUTT: 06-127-047

हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा
एषा ते पृथिवी राजन् भुवनां विगतज्वरः

M. N. Dutt: Deprived entirely of friends and allies, of horses and elephants, this Earth exists for you, O king. Do you enjoy her now cheerfully.

BORI CE: 09-030-049

वनमेव गमिष्यामि वसानो मृगचर्मणी
न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो

MN DUTT: 06-127-048

वनमेव गमिष्यामि वसानो मृगचर्मणी
न हि मे निर्जनस्यास्ति जीवितेऽद्य स्पृहा विभो

M. N. Dutt: As for myself, clad in deer-skins, I shall go to the forest. Friendless, as I am, I have no desire, O king, for even life.

BORI CE: 09-030-050

गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्
हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम्

MN DUTT: 06-127-049

गच्छ त्वं भुक्ष्व राजेन्द्र पृथिवीं निहतेश्वराम्
हतयोधां नष्टरत्ना क्षीणवृत्तिर्यथासुखम्

M. N. Dutt: Go, O king and rule the Earth destitute of kings, warriors, wcalth and without citadels, as you like.

Corresponding verse not found in BORI CE

MN DUTT: 06-127-050

संजय उवाच दुर्योधनं तव सुतं सलिलस्थं महायशाः
श्रुत्वा तु करुणं वाक्यमभाषत युधिष्ठिरः

M. N. Dutt: Sanjaya continued Hearing those words of piercing anguish, the illustrious Yudhishthira said to your son Duryodhana who was still within the lake, saying-

BORI CE: 09-030-051

युधिष्ठिर उवाच
आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः
नैतन्मनसि मे राजन्वाशितं शकुनेरिव

MN DUTT: 06-127-051

युधिष्ठिर उवाच आर्तप्रलापान्मा तात सलिलस्थः प्रभाषिथा:
नैतन्मनसि मे राजन् वाशितं शकुनेरिव

M. N. Dutt: Do not utter such ravings of sorrow, O sire, from within the lake. I do not, like Shakuni, feel any pity for you, O king, for such words as these.

BORI CE: 09-030-052

यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्

MN DUTT: 06-127-052

यदि वापि समर्थः स्यास्त्वं दानाय सुयोधन
नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्

M. N. Dutt: You may now, O Suyodhana, be willing to make a gift of Earth to me. I, however, do not wish to rule the Earth as a gift from you.

BORI CE: 09-030-053

अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्
न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः

MN DUTT: 06-127-053

अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम्
न हि धर्मः स्मृतो राजन् क्षत्रियस्य प्रतिग्रहः

M. N. Dutt: I cannot sinfully accept this Earth as a gift from you. Acceptance of a gift, O king, is not the duty of a Kshatriya.

BORI CE: 09-030-054

त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्
त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम्

MN DUTT: 06-127-054

त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम्
त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम्

M. N. Dutt: I do not, therefore, wish to have the Earth as a gift from you. I shall, on the other hand, enjoy the Earth after defeating you in battle.

BORI CE: 09-030-055

अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि
त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि

MN DUTT: 06-127-055

अनीश्वरश्च पृथिवी कथं त्वं दातुमिच्छसि
त्वयेयं पृथिवी राजन् किन्न दत्ता तदैव हि
धर्मतो याचमानानां प्रशमार्थं कुलस्य नः

M. N. Dutt: You are not now the lord of the Earth. Why then do you wish to make a gift of that over which you have no right? Why, O king, did you not then give us the Earth when we, observing the rules of honesty and desirous of the welfare of our family, begged you for our portion?

BORI CE: 09-030-056

धर्मतो याचमानानां शमार्थं च कुलस्य नः
वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-127-056

वार्ष्णेयं प्रथमं राजन् प्रत्याख्याय महाबलम्
किमिदानीं ददासि त्वं को हि के चित्तविभ्रमः

M. N. Dutt: Having first refused the request of the great Krishna, who do you now desire to give away the Earth? What is this folly of yours?

BORI CE: 09-030-057

किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः
अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम्

BORI CE: 09-030-058

न त्वमद्य महीं दातुमीशः कौरवनन्दन
आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि
मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम्

BORI CE: 09-030-059

सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत
तन्मात्रमपि नो मह्यं न ददाति पुरा भवान्

MN DUTT: 06-127-056

वार्ष्णेयं प्रथमं राजन् प्रत्याख्याय महाबलम्
किमिदानीं ददासि त्वं को हि के चित्तविभ्रमः

MN DUTT: 06-127-057

अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम्
न त्वमद्य महीं दातुमीशः कौरवनन्दन
आच्छेत्तुं वा बलाद् राजन् स कथं दातुमिच्छसि

MN DUTT: 06-127-058

मां तु निर्जित्य संग्रामे पालयेमां वसुन्धराम्
सूच्यमात्रेणापि यद् भूमेरपि भिद्येत भारत
तन्मात्रमपि तन्मह्यं न ददाति पुरा भवान्
स कथं पृथिवीमेतां प्रददासि विशाम्पते

M. N. Dutt: Having first refused the request of the great Krishna, who do you now desire to give away the Earth? What is this folly of yours? What king is there who, attacked by foes, would like to give away his kingdom, O son of Kuru's race. You have not the power today to give away the Earth. Why then do you wish to make a gift of that over which you have no right? Defeating me in battle, rule you this Earth. You did not formerly agree to give me even a portion of the Earth covered by the point of a needle. How then, O king, do you make me a gift of the whole Earth?

BORI CE: 09-030-060

स कथं पृथिवीमेतां प्रददासि विशां पते
सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-030-061

एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुंधराम्

MN DUTT: 06-127-059

सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम्
को हि मूढो व्यवस्येत शत्रोर्दातुं वसुन्धराम्

M. N. Dutt: How is it that you, who could not formerly give up even that much of land which the point of a needle would cover, now wish to make over the entire Earth. What fool would, after having got such prosperity and governed the entire Earth, think of giving over that Earth to his focs.

BORI CE: 09-030-062

त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे
पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे

MN DUTT: 06-127-060

त्वं तु केवलमौर्येण विमूढो नावबुद्ध्यसे
पृथिवीं दातुकामोऽपि जीवितेन विमोक्ष्यसे

M. N. Dutt: Fool as you are, you do not see the impropriety of this! Although you wish to give away the Earth, you shall not yet escape me with life.

BORI CE: 09-030-063

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान्

MN DUTT: 06-127-061

अस्मान् वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
६७ अथवा निहतोऽस्माभिर्ब्रज लोकाननुत्तमान्

M. N. Dutt: Either rule the Earth after having defeated us or go to the celestial regions after being slain by us.

BORI CE: 09-030-064

आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम्
संशयः सर्वभूतानां विजये नो भविष्यति

MN DUTT: 06-127-062

आवयोर्जीवतो राजन् मयि च त्वयि च ध्रुवम्
संशय:सर्वभूतानां विजये नौ भविष्यति

M. N. Dutt: If both of us, that is, yourself and myself, be alive, then all creatures will remain in doubt as to whom the victory belongs.

BORI CE: 09-030-065

जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते
जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः

MN DUTT: 06-127-063

जीवितं तव दुष्प्रज्ञं मयि सम्प्रति वर्तते
जीवयेयमहं कामं न तु त्वं जीवितुं क्षमः

M. N. Dutt: Your life, O indiscrect man, now depends upon me, If, I like, I can allow you to live, but you are not capable of saving your own life.

BORI CE: 09-030-066

दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः
आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः
त्वया विनिकृता राजन्राज्यस्य हरणेन च

BORI CE: 09-030-067

एतस्मात्कारणात्पाप जीवितं ते न विद्यते
उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति

MN DUTT: 06-127-064

दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः
आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः
त्वया विनिकृता राजन् राज्यस्य हरणेन च
अप्रियाणां च वचनैद्रौपद्याः कर्षणेन च
एतस्मात् कारणात् पाप जीवितं ते न विद्यते
उत्तिष्ठोत्तिष्ठ युध्यस्व युद्धे श्रेयो भविष्यति

M. N. Dutt: At one time you tried to burn us to death and to take our lives by means of snakes and other kinds of poison and by sinking us in water. We were also, O king, deprived by you of our kingdom. You spoke harsh words to us and maltreated Draupadi. For these reasons, O wretch, your life must be taken. Rise, rise and fight us. That will benefit you.

BORI CE: 09-030-068

संजय उवाच
एवं तु विविधा वाचो जययुक्ताः पुनः पुनः
कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप

MN DUTT: 06-127-065

एवं तु विविधा वाचो जययुक्ताः पुनः पुनः
कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप

M. N. Dutt: In this way, O king, those heroes, viz., the Pandavas, elated with victory, repeatedly spoke there.'

Home | About | Back to Book 09 Contents | ← Chapter 29 | Chapter 31 →