Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 032

BORI CE: 09-032-001

संजय उवाच
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः
युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम्

MN DUTT: 06-129-001

संजय उवाच एवं दुर्योधने राजन् गर्जमाने मुहुर्मुहुः
युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम्

M. N. Dutt: Sanjaya said While Duryodhana, O king, was repeatedly crying aloud in this way, Vasudeva, worked up with wrath, said to Yudhishthira.

BORI CE: 09-032-002

यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर
अर्जुनं नकुलं वापि सहदेवमथापि वा

BORI CE: 09-032-003

किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्
एकमेव निहत्याजौ भव राजा कुरुष्विति

MN DUTT: 06-129-002

यदि नाम ह्ययं युद्धे वरयेत् त्वां युधिष्ठिर
अर्जुनं नकुलं चैव सहदेवमथापि वा
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम्
एकमेव निहत्याजौ भव राजा कुरुष्विति

M. N. Dutt: What indiscreet words have you given vent to, O king, saying that killing one amongst us be you the king of Kurus. If, indeed, O Yudhishthira, Duryodhana selects you for battle or Arjuna or Nakula or Sahadeva, (what will be the consequence?

BORI CE: 09-032-004

एतेन हि कृता योग्या वर्षाणीह त्रयोदश
आयसे पुरुषे राजन्भीमसेनजिघांसया

MN DUTT: 06-129-003

न समर्थानहं मन्ये गदाहस्तस्य संयुगे
एतेन हि कृता योग्या वर्षाणीह त्रयोदश
आयसे पुरुषे राजन् भीमसेनजिघांसया

M. N. Dutt: With a view to kill Bhimasena, O king, Duryodhana has practiced with the mace upon a statue of iron.

BORI CE: 09-032-005

कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम

MN DUTT: 06-129-004

कथं नाम भवेत् कार्यमस्याभिर्भरतर्षभ
साहसं कृतवास्त्वं तु ह्यनुक्रोशानृपोत्तम

M. N. Dutt: How then, O best of Bharata's race will our object be accomplished? From pity, O best of kings, you have acted very indiscreetly.

BORI CE: 09-032-006

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः

MN DUTT: 06-129-005

नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे
ऋते वृकोदरात् पार्थात् स च नातिकृतश्रमः

M. N. Dutt: I do not at this moment see any match for Duryodhana except Pritha's son Vrikodara. His practice again, with the mace, is not so great.

BORI CE: 09-032-007

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा
विषमं शकुनेश्चैव तव चैव विशां पते

MN DUTT: 06-129-006

तदिदं द्यूतमारब्धं पुनरेव यथा पुरा
विषमं शकुंनेश्चैव तव चैव विशाम्पते

M. N. Dutt: You have, therefore, once more given preference to a game of chance as that one formerly between yourself and Shakuni, O monarch.

BORI CE: 09-032-008

बली भीमः समर्थश्च कृती राजा सुयोधनः
बलवान्वा कृती वेति कृती राजन्विशिष्यते

MN DUTT: 06-129-007

बली भीमः समर्थश्च कृती राजा सुयोधनः
बलवान् वा कृती वेति कृती राजन् विशिष्यते

M. N. Dutt: Bhima is endued with might and prowess, King Duryodhana, however, is skillful. In a fight between might and skill, he, that is skillful, O king, always becomes successful.

BORI CE: 09-032-009

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्

MN DUTT: 06-129-008

सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम्

M. N. Dutt: Such an enemy, O king, you have, by your words placed in a comfortable and secure position. You have placed your oneself, however, in a difficult position. We have, for this, been placed in great peril.

BORI CE: 09-032-010

को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा
पणित्वा चैकपाणेन रोचयेदेवमाहवम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-032-011

न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम्
युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-032-012

फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा
न समर्थानहं मन्ये गदाहस्तस्य संयुगे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-009

को नु सर्वान विनिर्जित्य शत्रूनेकेन वैरिणा
कृच्छप्राप्तेन च तथा हारयेद् राज्यमागतम्

M. N. Dutt: Who is there that would relinquish sovereignty within grasp, after having defeated all his enemy and when he has only one foe to kill who even is sunk in difficulties?

Corresponding verse not found in BORI CE

MN DUTT: 06-129-010

पणित्वा चैकपाणेन रोचयेदेवमाहवम्
न हि पश्यामि तं लोके योऽद्य दुर्योधनं रणे

M. N. Dutt: I do not see such a man in the world today, be he a god, who is able to defeat the macearmed Duryodhana in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-011

गदाहस्तं विजेतुं वै शक्तः स्यादमरोऽपि हि
न त्वं भीमो न नकुलः सहदेवोऽथ फाल्गुनः
जेतुं न्यायेन शक्तोः वै कृती राजा सुयोधनः

M. N. Dutt: Neither you, nor Bhima, nor Nakula nor Sahadeva, nor Phalguna is capable of defeating Duryodhana in fair fight. King Duryodhana is endued with great skill.

BORI CE: 09-032-013

स कथं वदसे शत्रुं युध्यस्व गदयेति ह
एकं च नो निहत्याजौ भव राजेति भारत

MN DUTT: 06-129-012

स कथं वदसे शत्रु युध्यस्व गदयेति हि
एकं च नो निहत्याजौ भव राजेति भारत

M. N. Dutt: How then, O Bharata, can you address to such a foe words such as these viz.,., "Fight, selecting the mace as the weapon and if you can kill one amongst us, you shall then be the king."

BORI CE: 09-032-014

वृकोदरं समासाद्य संशयो विजये हि नः
न्यायतो युध्यमानानां कृती ह्येष महाबलः

MN DUTT: 06-129-013

वृकोदरं समासाद्य संशयो वै जये हि नः
न्यायतो युध्यमानानां कृती ह्येष महाबलः

M. N. Dutt: If Duryodhana meets Vrikodara amongst us wishing to fight fairly with him, even then our victory will hang in the balance. Duryodhana is highly powerful and skillful.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-014

एकं वास्मान् निहत्य त्वं भव राजेति वै पुनः
नूनं न राज्यभागेषा पाण्डोः कुन्त्याश्च संततिः
अत्यन्तवनवासाय सृष्टा भैक्ष्याय वा पुनः

M. N. Dutt: How could you say to him-"Killing only one amongst us be you the king." Forsooth the children of Pandu and Kunti are not destined to enjoy kingdom. They have been born for passing their lives in continued exile in the forest or in mendicancy.

BORI CE: 09-032-015

भीम उवाच
मधुसूदन मा कार्षीर्विषादं यदुनन्दन
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्

MN DUTT: 06-129-015

भीमसेन उवाच मधुसूदन मा कार्षीर्विषादं यदुनन्दन
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम्

M. N. Dutt: Bhimasena said O killer of Madhu, do not, O delighted of the Yadus, grieve. However difficult it may be, I shall terminate these hostilities.

BORI CE: 09-032-016

अहं सुयोधनं संख्ये हनिष्यामि न संशयः
विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते

MN DUTT: 06-129-016

अहं सुयोधनं संख्ये हनिष्यामि न संशयः
विजयो वै ध्रुवः कृष्ण धर्मराजस्य दृश्यते

M. N. Dutt: Forsooth, I shall kill Suyodhana in battle. It appears, O Krishna, that the victory of righteous Yudhishthira is certain.

BORI CE: 09-032-017

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्

MN DUTT: 06-129-017

अध्यर्धेन गुणेनेयं गदा गुरुतरी मम
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम्

M. N. Dutt: This mace of mine is heavier by one and a half times than Duryodhana's. Do no, O Madhava, grieve.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-018

अहमेनं हि गदया संयुगे योद्धमुत्सहे
भवन्तः प्रेक्षकाः सर्वे मम सन्तु जनार्दन

M. N. Dutt: I dare fight him, selecting the mace as the weapon. Let all of you, O Janarddana, witness this encounter.

BORI CE: 09-032-018

सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि
योधयेयं रणे हृष्टः किमुताद्य सुयोधनम्

MN DUTT: 06-129-019

सामरानपि लोकांस्त्रीन् नानाशस्त्रधरान् युधि
योधयेयं रणे कृष्ण किमुताद्य सुयोधनम्

M. N. Dutt: What do you say of Suyodhana, I would fight with the three worlds including the very celestials even if they be armed with every kind of weapon.

BORI CE: 09-032-019

संजय उवाच
तथा संभाषमाणं तु वासुदेवो वृकोदरम्
हृष्टः संपूजयामास वचनं चेदमब्रवीत्

BORI CE: 09-032-020

त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः

MN DUTT: 06-129-020

संजय उवाच तथा सम्भाषमाणं तु वासुदेवों वृकोदरम्
हृष्टः सम्पूजयामास वचनं चेदमब्रवीत्
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः
निहतारिः स्वकां दीप्ता श्रियं प्राप्तो न संशयः

M. N. Dutt: Sanjaya continued After Vrikodara had said these words, Vasudeva, filled with glee, applauded him highly and said to him-"Depending on you, O you of great arms, the righteous king Yudhishthira will, forsooth, get back his prosperity after the destruction of all his foes.

BORI CE: 09-032-021

त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे
राजानो राजपुत्राश्च नागाश्च विनिपातिताः

MN DUTT: 06-129-021

त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे
राजानो राजपुत्राश्च नागाश्च विनिपातिताः

M. N. Dutt: You have slain all the sons of Dhritarashtra in battle. At your hands many kings and princes and elephants have met with their death.

BORI CE: 09-032-022

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन

MN DUTT: 06-129-022

कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा
त्वामासाद्य महायुद्धे निहतः पाण्डुनन्दन

M. N. Dutt: The Kalingas, the Magadhas, the Kauravas, the Westerners and the Gandharvas have all been killed in dreadful battles, O son of Pandu.

BORI CE: 09-032-023

हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम्
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः

MN DUTT: 06-129-023

हत्वा दुर्योधन चापि प्रयच्छोर्वी ससागराम्
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः

M. N. Dutt: Killing Duryodhana then, O son of Kunti, bestow the earth with her oceans upon the righteous Yudhishthira like Vishnu conferring the sovereignty of the three worlds upon the lord of Shachi.

BORI CE: 09-032-024

त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि

MN DUTT: 06-129-024

त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनडक्ष्यति
त्वमस्य सक्थिनी भक्त्वा प्रतिज्ञा पालयिष्यसि

M. N. Dutt: Getting you for a foe in battle, the wretched son of Dhritarashtra, will forsooth meet with his death. You will certainly fulfill your promise by breaking his bones.

BORI CE: 09-032-025

यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा

MN DUTT: 06-129-025

ततस्तु सात्यकी यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा

M. N. Dutt: You should however, O son of Pritha, always fight with care with the son of Dhritarashtra. He is endued with both skill and strength and always finds delight in battle.

BORI CE: 09-032-026

ततस्तु सात्यकी राजन्पूजयामास पाण्डवम्
विविधाभिश्च तां वाग्भिः पूजयामास माधवः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-026

राजन् पूजयामास पाण्डवम्

M. N. Dutt: Then Satyaki, O king, applauded the son of Pandu.

BORI CE: 09-032-027

पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन्

MN DUTT: 06-129-027

पञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः
तद् वचो भीमसेनस्य सर्व एवाभ्यपूजयन्

M. N. Dutt: The Panchalas and the Pandavas, also, headed by the righteous king Yudhishthira, all praised Bhimasena.

BORI CE: 09-032-028

ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम्

BORI CE: 09-032-029

अहमेतेन संगम्य संयुगे योद्धुमुत्सहे
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः

MN DUTT: 06-129-028

ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत्
संजयैः सह तिष्ठन्तं तपन्तमिव भास्करम्
अहमेतेन संगम्य संयुगे योद्धमुत्सहे
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः

M. N. Dutt: Then Bhima, of terrible might, addressed Yudhishthira who was standing amid the Srinjayas like the burning Sun himself, saying-"I venture to fight with this man in battle. This wretch among men is not able to defeat me in fight.

BORI CE: 09-032-030

अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः

MN DUTT: 06-129-029

अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम्
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः

M. N. Dutt: Today I shall vomit that ire which has been ranking in my bosom against Suyodhana the son of Dhritarashtra like Arjuna throwing fire on the forest of Khandava.

BORI CE: 09-032-031

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्
निहत्य गदया पापमद्य राजन्सुखी भव

MN DUTT: 06-129-030

शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम्
निहत्य गदया पापमद्य राजन् सुखी भव

M. N. Dutt: I shall today pluck out the dart, O son of Pandu, that lay so long sticking to your heart. Be happy, O king, after I shall have struck down this wretch with my mace.

BORI CE: 09-032-032

अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः

MN DUTT: 06-129-031

अद्य कीर्तिमयीं माला प्रतिमोक्ष्ये तवानघ
प्राणाश्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः

M. N. Dutt: Today I shall recover, O sinless one, your garland of glory. Today Suyodhana shall renounce his life, his prosperity and his kingdom.

BORI CE: 09-032-033

राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम्

MN DUTT: 06-129-032

राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम्
स्मरिष्यत्यशुभं कर्म यत् तच्छकुनिबुद्धिजम्

M. N. Dutt: Today hearing of his son's death, king Dhritarashtra will remember all those wrongs that he did to us under Shakuni's advice."

BORI CE: 09-032-034

इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्

MN DUTT: 06-129-033

इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान्
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन्

M. N. Dutt: Having said these words, that energetic prince, of Bharata's race, stood up for battle, like Shakra summoning Vritra to an encounter.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-034

तदाह्वानममृष्यन् वै तव पुत्रोऽतिवीर्यवान्
प्रत्युपस्थित एवाशु मत्तो मत्तमिव द्विपम्

M. N. Dutt: Unable to endure that call your highly energetic son, proceeded to the encounter, like one infuriate elephant proceeding to assail another.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-035

गदाहस्त तव सुतं युद्धाय समुपस्थितम्
ददृशुः पाण्डवाः सर्वे कैलासमिव शृङ्गिणम्

M. N. Dutt: The Pandavas saw your son, as he came armed with mace, as the summit of the mount Kailasa.

BORI CE: 09-032-035

तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम्
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः

MN DUTT: 06-129-036

तमेकाकिनमासाद्य धार्तराष्ट्र महाबलम्
वियूथमिव मातङ्गं समहष्यन्त पाण्डवाः

M. N. Dutt: Verily beholding that powerful son of yours standing alone like a prince of elephants separated from the herd, the Pandavas were filled with joy.

Corresponding verse not found in BORI CE

MN DUTT: 06-129-037

न सम्भ्रमो न च भयं न च ग्लानिन च व्यथा
आसीद् दुर्योधनस्यापि स्थितः सिंह इवाहवे

M. N. Dutt: Standing in battle like a very lion, Duryodhana had no fear, no pain, no anxiety.

BORI CE: 09-032-036

तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत्

BORI CE: 09-032-037

राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम्
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते

MN DUTT: 06-129-038

समुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
भीमसेनस्तदा राजन् दुर्योधनमथाब्रवीत्
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत् कृतम्
स्मर तद् दृष्कृतं कर्म यद् भूतं वारणावते

M. N. Dutt: Seeing him stand there with uplifted mace like the created mountain of Kailasa, Bhimasena, O monarch, addressed him, saying "Remember all those wrongs that king Dhritarashtra and yourself have inflicted on us. Remember what took place at Varanavata.

BORI CE: 09-032-038

द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला
द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात्

MN DUTT: 06-129-039

द्रौपदी च परिकिष्टा सभामध्ये रजस्वला
द्यूते यद् विजितो राजा शकुनेबुद्धिनिश्चयात्

M. N. Dutt: Remember how Draupadi, while in her season, was maltreated in the midst of the assembly and how king Yudhishthira was defeated at dice through Shakuni's advice.

BORI CE: 09-032-039

यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि
अनागःसु च पार्थेषु तस्य पश्य महत्फलम्

MN DUTT: 06-129-040

यानि चान्यानि दुष्टात्मन् पापानि कृतवानसि
अनाग:सु च पार्थेषु तस्य पश्य महत् फलम्

M. N. Dutt: See now, O wicked man, the dreadful consequence of those acts as also of the other wrongs that you inflicted on the innocent Parthas.

BORI CE: 09-032-040

त्वत्कृते निहतः शेते शरतल्पे महायशाः
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः

MN DUTT: 06-129-041

त्वकृते निहतः शेते शरतल्पे महायशाः
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः

M. N. Dutt: It is for you that, that illustrious chief of the Bharatas, the son of Ganga, the grandfather of us all, lies now on a bed of arrows.

BORI CE: 09-032-041

हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान्
वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि

MN DUTT: 06-129-042

हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान्
वैरस्त चादिकर्ताऽसौ शकुनिनिहतो रणे

M. N. Dutt: Drona also has been killed. Karna has been killed. Shalya of great valour has been killed. Yonder Shakuni also, the root of these enunities, has been killed in battle.

BORI CE: 09-032-042

भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः
राजानश्च हताः शूराः समरेष्वनिवर्तिनः

MN DUTT: 06-129-043

भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः
राजानश्च हताः शूराः समरेष्वनिवर्तिनः

M. N. Dutt: Your heroic brothers and sons, with all your troops, have been killed. Other heroic kings also, who never retreated from battle, have been killed.

BORI CE: 09-032-043

एते चान्ये च निहता बहवः क्षत्रियर्षभाः
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः

MN DUTT: 06-129-044

एते चान्ये च निहता बहवः क्षत्रियर्षभाः
प्रातिकामी तथा पापो द्रौपद्याः केशकृद्धतः

M. N. Dutt: These and many other leading Kshatriyas, as also Pratikamin, that wretch who had seized the locks of Draupadi, have been killed.

BORI CE: 09-032-044

अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः

MN DUTT: 06-129-045

अवशिष्टस्त्वमेवैकः कुलमोऽधमपूरुषः
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः

M. N. Dutt: You alone are still alive, O destroyer of your family, O wretch among men. I shall forsooth kill you today with my mace.

BORI CE: 09-032-045

अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप
राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम्

MN DUTT: 06-129-046

अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप
राज्याशां विपुला राजन् पाण्डवेषु च दुष्कृतम्

M. N. Dutt: Today, O king, I shall, in battle, repress all your pride. I shall destroy also your hope of sovereignty, O king and pay off all your misdeeds to the sons of Pandu.

BORI CE: 09-032-046

दुर्योधन उवाच
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर

MN DUTT: 06-129-047

दुर्योधन उवाच किं कत्थितेन बहुना युद्ध्यस्वाद्य मया सह
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर

M. N. Dutt: Duryodhana said What is the use of speaking too much? Fight now with me. Today O Vrikodara, I shall subdue you desire for battle.

BORI CE: 09-032-047

किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम्
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्

MN DUTT: 06-129-048

किं न पश्यमि मां पाप गदायुद्धे व्यवस्थितम्
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम्

M. N. Dutt: Why do you not see me, O wretch, standing here for an encounter with the mace? Am I not armed with a formidable mace that looks like a summit of Himavat?

BORI CE: 09-032-048

गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः
न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः

MN DUTT: 06-129-049

गदिनं कोऽध मां पाप हन्तुमुत्सहते रिपुः
न्यायतो युद्ध्यमानश्च देवेष्वपि पुरन्दरः

M. N. Dutt: What enemy is there, O wretch, that would dare defeat me armed with this weapon? If it be a fair fight, Purandara himself, amongst the celestials, is not capable of doing it.

BORI CE: 09-032-049

मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्
दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते

MN DUTT: 06-129-050

मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम्
दर्शयस्व बलं युद्धे यावत् तत् तेऽद्य विद्यते

M. N. Dutt: Do not, O son of Kunti, roar uselessly in this way like autumnal clouds shorn of water. Display all the strength you posses in battle now.

BORI CE: 09-032-050

तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः
सर्वे संपूजयामासुस्तद्वचो विजिगीषवः

MN DUTT: 06-129-051

तस्य तद् वचन् श्रुत्वा पाण्डवाः सहसंजयाः
सर्वे सम्पूजयामासुस्तद्वचो विजिगीषवः

M. N. Dutt: Hearing those words of his, the Pandavas with the Srinjayas, all filled with desire of victory, praised them highly.

BORI CE: 09-032-051

तं मत्तमिव मातङ्गं तलशब्देन मानवाः
भूयः संहर्षयामासू राजन्दुर्योधनं नृपम्

MN DUTT: 06-129-052

उन्मत्तमिव मातङ्गं तलशब्देन मानवाः
भूयः सहर्षयामासू राजन् दुर्योधनं नृपम्

M. N. Dutt: Like men exciting an infuriate elephant with the clapping of hands, all of them then pleased king Duryodhana.

BORI CE: 09-032-052

बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत्
शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम्

MN DUTT: 06-129-053

बृंहन्ति कुञ्जरास्तत्र हया द्वेषन्ति चासकृत्
शस्त्राणि सम्प्रदीप्यन्ते पाण्डवानां जयैषिणाम्

M. N. Dutt: The elephants began to grunt and the horses to neigh repeatedly. The weapons of the Pandavas who were filled with the desire of victory shone there. The elephants began to grunt and the horses to neigh repeatedly. The weapons of the Pandavas who were filled with the desire of victory shone there.

Home | About | Back to Book 09 Contents | ← Chapter 31 | Chapter 33 →