Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 031

BORI CE: 09-031-001

धृतराष्ट्र उवाच
एवं संतर्ज्यमानस्तु मम पुत्रो महीपतिः
प्रकृत्या मन्युमान्वीरः कथमासीत्परंतपः

MN DUTT: 06-128-001

धृतराष्ट्र उवाच एवं संतज़मानस्तु मम पुत्रो महीपतिः
प्रकृत्या मन्युमान् वीरः कथमासीत् परंतपः

M. N. Dutt: Dhritarashtra said "Thus remonstrated with by his enemy, how, indeed, did that scorcher of enemies, my heroic and royal son, who was angry by nature, then act.

BORI CE: 09-031-002

न हि संतर्जना तेन श्रुतपूर्वा कदाचन
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्

MN DUTT: 06-128-002

न हि संतर्जना तेन श्रुतपूर्वा कथञ्चन
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत्

M. N. Dutt: He had never before brooked such a chastisement. He had before been treated by all respectfully like a king.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-003

यस्यातपत्रच्छायापि स्वका भानोस्तथा प्रभा
खेदायैवाभिमानित्वात् सहेत् सैवं कथं गिरः

M. N. Dutt: He who could not formerly stand in the shade of an umbrella, thinking he had taken another's shelter-he who could not endure the very effulgence of the Sun, on account of his pride, how could he brooke these words of his enemies?

BORI CE: 09-031-003

इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्
प्रसादाद्ध्रियते यस्य प्रत्यक्षं तव संजय

MN DUTT: 06-128-004

इयं च पृथिवी सर्वा सम्लेच्छाटविका भृशम्
प्रसादाद् भियते यस्य प्रत्यक्षं तव संजय

M. N. Dutt: You have with your own eyes, O Sanjaya, seen the whole earth, with even her Mlecchas and nomad tribes, depend upon his grace.

BORI CE: 09-031-004

स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः
विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम्

MN DUTT: 06-128-005

स तथा तय॑मानस्तु पाण्डुपुत्रैर्विशेषतः
विहीनश्च स्वकै त्यैर्निर्जने चावृतो भृशम्

M. N. Dutt: Chastised there by the sons of Pandu, while lying concealed in such a solitary place after having been deprived of his followers and attendants, alas, how did he answer the Pandavas upon hearing such bitter and departed rebukes from his victorious enemies. Tell me everything, O Sanjaya, about it.'

BORI CE: 09-031-005

श्रुत्वा स कटुका वाचो जययुक्ताः पुनः पुनः
किमब्रवीत्पाण्डवेयांस्तन्ममाचक्ष्व संजय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-031-006

संजय उवाच
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह

BORI CE: 09-031-007

श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः

BORI CE: 09-031-008

सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः
मनश्चकार युद्धाय राजानं चाभ्यभाषत

MN DUTT: 06-128-006

संजय उवाच तय॑मानस्तदा राजन्नुदकस्थस्तवात्मजः
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह
श्रुत्वा स कटुका वाचो विषमस्थो नराधिपः
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः
सलिलान्तर्गतो राजा धुन्वन् हस्तौ पुनः पुनः
मनश्चकार युद्धाय राजानं चाभ्यभाषत

M. N. Dutt: Sanjaya continued Thus chastised, O king, by Yudhishthira and his brothers, your royal son lying within the lake, O king of kings, heard those bitter words and became very wretched. Sighing heavily the king moved his arms again and again and making up his mind to fight, thus answered from within the lake, the royal son of Pandu.

BORI CE: 09-031-009

यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः
अहमेकः परिद्यूनो विरथो हतवाहनः

MN DUTT: 06-128-007

यूयं ससुहृदः पार्थाः सर्वे सरथवाहनाः
अहमेकः परियूनो विस्थो हतवाहनः

M. N. Dutt: Duryodhana said O Parthas, all of you have friends cars and animals. I, however, am alone, today without a car and without an animal.

BORI CE: 09-031-010

आत्तशस्त्रै रथगतैर्बहुभिः परिवारितः
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे

MN DUTT: 06-128-008

आत्तशस्त्रै रथोपेतैर्बहुभिः परिवारितः
कथमेकः पदातिः सन्नशस्त्रो योद्धमुत्सहे

M. N. Dutt: Alone as I am and shorn of weapons, how can I dare fight on foot, against numberless foes all well-armed and possessed of cars.

BORI CE: 09-031-011

एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर
न ह्येको बहुभिर्वीरैर्न्याय्यं योधयितुं युधि

BORI CE: 09-031-012

विशेषतो विकवचः श्रान्तश्चापः समाश्रितः
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः

MN DUTT: 06-128-009

एकैकेन तु मां यूयं योधयध्वं युधिष्ठिर
न ह्येको बहुभिवीरैाय्यो योधयितुं युधि
विशेषतो विकवचः श्रान्तश्चापत्समाश्रितः
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः

M. N. Dutt: Do you, however, O Yudhishthira, fight me one at a time. It is not proper that one should in battle fight with many especially when that one is without armour, is fatigued, stricken with calamity, greatly wounded and shorn of both animals and troops.

BORI CE: 09-031-013

न मे त्वत्तो भयं राजन्न च पार्थाद्वृकोदरात्
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः

BORI CE: 09-031-014

यमाभ्यां युयुधानाद्वा ये चान्ये तव सैनिकाः
एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे

BORI CE: 09-031-015

धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप
धर्मं चैवेह कीर्तिं च पालयन्प्रब्रवीम्यहम्

MN DUTT: 06-128-010

न मे त्वत्तो भयं राजन् न च पार्थाद् वृकोदरात्
फाल्गुनाद् वासुदेवाद् वा पञ्चालेभ्योऽथवा पुनः
१४ यमाभ्यां युयुधानाद् वा ये चान्ये तव सैनिकाः
एकः सर्वानहं क्रुद्धो वारयिष्ये युधि स्थितः
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप
धर्मं चैवेह कीर्ति च पालयन् प्रब्रवीम्यहम्

M. N. Dutt: I do not cherish the least fear, O king, of either you or Vrikodara, the son of Pritha or Phalguna or Vasudeva or all the Panchalas or the twins or Yuyudhana or all the warriors you have. Standing in battle alone I shall resist all of you.

BORI CE: 09-031-016

अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे
अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा

MN DUTT: 06-128-011

अहमुत्थाय सर्वान् वै प्रतियोत्स्यामि संयुगे
अनुगम्यागतान् सर्वानृतून् संवत्सरो यथा

M. N. Dutt: The fame, O king, of all righteous men depends on righteousness. I say all this to you who are both righteous and illustrious.

BORI CE: 09-031-017

अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन्
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये
तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः

MN DUTT: 06-128-012

अद्यः वः सरथान् साश्वानशस्त्रो विरथोऽपि सन्
नक्षत्राणीव सर्वाणि सविता रात्रिसंक्षये

M. N. Dutt: Rising I shall fight all of you in battle Like the year that one by one meets with all the seasons, I shall meet with all of you in fight.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-013

तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्

M. N. Dutt: Wait, you Pandavas. Like the sun destroying by his effulgence the light of all the stars at dawn, I shall to day, though weaponless and carless, kill all of you possessed of cars and horses.

BORI CE: 09-031-018

अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्
बाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः

BORI CE: 09-031-019

जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः
मद्रराजस्य शल्यस्य भूरिश्रवस एव च

BORI CE: 09-031-020

पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च
मित्राणां सुहृदां चैव बान्धवानां तथैव च

MN DUTT: 06-128-013

तेजसा नाशयिष्यामि स्थिरीभवत पाण्डवाः
अद्यानृण्यं गमिष्यामि क्षत्रियाणां यशस्विनाम्

MN DUTT: 06-128-014

बाह्रीकद्रोणभीष्माणां कर्णस्य च महात्मनः
जयद्रथस्य शूरस्य भगदत्तस्य चोभयोः
मद्रराजस्य शल्यस्य भूरिश्रवस एव च
पुत्राणां भरतश्रेष्ठ शकुनेः सौबलस्य च
मित्राणां सुहृदां चैव बान्धवानां तथैव च

M. N. Dutt: Wait, you Pandavas. Like the sun destroying by his effulgence the light of all the stars at dawn, I shall to day, though weaponless and carless, kill all of you possessed of cars and horses. Today I shall release myself from the debt I woe to the many illustrious Kshatriyas, to Valhika and Drona and Bhishma and the great Karna, to the heroic Jayadratha and Bhagadatta, to Shalya the ruler of the Madras and Bhurishravas, to my sons, O best of Bharata's race and Shakuni the son of Subala, to all my friends and well-wishers and relatives.

BORI CE: 09-031-021

आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह
एतावदुक्त्वा वचनं विरराम जनाधिपः

MN DUTT: 06-128-015

आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह
एतावदुक्त्वा वचनं विरराम जनाधिपः

M. N. Dutt: Today I shall release myself from that debt by killing you with your brothers. Having said these words, he stopped.

BORI CE: 09-031-022

युधिष्ठिर उवाच
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज

MN DUTT: 06-128-016

युधिष्ठिर उवाच दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुयोधन
दिष्ट्या ते वर्तते बुद्धिर्युद्धायैव महाभुज

M. N. Dutt: Yudhishthira said By good luck, O Suyodhana, you are conversant with the duties of a Kshatriya. By good luck, O mighty-armed heroe, your heart is bent on a battle.

BORI CE: 09-031-023

दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम्
यस्त्वमेको हि नः सर्वान्संयुगे योद्धुमिच्छसि

MN DUTT: 06-128-017

दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि संगरम्
२४ यस्त्वमेको हि नः सर्वान् संगरे योद्भुमिच्छसि

M. N. Dutt: By good luck, you are a hero, O you of Kuru's race and by good luck, you are conversant with battle, since, alone, you wish to give all of us a battle.

BORI CE: 09-031-024

एक एकेन संगम्य यत्ते संमतमायुधम्
तत्त्वमादाय युध्यस्व प्रेक्षकास्ते वयं स्थिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-018

एक एकेन संगम्य यत् ते सम्मतमायुधम्

M. N. Dutt: Fight any one of us taking whatever weapon you like. All of us will fight.

BORI CE: 09-031-025

अयमिष्टं च ते कामं वीर भूयो ददाम्यहम्
हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि

MN DUTT: 06-128-019

तत् त्वमादाय युध्वस्व प्रेक्षकास्ते वयं स्थिताः
स्वयमिष्टं च ते कामं वीर भूयो ददाम्यहम्
हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि

M. N. Dutt: I grant you also, O hero, this other wish of yours viz., that if you kill any one of us, you shall then become king. Otherwise, killed by us, go to heaven.

BORI CE: 09-031-026

दुर्योधन उवाच
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीयते
आयुधानामियं चापि वृता त्वत्संमते गदा

MN DUTT: 06-128-020

दुर्योधन उवाच एकश्चैद् योद्धमाक्रन्दे शूरोऽद्य मम दीयताम्
आयुधानामियं चापि वृता त्वत्सम्मते गदा

M. N. Dutt: Duryodhana said Brave as you are, if you allow me the option of fighting only one of you, this mace, that I have in my hand, is the weapon that I select.

BORI CE: 09-031-027

भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते
पदातिर्गदया संख्ये स युध्यतु मया सह

MN DUTT: 06-128-021

हन्तैकं भवतामेकः शक्यं मां योऽभिमन्यते
पदातिर्गदया संख्ये स युध्यतु मया सह

M. N. Dutt: Let any of you, who thinks that he is a match for me, come forward and fight with me on foot, arined with mace.

BORI CE: 09-031-028

वृत्तानि रथयुद्धानि विचित्राणि पदे पदे
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्

MN DUTT: 06-128-022

वृत्तानि रथयुद्धानि विचित्राणि पदे पदे
इदमेकं गदायुद्धं भवत्वद्याद्भुतं महत्

M. N. Dutt: Many wonderful single combats have taken place on cars. Let this one great and wonderful encounter with the mace take place today.

BORI CE: 09-031-029

अन्नानामपि पर्यायं कर्तुमिच्छन्ति मानवाः
युद्धानामपि पर्यायो भवत्वनुमते तव

MN DUTT: 06-128-023

अस्त्राणामपि पर्यायं कर्तुमिच्छन्ति मानवाः
युद्धानामपि पर्यायो भवत्वनुमते तव

M. N. Dutt: Men wish to change weapons in battle. Let the mode of fight be changed today, with your permission.

BORI CE: 09-031-030

गदया त्वां महाबाहो विजेष्यामि सहानुजम्
पाञ्चालान्सृञ्जयांश्चैव ये चान्ये तव सैनिकाः

MN DUTT: 06-128-024

गदया त्वां महाबाहो विजेष्यामि सहानुजम्
पञ्चालान् संजयांश्चैव ये चान्ये तव सैनिकाः
न हि मे सम्भ्रमो जातु शक्रादपि युधिष्ठिर

M. N. Dutt: O you of great arms, I shall, with my mace, defeat you today with all your younger brothers, as also all the Panchalas and the Srinjayas and all the other troops you still possess. I do not entertain the least fear, O Yudhishthira, of even Shakra himself.

BORI CE: 09-031-031

युधिष्ठिर उवाच
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन
एक एकेन संगम्य संयुगे गदया बली

MN DUTT: 06-128-025

युधिष्ठिर उवाच उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय सुयोधन
एक एकेन संगम्य संयुगे गदया बली

M. N. Dutt: Yudhishthira said Rise, rise, O son of Gandhari and fight me, O Suyodhana. Alone as you are fight us, meeting one at a time, O you of great might, armed with your mace.

BORI CE: 09-031-032

पुरुषो भव गान्धारे युध्यस्व सुसमाहितः
अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः

MN DUTT: 06-128-026

पुरुषो भव गान्धारे युध्यस्व सुसमाहितः
अद्य ते जीवितं नास्ति यदीन्द्रोऽपि तवाश्रयः

M. N. Dutt: Be a man, O son of Gandhari and fight carefully. Today you shall have to lose your life even if Indra becomes your ally. O you

BORI CE: 09-031-033

संजय उवाच
एतत्स नरशार्दूलो नामृष्यत तवात्मजः
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्

MN DUTT: 06-128-027

संजय उवाच एतत् स नरशार्दूलो नामृष्यत तवात्मजः
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन्

M. N. Dutt: Sanjaya continued That foremost of men, your son, could not brook those words of Yudhishthira. He sighed heavily from within the water like a huge snake from with its hole.

BORI CE: 09-031-034

तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः
वाचं न ममृषे धीमानुत्तमाश्वः कशामिव

MN DUTT: 06-128-028

तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः
वचो न ममृषे राजन्नुत्तमाश्वः कशामिव

M. N. Dutt: Struck repeatedly with such wordy goads, he could not bear at all like a horse of high breed that cannot bear the strokes of a whip.

BORI CE: 09-031-035

संक्षोभ्य सलिलं वेगाद्गदामादाय वीर्यवान्
अद्रिसारमयीं गुर्वीं काञ्चनाङ्गदभूषणाम्
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन्

MN DUTT: 06-128-029

संक्षोभ्य सलिलं वेगाद् गदामादाय वीर्यवान्
अद्रिसारमयीं गुर्वी काञ्चनाङ्गदभूषणाम्

M. N. Dutt: Agitating the waters with great force that brave warrior rose like a prince of elephants from within the lake, sighing heavily in rage and armed with his heavy and strong mace of adamant decked with gold.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-030

अन्तर्जलात् समुत्तस्थौ नागेन्द्र इव नि:श्वसन्
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वाऽऽयसीं गदाम्

M. N. Dutt: Cutting through the solidified waters your son rose carrying his mace made of iron at his shoulders, like the sun himself consuming everything with his rays.

BORI CE: 09-031-036

स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वायसीं गदाम्
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव

BORI CE: 09-031-037

ततः शैक्यायसीं गुर्वीं जातरूपपरिष्कृताम्
गदां परामृशद्धीमान्धार्तराष्ट्रो महाबलः

BORI CE: 09-031-038

गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्
प्रजानामिव संक्रुद्धं शूलपाणिमवस्थितम्
सगदो भारतो भाति प्रतपन्भास्करो यथा

BORI CE: 09-031-039

तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम्
मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम्

MN DUTT: 06-128-030

अन्तर्जलात् समुत्तस्थौ नागेन्द्र इव नि:श्वसन्
स भित्त्वा स्तम्भितं तोयं स्कन्धे कृत्वाऽऽयसीं गदाम्

MN DUTT: 06-128-031

उदतिष्ठत पुत्रस्ते प्रतपन् रश्मिवानिव
ततः शैक्यायसीं गुर्वी जातरूपपरिष्कृताम्

MN DUTT: 06-128-032

गदां परामृशद् धीमान् धार्तराष्ट्रो महाबलः
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम्
प्रजानामिव संक्रुद्धं शूलपाणिमिव स्थितम्
सगदो भारतो भाति प्रतपन् भास्करो यथा
तमुत्तीर्णं महाबाहुं गदाहस्तमरिंदमम्
मेनिरे सर्वभूतानि दण्डपाणिमिवान्तकम्

M. N. Dutt: Cutting through the solidified waters your son rose carrying his mace made of iron at his shoulders, like the sun himself consuming everything with his rays. Highly powerful your intelligent son began to handle his heavy mace made of iron and equipt with a sling. Seeing him with the mace and resembling a mountain crest or the trident wielding Rudra himself casting angry looks on living beings they marked that Bharata chief to shed a lustre around like the scorching sun himself in the sky. Indeed, all creatures then regarded that mighty-armed chastiser of foes, as he stood with his mace on his shoulders after rising from the waters, to look like the Death himself armed with his rod.

BORI CE: 09-031-040

वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम्
ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप

MN DUTT: 06-128-033

वज्रहस्तं यथा शक्रः शूलहस्तं यथा हरम्
ददृशुः सर्वपञ्चालाः पुत्रं तव जनाधिप

M. N. Dutt: Indeed, all the Panchalas then saw your royal son, resemble thunder-wielding Indra or the trident-wielding Hara.

BORI CE: 09-031-041

तमुत्तीर्णं तु संप्रेक्ष्य समहृष्यन्त सर्वशः
पाञ्चालाः पाण्डवेयाश्च तेऽन्योन्यस्य तलान्ददुः

MN DUTT: 06-128-034

तमुत्तीर्णं तु सम्प्रेक्ष्य समहष्यन्त सर्वशः
पञ्चाला: पाण्डवेयाश्च तेऽन्योन्यस्य तलान् ददुः

M. N. Dutt: Seeing him, however, rise from within the lake, all the Panchalas and the Pandavas began to rejoice and seize each others hands.

BORI CE: 09-031-042

अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव
उद्वृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्

BORI CE: 09-031-043

त्रिशिखां भ्रुकुटीं कृत्वा संदष्टदशनच्छदः
प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान्

MN DUTT: 06-128-035

अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव
उद्धृत्य नयने क्रुद्धो दिधक्षुरिव पाण्डवान्
त्रिशिखां भृकुटीं कृत्वा संदष्टदशनच्छदः
प्रत्युवाच ततस्तान् वै पाण्डवान् सहकेशवान्

M. N. Dutt: Your son Duryodhana considered that action of the onlookers to be an insult to nim. Rolling his eyes in anger and as if consuming the Pandavas with his looks and contracting his brow into three furrows and repeatedly biting his nether lip, he addressed the Pandavas with Keshava in their midst, saying-

BORI CE: 09-031-044

अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षयम्

MN DUTT: 06-128-036

दुर्योधन उवाच अस्यावहासस्य फलं प्रतिभोक्ष्यथ पाण्डवाः
गमिष्यथ हताः सद्यः सपञ्चाला यमक्षयम्

M. N. Dutt: Duryodhana said "O you Pandavas, you shall have to bear the consequences of these insults! Killed by me today, you shall, with the Panchalas, have to go to the abode of Yama."

BORI CE: 09-031-045

उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव
अतिष्ठत गदापाणी रुधिरेण समुक्षितः

MN DUTT: 06-128-037

संजय उवाच उत्थितश्च जलात् तस्मात् पुत्रो दुर्योधनस्तव
अतिष्ठत गदापाणी रुधिरेण समुक्षितः

M. N. Dutt: Sanjaya continued Rising from the water, your son Duryodhana stood there, with his mace and with limbs covered with blood.

BORI CE: 09-031-046

तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्
शरीरं स्म तदा भाति स्रवन्निव महीधरः

MN DUTT: 06-128-038

तस्य शोणितदिग्धस्य सलिलेन समुक्षितम्
शरीरं स्म तदा भाति स्रवत्रिव महीधरः

M. N. Dutt: Covered with blood and wet with water, his body resembled a mountain discharging water from within it.

BORI CE: 09-031-047

तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः
वैवस्वतमिव क्रुद्धं किंकरोद्यतपाणिनम्

MN DUTT: 06-128-039

तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः
वैवस्वतमिव क्रुद्धं शूलपाणिमिव स्थितम्

M. N. Dutt: As he stood with his mace, the Pandavas took him for the angry son of Surya himself armed with his bludgeon called Kinkara.

BORI CE: 09-031-048

स मेघनिनदो हर्षान्नदन्निव च गोवृषः
आजुहाव ततः पार्थान्गदया युधि वीर्यवान्

MN DUTT: 06-128-040

स मेघनिनदो हर्षनर्दन्निव न गोवृषः
आजुहाव ततः पार्थान् गदया युधि वीर्यवान्

M. N. Dutt: With voice deep as the mutterings of the clouds or of a bull roaring in joy, the highly powerful Duryodhana then, armed with his mace, asked the Parthas for battle.

BORI CE: 09-031-049

दुर्योधन उवाच
एकैकेन च मां यूयमासीदत युधिष्ठिर
न ह्येको बहुभिर्न्याय्यो वीर योधयितुं युधि

BORI CE: 09-031-050

न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः
भृशं विक्षतगात्रश्च हतवाहनसैनिकः

MN DUTT: 06-128-041

दुर्योधन उवाच एकैकेन च मां यूयमासीद् युधिष्ठिर
न ह्येको बहुभिाय्यो वीरो योधयितुं युधि
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः
भृशं विक्षतगात्रश्च हतवाहनसैनिकः

M. N. Dutt: Duryodhana said You will have, O Yudhishthira, to meet me one at a time. It is not meet that one hero should fight with many at the same time, especially when he is divested of armour, worn out with fatigue, covered with water, greatly wounded and without cars, animals and troops.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-042

अवश्यमेव योद्धव्यं सर्वेरेव मया सह
युक्तं त्वयुक्तमित्येतद् वेत्सि त्वं चैव सर्वदा

M. N. Dutt: I shall forsooth fight all of you. You will act as a judge, as you have the necessary qualifications for judging the propriety and impropriety of everything.

BORI CE: 09-031-051

युधिष्ठिर उवाच
नाभूदियं तव प्रज्ञा कथमेवं सुयोधन
यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः

MN DUTT: 06-128-043

युधिष्ठिर उवाच मा भूदियं तव प्रज्ञा कथमेवं सुयोधन
यदाभिमन्युं बहवो जघ्नुर्युधि महारथाः

M. N. Dutt: Yudhishthira said How is it, O Duryodhana, that you had not this knowledge when many great car-warriors, in a body, killed Abhimanyu in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-044

क्षत्रधर्मं भृशं क्रूरं निरपेक्षं सुनिघृणम्
अन्यथा तु कथं हन्युरभिमन्यु तथागतम्

M. N. Dutt: This duties of a Kshatriya are high, cruel, shorn of all considerations and feelings of pity. Otherwise, how could you kill Abhimanyu under those circumstances.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-045

सर्वे भवन्तो धर्मज्ञाः सर्वे शूरास्तनुत्यजः
न्यायेन युध्यतां प्रोक्ता शक्रलोकगतिः परा

M. N. Dutt: All of you were acquainted with the rules of fair fight. All of you were heroes. All of you were ready to sacrifice your lives in battle. The great aim for those that fight righteously is the attainment of the regions of Shakra.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-046

यद्येकस्तु न हन्तव्यो बहुभिर्धर्म एव तु
तदाभिमन्युं बहवो निजघ्नुस्त्वन्मते कथम्

M. N. Dutt: If this be your duty, that one should not be killed by many, why is it then that Abhimanyu was killed by many, acting under your advice?

Corresponding verse not found in BORI CE

MN DUTT: 06-128-047

सर्वो विमृशते जन्तुः कृच्छुस्थो धर्मदर्शनम्
पदस्थः पिहितं द्वारं परलोकस्य पश्यति

M. N. Dutt: In difficulty, every one forgets considerations of virtue. They then see the portals of the other world as being closed.

BORI CE: 09-031-052

आमुञ्च कवचं वीर मूर्धजान्यमयस्व च
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत
इममेकं च ते कामं वीर भूयो ददाम्यहम्

MN DUTT: 06-128-048

आमुञ्च कवचं वीर मूर्धजान् यमयस्व च
यचान्यदपि ते नास्ति तदष्यादत्स्व भारत

M. N. Dutt: Put on armour, O hero and blind your locks. Take everything else, O Bharata, which your require.

BORI CE: 09-031-053

पञ्चानां पाण्डवेयानां येन योद्धुमिहेच्छसि
तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रियम्

MN DUTT: 06-128-049

इममेकं च ते कामं वीर भूयो ददाम्यहम्
पञ्चानां पाण्डवेयानां येनं त्वं योद्धुमिच्छसि
तं हत्वा वै भवान् राजा हतो वा स्वर्गमाप्नुहि
ऋते च जीविताद् वीर युद्धे किं कर्म ते प्रियम्

M. N. Dutt: O hero, I however grant you an additional, favour, namely, if you can slay him amongst the five Pandavas with whom you wish to fight, you shall then be the king Otherwise, killed by him, you will proceed to heaven. Save your life, O hero, tell us what boon we may give you.

BORI CE: 09-031-054

संजय उवाच
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम्
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्

MN DUTT: 06-128-050

संजय उवाच ततस्तव सुतो राजन् वर्म जग्राह काञ्चनम्
विचित्रं च शिरस्त्राणं जाम्बूनदपरिष्कृतम्

M. N. Dutt: Sanjaya continued Then your son, O king, put on armour made of gold and a beautiful head-gear adorned with pure gold.

BORI CE: 09-031-055

सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव

MN DUTT: 06-128-051

सोऽवबद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत्
रराज राजन् पुत्रस्ते काञ्चनः शैलराडिव

M. N. Dutt: Clad in bright armour of gold, he put on that head-gear. Indeed, O king, your son then looked resplendent like a golden summit.

BORI CE: 09-031-056

संनद्धः स गदी राजन्सज्जः संग्राममूर्धनि
अब्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव

BORI CE: 09-031-057

भ्रातॄणां भवतामेको युध्यतां गदया मया
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा

BORI CE: 09-031-058

अथ वा फल्गुनेनाद्य त्वया वा भरतर्षभ
योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे

MN DUTT: 06-128-052

संनद्धः सगदो राजन् सज्जः संग्राममूर्धनि
अब्रवीत् पाण्डवान् सर्वान् पुत्रो दुर्योधनस्तव
भ्रातृणां भवतामेको युध्यतां गदया मया
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा
अथवा फाल्गुनेनाद्य त्वया वा भरतर्षभ
योत्स्येऽहं संगरं प्राप्य विजेष्ये च रणाजिरे

M. N. Dutt: Clad in amour, armed with mace and accoutered with other equipments your son Duryodhana then, O king, standing on the field of battle, addressed all the Pandavas, saying-"Amongst you five brothers let any one fight me, armed with mace. As regards myself, I ain willing to fight either Sahadeva or Bhima or Nakula or Phalguna or you today, O best of Bharata's race. If you give me battle, I will fight any one amongst you and will surely gain the victory on the field.

BORI CE: 09-031-059

अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्
गदया पुरुषव्याघ्र हेमपट्टविनद्धया

MN DUTT: 06-128-053

अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम्
गदया पुरुषव्याघ्र हेमपट्टनिबद्धया

M. N. Dutt: Today I will terminate these hostilities, with the help, O foremost of men, of my mace wrapped in a cloth of gold.

BORI CE: 09-031-060

गदायुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय
गदया वो हनिष्यामि सर्वानेव समागतान्
गृह्णातु स गदां यो वै युध्यतेऽद्य मया सह

MN DUTT: 06-128-054

गदायुद्धे न मे कश्चित् सदृशोऽस्तीति चिन्तये
गदया वो हनिष्यामि सर्वानेव समागतान्

M. N. Dutt: I think there is none who can equal me in an encounter with the mace. With my mace I shall kill all of you one after another.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-055

न मे समर्थाः सर्वे वै योद्धं न्यायेन केचना न युक्तमात्मना वक्तुमेवं गर्वोद्धतं वचः
अथवा सफलं ह्येतत् करिष्ये भवतां पुरः

M. N. Dutt: Amongst all of you there is no one who is able to fight fairly with me. It is not proper for me to vaunt thus about my own self. I shall, however, make these words of mine true before you.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-056

अस्मिन् मुहूर्ते सत्यं वा मिथ्या वैतद् भविष्यति
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह

M. N. Dutt: Within this very hour, these words will either be proved or falsified. Let him amongst you take up the mace that will fight with me.

Corresponding verse not found in BORI CE

MN DUTT: 06-128-057

अस्मिन् मुहूर्ते सत्यं वा मिथ्या वैतद् भविष्यति
गृह्णातु च गदां यो वै योत्स्यतेऽद्य मया सह

M. N. Dutt: Within this very hour, these words will either be proved or falsified. Let him amongst you take up the mace that will fight with me.

Home | About | Back to Book 09 Contents | ← Chapter 30 | Chapter 32 →