Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 034

BORI CE: 09-034-001

जनमेजय उवाच
पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः

MN DUTT: 06-131-001

जनमेजय उवाच पूर्वमेव यदा रामस्तस्मिन् युद्ध उपस्थिते
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः

M. N. Dutt: Janamejaya said On the eye the great battle (between the Kurus and the Pandus) Rama, with Keshava's permission, had left Dwaraka accompanied by many of the Vrishnis.

BORI CE: 09-034-002

साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्

MN DUTT: 06-131-002

साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्

M. N. Dutt: He had said to Keshava-"I will help neither the son of Dhritarashtra nor the sons of Pandu, but will go wherever I like."

BORI CE: 09-034-003

एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः
तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि

MN DUTT: 06-131-003

एवमुक्त्वा तदा रामो यातः क्षत्रनिबर्हणः
तस्य चागमनं भूयो ब्रह्मशंसितुमर्हसि

M. N. Dutt: Having said so, Rama that subduer of enemies, had gone away. O Brahmana, tell me everything about his return.

BORI CE: 09-034-004

आख्याहि मे विस्तरतः कथं राम उपस्थितः
कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम

MN DUTT: 06-131-004

आख्याहि मे विस्तरशः कथं राम उपस्थितः
कथं च दृष्ट्वान् युद्धं कुशलो ह्यसि सत्तम

M. N. Dutt: Tell me in full how Rama came there and how he witnessed the battle. Indeed you are a skillful narrator.

BORI CE: 09-034-005

वैशंपायन उवाच
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्

MN DUTT: 06-131-005

वैशम्पायन उवाच उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्

M. N. Dutt: Vaishampayana said After the great Pandavas had taken up their post at Upaplavya, they sent Krishna to Dhritarashtra for the object of peace, O mighty-armed one and for the behoof of all creatures.

BORI CE: 09-034-006

स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च
उक्तवान्वचनं तथ्यं हितं चैव विशेषतः
न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा

MN DUTT: 06-131-006

स गत्वा हास्तिनपुरं धृतराष्ट्र समेत्य च
उक्त्वान् वचनं तथ्यं हितं चैव विशेषतः

M. N. Dutt: Having gone to Hastinapura and met Dhritarashtra, Keshava spoke whole-some and sincere words.

BORI CE: 09-034-007

अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः
आगच्छत महाबाहुरुपप्लव्यं जनाधिप

MN DUTT: 06-131-007

न च तत् कृतवान् राजा यथा ख्यातं हि तत् पुरा
अनवाप्य शमं तज्ञ कृष्णः पुरुषसत्तमः
आगच्छत महाबाहुरुपप्लव्यं जनाधिप

M. N. Dutt: The king, however, as I have told you before did not pay heed to his advice. Unable to secure peace, the mighty-armed Krishna, The foremost of men, returned, O king, to Upaplavya.

BORI CE: 09-034-008

ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः
अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्

MN DUTT: 06-131-008

ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः
अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्

M. N. Dutt: Dismissed by Dhritarashtra's son Krishna came back and upon the failure of his mission, O foremost of kings, said to the Pandavas.

BORI CE: 09-034-009

न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया

MN DUTT: 06-131-009

न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया

M. N. Dutt: Urged by fate, the Kauravas have disregarded my words. Come, O sons of Pandu, with me, under the constellation Pushya.

BORI CE: 09-034-010

ततो विभज्यमानेषु बलेषु बलिनां वरः
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः

MN DUTT: 06-131-010

ततो विभज्यमानेषु बलेषु बलिनां वरः
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः

M. N. Dutt: After this, while the troops of both parties were being collected and arrayed, the great son of Rohini, that foremost of all powerful persons, said to his brother Krishna.

BORI CE: 09-034-011

तेषामपि महाबाहो साहाय्यं मधुसूदन
क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा

MN DUTT: 06-131-011

तेषामपि महाबाहो साहाय्यं मधुसूदन
क्रियतामिति तत् कृष्णो नास्य चक्रे वचस्तदा

M. N. Dutt: "O mighty-armed one, O slayer of Madhu, let us help the Kurus.” Krishna, however, did not pay heed to those words of his.

BORI CE: 09-034-012

ततो मन्युपरीतात्मा जगाम यदुनन्दनः
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः
मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः

MN DUTT: 06-131-012

ततो मन्युपरीतात्मा जगाम यदुनन्दनः
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः

M. N. Dutt: Enraged at this, that illustrious son of Yadu's race, viz., the wielder of the plough, then started on a pilgrimage of the Sarasvati.

BORI CE: 09-034-013

आश्रयामास भोजस्तु दुर्योधनमरिंदमः
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्

MN DUTT: 06-131-013

मैत्रनक्षत्रयोगे स्म सहित: सर्वयादवैः
आश्रयामास भोजस्तु दुर्योधनमरिंदमः
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्

M. N. Dutt: Accompanied by all the Yadavas, he set out under the conjunction of the asterism called Maitra. The Bhoja chief (Kritavarman), however, took the side O Duryodhana. Accompanied by Yuyudhana, Vasudeva took that of the Pandavas.

BORI CE: 09-034-014

रौहिणेये गते शूरे पुष्येण मधुसूदनः
पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून्

MN DUTT: 06-131-014

रौहिणेये गते शूरे पुष्येण मधुसूदनः
पाण्डवेयान् पुरस्कृत्य ययावभिमुखः कुरून्

M. N. Dutt: After the heroic son of Rohini had started under the constellation Pushya, the slayer of Madhu, placing the Pandavas in his van, went against the Kurus.

BORI CE: 09-034-015

गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह
संभारांस्तीर्थयात्रायां सर्वोपकरणानि च
आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा

MN DUTT: 06-131-015

गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च
आनयध्वं द्वारकायामग्नीन् वै याजकांस्तथा

M. N. Dutt: While proceeding, Rama ordered his servants on the way, saying-"Bring all the necessary articles of use for a pilgrimage. Bring the sacred fire that is at Dwaraka and our priests.

BORI CE: 09-034-016

सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्

MN DUTT: 06-131-016

सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च

M. N. Dutt: Bring gold, silver, kine, robes, horses, elephants, cars, mules, camels and other beasts of burden.

Corresponding verse not found in BORI CE

MN DUTT: 06-131-017

क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः

M. N. Dutt: Being all these necessaries for a sojourn to the sacred waters and proceed quickly towards the Sarasvati.

BORI CE: 09-034-017

प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्

BORI CE: 09-034-018

एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः
तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा
सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान्

BORI CE: 09-034-019

ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः
रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः

MN DUTT: 06-131-017

क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः

MN DUTT: 06-131-018

ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्
एवं संदिश्य तु प्रेष्यान् बलदेवो महाबलः
तीर्थयात्रां ययौ राजन् कुरूणां वैशसे तदा
सरस्वती प्रतिस्रोतः समन्तादभिजग्मिवान्
ऋत्विग्भिश्च सुहृद्धिश्च तथान्यैर्द्विजसत्तमैः
स्थैर्गजैस्तताश्चैश्च प्रेष्यैश्च भरतर्षभ

MN DUTT: 06-131-019

गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः
श्रान्तानां कान्तवपुषां शिशूनां विपुलायुषाम्

M. N. Dutt: Being all these necessaries for a sojourn to the sacred waters and proceed quickly towards the Sarasvati. Bring also some priests for the performance of a special rite and hundreds and hundreds of best Brahmanas.” Having given these orders to the servants, powerful Baladeva started on a pilgrimage at that time of great danger to the Kurus. Setting out towards the Sarasvati, he visited all the sacred shrines along her course, accompanied by priests, friends and many leading Brahmanas, as also with cars and elephants and horses and servants, O best of Bharata's race and with many vehicles drawn by kine and mules and camels. Various sorts of necessaries of life were distributed profusely in various countries amongst the weary and worn, children and the old, in response, O king, to their prayers.

BORI CE: 09-034-020

श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम्
तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत
बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-131-020

देशे देशे तु देयानि दानानि विविधानि च
अर्चायै चार्थिना राजन् क्लृप्तानि बहुशस्तथा
२४
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः

M. N. Dutt: Everywhere, O king, Brahmanas were sumptuously fed with whatever they wanted. At the command of Rohini's son, men, at different stages of the journey, stocked sufficient food and drink.

BORI CE: 09-034-021

यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा
तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप

BORI CE: 09-034-022

तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात्
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः

MN DUTT: 06-131-021

यो यो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा
तस्य तस्य तु तत्रैवमुपजह्वस्तदा नृप
तत्र तत्र स्थिता राजन् रौहिणेयस्य शासनात्
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः

M. N. Dutt: Costly garments and bedsteads and coverlets were distributed amongst the Brahmanas desirous of ease and comfort. Whatever a Brahmana or Kshatriya wanted, it was given to him.

BORI CE: 09-034-023

वासांसि च महार्हाणि पर्यङ्कास्तरणानि च
पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम्

BORI CE: 09-034-024

यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत
तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत

BORI CE: 09-034-025

यथासुखं जनः सर्वस्तिष्ठते याति वा तदा
यातुकामस्य यानानि पानानि तृषितस्य च

BORI CE: 09-034-026

बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च

MN DUTT: 06-131-022

वासांसि च महार्हाणि पर्यङ्कास्तरणानि च
पूजार्थं तत्र क्लृप्तानि विप्राणं सुखमिच्छताम्
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत
तत्र तत्र तु तस्यैव सर्वं क्लृप्तमदृश्यत
यथासुखं जन: सर्वो याति तिष्ठति वै तदा
यातुकामस्य यानानि पानानि तृषितस्य च
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ
उपज रास्तत्र वस्त्राण्याभरणानि च

M. N. Dutt: The party thus proceeded with great happiness and lived happily. Balarama's suite gave away vehicles to persons desirous of making journeys, drinks to them that were thirsty and rich food to them that were hungry, as also raiments and ornaments, O best of Bharata's race, to many.

BORI CE: 09-034-027

स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्

MN DUTT: 06-131-023

स पन्थाः प्रवभौ राजन् सर्वस्यैव सुखावहः
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्

M. N. Dutt: The road, O king, along which the party proceeded, looked resplendent, was comfortable for all and resembled heaven itself.

BORI CE: 09-034-028

नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः
विपण्यापणपण्यानां नानाजनशतैर्वृतः
नानाद्रुमलतोपेतो नानारत्नविभूषितः

MN DUTT: 06-131-024

नित्यप्रमुदितोपतेः स्वादुभक्ष्यः शुभान्वितः
विपण्यापणपण्यानां नानाजनशतैर्वृतः
नानाद्रुमलतोपेतो नानारत्नविभूषितः

M. N. Dutt: There were rejoicings everywhere and rich food was procurable everywhere. There were shops and stalls and various objects were kept there for sale. The entire way was thronged with human beings. And it was decorated with various kinds of trees and creatures and various kinds of gems.

BORI CE: 09-034-029

ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन्
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-131-025

ददौ द्विजेभ्यः क्रतुदक्षिणाश्च यदुप्रवीरो हलभृत् प्रतीतः
ततो महात्मा नियमे स्थितात्मा पुण्येषु तीर्थेषु वसूनि राजन्

M. N. Dutt: The great Baladeva, observing rigid vows, distributed amongst the Brahmanas profuse wealth and plentiful sacrificial presents, O king, at various sacred spots.

BORI CE: 09-034-030

दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः
हयांश्च नानाविधदेशजाता;न्यानानि दासीश्च तथा द्विजेभ्यः

MN DUTT: 06-131-026

दोग्ध्रीश्च धेनूश्च सहस्रशो वै सुवाससः काञ्चनबद्धशृङ्गीः
हयांश्च नानाविधदेशजातान् यानानि दासांश्च शुभान् द्विजेभ्यः

M. N. Dutt: That chief of Yadu's race also distributed thousands of milch kine covered with excellent cloths and having their horns coated with gold, many horses born in different countries, many vehicles and many beautiful slaves.

BORI CE: 09-034-031

रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम्
अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः

MN DUTT: 06-131-027

प्यग्र्यं सुवर्ण रजतं सुसुद्धम्
अयस्मयं ताम्रमयं च भाण्डं ददौ द्विजातिप्रवरेषु रामः

M. N. Dutt: Balarama also distributed to the foremost of the Brahmanas, the gems, garlands, diamonds, pure gold and silver and utensil made of iron copper.

BORI CE: 09-034-032

एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि
ययौ क्रमेणाप्रतिमप्रभाव;स्ततः कुरुक्षेत्रमुदारवृत्तः

MN DUTT: 06-131-028

एवं स वित्तं प्रददौ महात्मा सरस्वतीतीर्थवरेषु भूरि
स्तत: कुरुक्षेत्रमुदारवृत्तिः

M. N. Dutt: Thus did the great Rama distribute wealth in various sacred shrines on the Sarasvati. In course of his travels, that noble hero of matchless power at last came to Kurukshetra.

BORI CE: 09-034-033

जनमेजय उवाच
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च

MN DUTT: 06-131-029

जनमेजय उवाच सारस्वतानां तीर्थानां गुणोत्पात्त वदस्व मे
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च

M. N. Dutt: Janamejaya said Describe to me, O foremost of men, the characteristics, the origin and the merits of the several Tirthas on the Sarasvati and the rites to be performed while going there.

BORI CE: 09-034-034

यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः
ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे

MN DUTT: 06-131-030

यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः
ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे

M. N. Dutt: Tell me these, in their order, O illustrious man. My curiosity is not to be satisfied, O foremost of all persons conversant with the knowledge of Brahman.

BORI CE: 09-034-035

वैशंपायन उवाच
तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः
मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः

MN DUTT: 06-131-031

वैशम्पायन उवाच तीर्थानां च फलं राजन् गुणोत्पत्तिं च सर्वशः
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः

M. N. Dutt: Vaishampayana said The account of the characteristics and origin of all these Tirthas, O king, is very lengthy. I shall, however, describe them to you. Listen to that sacred account, O king.

BORI CE: 09-034-036

पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश्च सार्धम्
पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड्यक्ष्मणा क्लिश्यमानः

BORI CE: 09-034-037

विमुक्तशापः पुनराप्य तेजः; सर्वं जगद्भासयते नरेन्द्र
एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात्तस्य ततः प्रभासः

MN DUTT: 06-131-032

पूर्वं महाराज यदुप्रवीर ऋत्विकसुहृद् विप्रगणैश्च सार्धम्
पुण्यं प्रभासं समुपाजगाम यत्रोडुराड् यक्ष्मणा विश्यमानः
विमुक्तशापः पुनराप्य तेजः सर्वं जगद् भासयते नरेन्द्र
एवं तु तीर्थप्रवरं पृथिव्यां प्रभासनात् तस्य ततः प्रभासः

M. N. Dutt: Accompanied by his priests and friends, Baladeva first went to the Tirthas called Prabhasa. There, the Lord of the asterism (viz., Soma), who had been suffering from phthisis, was freed from his disease. Regaining energy there, O king, be now lights up the universe. And because that foremost of Tirthas on Earth had formerly invested Soma again with effulgence, it is, therefore, called Prabhasa.

BORI CE: 09-034-038

जनमेजय उवाच
किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत

BORI CE: 09-034-039

कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने

MN DUTT: 06-131-033

जनमेजय उवाच कथं तु भगवान् सोमो यक्ष्मणा समगृह्यत
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमन्जत
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने

M. N. Dutt: Janamejaya said "For what was the worshipful Soma afflicted with phthisis? How also did he bathe in that tirtha? How did he, having bathed in that sacred water, regain his lost power? Describe it to me fully, O great Muni.

BORI CE: 09-034-040

वैशंपायन उवाच
दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ

MN DUTT: 06-131-034

वैशम्पायन उवाच दक्षस्य तनयास्तात प्रादुरासन् विशाम्पते
स सप्तविंशति कन्या दक्षः सोमाय वै ददौ

M. N. Dutt: Vaishampayana said Daksha had twenty seven daughters, O king. There he gave away (in marriage) unto Soma.

BORI CE: 09-034-041

नक्षत्रयोगनिरताः संख्यानार्थं च भारत
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः

MN DUTT: 06-131-035

नक्षत्रयोगनिरताः संख्यानार्थं च ताभवन्
पल्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः

M. N. Dutt: Connected with the several constellations, those wives, O king, of Soma of glorious deeds, served to help men in calculating time.

BORI CE: 09-034-042

तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि
अत्यरिच्यत तासां तु रोहिणी रूपसंपदा

MN DUTT: 06-131-036

तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि
अत्यात्यत तासां तु रोहिणी रूपसम्पदा

M. N. Dutt: Endued with large eyes, all of them were peerless in beauty in the world. In beauty however, Rohini excelled them all.

BORI CE: 09-034-043

ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः
सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा

MN DUTT: 06-131-037

ततस्तस्यां स भगवान् प्रीतें चक्रे निशाकरः
साऽस्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा

M. N. Dutt: The worshipful Soma took great fancy for her. She was very much liked by him and therefore, he enjoyed the pleasures of her company alone.

BORI CE: 09-034-044

पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम्
ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः

MN DUTT: 06-131-038

पुरा हि सोमो राजेन्द्र रोहिण्यामवसत् परम्
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः

M. N. Dutt: Formerly, O king, Soma lived long with Rohini exclusively. For this, those other wives of his, the constellations, became displeased with that high-souled one.

BORI CE: 09-034-045

ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः
सोमो वसति नास्मासु रोहिणीं भजते सदा

MN DUTT: 06-131-039

ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः
सोमो वसति नास्मासु रोहिणी भजते सदा

M. N. Dutt: Going to their father Daksha, that Lord of creation, they said to him-"Soma does not live with us. He always lives with Rohini only.

BORI CE: 09-034-046

ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर
वत्स्यामो नियताहारास्तपश्चरणतत्पराः

MN DUTT: 06-131-040

ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर
वत्स्यामो नियताहारस्तपश्चरणतत्पराः

M. N. Dutt: All of us, therefore, O Lord of creatures, shall live in your house practising austere penances."

BORI CE: 09-034-047

श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्
समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत्

MN DUTT: 06-131-041

श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्
समं वर्तस्व भार्यासु मा त्वाऽधर्मो महान् स्पृशेत्

M. N. Dutt: Hearing those words of theirs, Daksha saw Soma and said to him, ""Treat all your wives equally. Do not commit a great sin."

BORI CE: 09-034-048

ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात्
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्

MN DUTT: 06-131-042

तास्तु सर्वाऽब्रवीद् दक्षो गच्छध्वं शशिनोऽन्तिकम्
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्

M. N. Dutt: And Daksha then said to those daughters of his-"Go, all of you, to Shashin. At my command, he, surnamed Chandramas, will treat you all equally,"

BORI CE: 09-034-049

विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा
तथापि सोमो भगवान्पुनरेव महीपते
रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः

MN DUTT: 06-131-043

विसृष्टास्तास्तथा जग्मुः शीतांशुभवनं तदा
तथापि सोमो भगवान् पुनरेव महीपते
रोहिणी निवसत्येव प्रीयमाणो मुहुर्मुहुः

M. N. Dutt: Dismissed by him, they then proceeded to the house of him having cool rays. Still the worshipful Soma, O king, behaved as before, for pleased with Rohini alone, he always lived in her company.

BORI CE: 09-034-050

ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्
तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे
सोमो वसति नास्मासु नाकरोद्वचनं तव

MN DUTT: 06-131-044

ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन्
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके
सोमो वसति नास्मासु नाकरोद् वचनं तव

M. N. Dutt: His other wives then once more came to the abode of their father and said to him-"Serving you, we will live under your protection. Soma does not live with us and does not obey your commands."

BORI CE: 09-034-051

तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत्
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन

MN DUTT: 06-131-045

तासां तद् वचनं श्रुत्वा दक्षः सोममथाब्रवीत्
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन

M. N. Dutt: Hearing those words of theirs, Daksha once more said to Soma-"Treat all your wives equally. Let me not, O Virochana, curse you."

BORI CE: 09-034-052

अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी
रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः

MN DUTT: 06-131-046

अनादृत्य तु तद् वाक्यं दक्षस्य भगवाशशी
रोहिण्या सार्धमवसत् ततस्ताः कुपिताः पुनः

M. N. Dutt: Disregarding, however, the behest of Daksha, the worshipful Soma continued to live with Rohini alone. At this, his other wives became once more angry.

BORI CE: 09-034-053

गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा
सोमो वसति नास्मासु तस्मान्नः शरणं भव

MN DUTT: 06-131-047

गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा
सोमो वसति नास्मासु तस्मान्नः शरणं भव

M. N. Dutt: Going to their father, they bowed to him by lowering their heads and said-"Soma does not live with us. Give us shelter.

BORI CE: 09-034-054

रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्

MN DUTT: 06-131-048

रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति
तस्मान्नस्त्राहि सर्वा वै यथानः सोम आविशेत्

M. N. Dutt: The worshipful Chandramas always lives with Rohini exclusively. He does not value your words and does not wish to love us. Therefore, save us so that Soma may accept us all.

BORI CE: 09-034-055

तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते
ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्

MN DUTT: 06-131-049

तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणां पृथिवीपते
ससर्ज रोषात् सोमाय त चोडुपतिमाविशत्

M. N. Dutt: Hearing those words, the worshipful Daksha, O king, became angry and imprecated the curse of phthisis upon Some. Thus did that disease affect the king of stars.

BORI CE: 09-034-056

स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी
यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः

BORI CE: 09-034-057

इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः
न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत

MN DUTT: 06-131-050

स यक्ष्मणाभिभूतासमाक्षीयताहरहः शशी
यत्नं चाप्यकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः
इष्टवेभिर्महाराज विविधाभिर्निशाकरः
न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत्

M. N. Dutt: Afflicted with phthisis, the moon began to waste away day by day. He tried much to get rid of that disease by celebrating various sacrifices, O king. The Moon, however, could not free hiinself from that curse. On the other hand, hi daily grew lean and emaciated.

BORI CE: 09-034-058

क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः

MN DUTT: 06-131-051

ततः सोमे ओषध्यो न प्रजज्ञिरे
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः

M. N. Dutt: On account, of the wasting of Soma the deciduous herbs failed to grow, Their juices dried up they became tasteless and all of them lost their virtues.

BORI CE: 09-034-059

ओषधीनां क्षये जाते प्राणिनामपि संक्षयः
कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे

MN DUTT: 06-131-052

ओषधीनां क्षये जाते प्राणिनामपि संक्षयः
कृशाश्चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे

M. N. Dutt: And on account of the absence of the deciduous herbs, living creatures also began to die. Indeed, owing to the wasting of Soma, all creatures grew emaciated.

BORI CE: 09-034-060

ततो देवाः समागम्य सोममूचुर्महीपते
किमिदं भवतो रूपमीदृशं न प्रकाशते

MN DUTT: 06-131-053

ततो देवाः समागम्य सोममूचुर्महीपते
किमिदं भवतो रूपमीदृशं न प्रकाशते
कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम्

M. N. Dutt: Then all the celestials, approaching Soma, O king, asked him, saying-"Why is it that your form is not so beautiful and resplendent as before? Tell us whence has originated this great calamity.

BORI CE: 09-034-061

कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम्
श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-034-062

एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः
शापं च कारणं चैव यक्ष्माणं च तथात्मनः

BORI CE: 09-034-063

देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन्
प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम्

BORI CE: 09-034-064

असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते
क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम्

MN DUTT: 06-131-054

श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्
एवमुक्तः प्रत्युवाच सर्वांस्ताशशलक्षणः
शापस्य लक्षणं चैव यक्ष्माणं च तथाऽऽत्मनः
देवास्तथा वचः श्रुत्वा गत्वा दक्षमथाब्रुवन्

MN DUTT: 06-131-055

प्रसीद भगवन् सोमे शापोऽयं विनिवर्त्यताम्
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते

MN DUTT: 06-131-056

क्षयाचैवास्य देवेश प्रजाश्चैव गताः क्षयम्
वीरुदोषधयश्चैव बीजानि विविधानि च

M. N. Dutt: Hearing your answer, we shall do what is needed for removing your fear.” Thus addressed the god, having the hare for his mark, replied to them and informed them of the cause of the curse and of the phthisis with which he was attacked. Having heard those words the celestials repaired to Daksha and said-"Be pleased O worship one, with Soma. Withdrew your this curse. The Moon is very emaciated. Only a small portion of his body is seen. On account of his wasting, O Lord of the celestials, all creatures also are wasting. Creepers and herbs of various sorts are also wasting.

BORI CE: 09-034-065

वीरुदोषधयश्चैव बीजानि विविधानि च
तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-131-057

तेषां क्षये क्षयोऽस्माकं विनाऽस्मभिर्जगच किम्
इति ज्ञात्वा लोकगुरो प्रसादं कर्तुमर्हसि

M. N. Dutt: By their waste we ourselves also are suffering emaciation. Without us, what will this some universe be. Knowing this, O lord of the universe, it behoves you to be pleased with Soma."

BORI CE: 09-034-066

एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः
नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा
हेतुना तु महाभागा निवर्तिष्यति केनचित्

MN DUTT: 06-131-058

एवमुक्तस्ततो देवान् प्राह वाक्यं प्रजापतिः
नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा

M. N. Dutt: Thus addressed, Daksha, that Lord of creatures, said:-"It is impossible to make my words prove otherwise.

Corresponding verse not found in BORI CE

MN DUTT: 06-131-059

हेतुना तु महाभाग निवर्तिष्यति केनचित्
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः

M. N. Dutt: By contrivance, however, O celestials, by words may be withdrawn. Let the moon treat his wives equally.

BORI CE: 09-034-067

समं वर्ततु सर्वासु शशी भार्यासु नित्यशः
सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः
पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम

MN DUTT: 06-131-060

सरस्वत्या वरे तीर्थे उन्मजशशलक्षणः
पुनर्वर्धिष्यते देवास्तद् वै सत्यं वचो मम

M. N. Dutt: Having bathed also in that foremost of tirthas on the Sarasvati, the hare-embalmed god shall regain his strength. These words of mine are true.

BORI CE: 09-034-068

मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति
मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम

MN DUTT: 06-131-061

मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति
मासार्धं तु सदा वृद्धिं सत्यमेतद् वचो मम

M. N. Dutt: For half the month Soma shall decrease every day and for half the month following he will increase daily. These words of mine are true.

Corresponding verse not found in BORI CE

MN DUTT: 06-131-062

समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्
आराधयतु देवेशं ततः कान्तिमवाप्स्यति

M. N. Dutt: Proceeding to the western ocean at the spot where the Sarasvati joins the ocean that vast repository of waters, let him worship that God of gods Mahadeva there. He will then regain his from and beauty."

BORI CE: 09-034-069

सरस्वतीं ततः सोमो जगाम ऋषिशासनात्
प्रभासं परमं तीर्थं सरस्वत्या जगाम ह

MN DUTT: 06-131-063

सरस्वती ततः सोमः स जगामर्षिशासनात्
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह

M. N. Dutt: Thus commanded by the Rishi Daksha, Soma then proceeded to the Sarasvati. He reached the greatest of tirthas called Prabhasa belonging to the Sarasvati.

BORI CE: 09-034-070

अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः
लोकान्प्रभासयामास शीतांशुत्वमवाप च

MN DUTT: 06-131-064

अमावास्यां महातेजास्तत्रोन्मजन् महाद्युतिः
लोकान् प्रभासयामास शीतंशुत्वमवाप च

M. N. Dutt: Bathing there on the day of the new moon, that god of great energy and great effulgence women regained his cool rays and began again to lleum the universe.

BORI CE: 09-034-071

देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्

MN DUTT: 06-131-065

देवास्तु सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्

M. N. Dutt: All the creatures also, O king, having gone to Prabhasa, returned with Soma amongst them to where Daksha was.

BORI CE: 09-034-072

ततः प्रजापतिः सर्वा विससर्जाथ देवताः
सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्

BORI CE: 09-034-073

मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम

MN DUTT: 06-131-066

ततः प्रजापतिः सर्वा विससर्जाथ देवताः
सोमं च भगवान् प्रीतो भूयो वचनमब्रवीत्
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदाचन
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम

M. N. Dutt: Receiving them properly that Lord of creatures then sent them away. Plcased with Soma, the worshipful Daksha once more addressed him, saying-"Do not, O son, disregard and never disregard Brahmanas. Go and obey my commands."

BORI CE: 09-034-074

स विसृष्टो महाराज जगामाथ स्वमालयम्
प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा

MN DUTT: 06-131-067

स विसृष्टो महाराज जगामाथ स्वमालयम्
प्रजाश्च मुदिता भूत्वा पुनस्तस्थुर्यथा पुरा

M. N. Dutt: Dismissed by him, Soma returned to his own abode. All creatures began to live joyously as before.

BORI CE: 09-034-075

एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत्

MN DUTT: 06-131-068

एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत्

M. N. Dutt: I have thus told you everything about how the Moon had been cursed and how also Prabhasa became the best of all tirthas.

BORI CE: 09-034-076

अमावास्यां महाराज नित्यशः शशलक्षणः
स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे

MN DUTT: 06-131-069

अमावास्यां महाराज नित्यशः शशलक्षणः
स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे

M. N. Dutt: On everyday of the new moon, O king, the god, having the hare for his mark, bathes in the excellent tirtha of Prabhasa and regains his form and beauty.

BORI CE: 09-034-077

अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप
प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः

MN DUTT: 06-131-070

अतक्षेतत् प्रजानन्ति प्रभासमिति भूमिप
प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः

M. N. Dutt: O lord of Earth, that tirtha is known by the name of Prabhasa, because bathing there the moon regained his great (Prabha) effulgence.

BORI CE: 09-034-078

ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत

MN DUTT: 06-131-071

ततस्तु चमसोद्भेदमच्युतस्त्वगमद् बली
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत

M. N. Dutt: After this, the mighty and illustrious Baladeva proceeded to Chamasodbheda, that is to that tirtha which is called by that name.

BORI CE: 09-034-079

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा

MN DUTT: 06-131-072

तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा

M. N. Dutt: Distributing many precious presents at that place, the hero, having the plough for his weapon, passed one night there and performed his absolutions duly.

BORI CE: 09-034-080

उदपानमथागच्छत्त्वरावान्केशवाग्रजः
आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम्

BORI CE: 09-034-081

स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय
जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम्

MN DUTT: 06-131-073

उदपानमथागच्छत्त्वरावान् केशवाग्रजः
आद्यं स्वस्त्ययनं चैव यत्रावाप्य महत् फलम्
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय
जानान्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम्

M. N. Dutt: The elder brother of Keshava then speedily repaired to Udapana. Although the Sarasvati is not visible there, yet persons endued with ascetic success, no account of their obtaining great merits and sanctity of that spot and also of the coolness of the herbs and of the land there, know that the river has an invisible current, O king, underneath the earth there.

Home | About | Back to Book 09 Contents | ← Chapter 33 | Chapter 35 →