Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 035

BORI CE: 09-035-001

वैशंपायन उवाच
तस्मान्नदीगतं चापि उदपानं यशस्विनः
त्रितस्य च महाराज जगामाथ हलायुधः

MN DUTT: 06-132-001

वैशम्पायन उवाच तस्मान्नदीगतां चापि ह्युदपानं यशस्विनः
त्रितस्य च महाराज जगामाथ हलायुधः

M. N. Dutt: Vaishampayana said Baladeva proceeded next to the tirtha Udapana in the Sarasvati, that had formerly been the habitation, O king, of the illustrious ascetic Trita.

BORI CE: 09-035-002

तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः

MN DUTT: 06-132-002

तत्र दत्त्वा बहु द्रव्यं पूजयित्वा तथा द्विजान्
उपस्पृश्य च तत्रैव प्रहृष्टो मुसलायुधः

M. N. Dutt: Having distributed profuse wealth and worshipped the Brahmanas, the hero, having the plough for his weapon, bathed there and was filled with joy.

BORI CE: 09-035-003

तत्र धर्मपरो ह्यासीत्त्रितः स सुमहातपाः
कूपे च वसता तेन सोमः पीतो महात्मना

MN DUTT: 06-132-003

तत्र धर्मपरो भूत्वा त्रितः स सुमहातपाः
कूपे च वसता तेन सोमः पीतो महात्मना

M. N. Dutt: The great and pious ascetic Trita had lived there. While in a hole that great man had drunk the Soma juice.

BORI CE: 09-035-004

तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्गृहान्
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः

MN DUTT: 06-132-004

तत्र चैनं समुत्सृज्य भ्रातरौ जग्मतुर्ग्रहान्
ततस्तौ वै शशापाथ त्रितो ब्राह्मणसत्तमः

M. N. Dutt: His two brothers, dashing him down into a pit, had returned home. That foremost of Brahmanas, viz., Trita, had thereupon cursed them both."

BORI CE: 09-035-005

जनमेजय उवाच
उदपानं कथं ब्रह्मन्कथं च सुमहातपाः
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तमः

MN DUTT: 06-132-005

जनमेजय उवाच उदपानं कथं ब्रह्मन् कथं च सुमहातपाः
पतितः किं च संत्यक्तो भ्रातृभ्यां द्विजसत्तम

M. N. Dutt: Janamejaya said "What is the origin of Udapana? How did the great ascetic Trita fall into a pit there? Why was that foremost of Brahmanas thrown into that pit by his brothers?

BORI CE: 09-035-006

कूपे कथं च हित्वैनं भ्रातरौ जग्मतुर्गृहान्
एतदाचक्ष्व मे ब्रह्मन्यदि श्राव्यं हि मन्यसे

MN DUTT: 06-132-006

कूपे कथं च हित्वैनं भ्रातुरौ जग्मुतुहान्
कथं च याजयामास पपौ सोमं त वै कथम्
एतदाचक्ष्व मे ब्रह्मश्रोतव्यं यदि मन्यसे

M. N. Dutt: How did his brothers, after throwing him into that hole, come back to their home? How did Trita celebrate his sacrifice and how did he drink Soma? Describe all his O Brahmana, if you think that I am worthy of listening to it.

BORI CE: 09-035-007

वैशंपायन उवाच
आसन्पूर्वयुगे राजन्मुनयो भ्रातरस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चादित्यसंनिभाः

MN DUTT: 06-132-007

वैशम्पायन उवाच आसन् पूर्वयुगे राजन् मुनयो भ्रातरस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चादित्य संनिभाः

M. N. Dutt: Vaishampayana said In a former cycle, O king, there were three ascetic brothers. They were called Ekata, Dvita and Trita and all three were effulgent like the sun.

BORI CE: 09-035-008

सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च
ब्रह्मलोकजितः सर्वे तपसा ब्रह्मवादिनः

MN DUTT: 06-132-008

सर्वे प्रजापतिसमाः प्रजावन्तस्तथैव च
ब्रह्मलोकजिताः सर्वे तपसा ब्रह्मवादिनः
तेषां त तपसा प्रीतो नियमेन दमेन च

M. N. Dutt: They were like Lords of the creation and had children. Brahmavadins as they were they had, by their ascetic penances, acquired the privilege of attaining to the regions of Brahman after death.

BORI CE: 09-035-009

तेषां तु तपसा प्रीतो नियमेन दमेन च
अभवद्गौतमो नित्यं पिता धर्मरतः सदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-132-009

अभवद् गौतमो नित्यं पिता धर्मरतः सदा
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च

M. N. Dutt: For their penances, vows and self-restraint, their father, the virtuous Gautama, became highly pleased with them.

BORI CE: 09-035-010

स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च
जगाम भगवान्स्थानमनुरूपमिवात्मनः

BORI CE: 09-035-011

राजानस्तस्य ये पूर्वे याज्या ह्यासन्महात्मनः
ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्

BORI CE: 09-035-012

तेषां तु कर्मणा राजंस्तथैवाध्ययनेन च
त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा

MN DUTT: 06-132-009

अभवद् गौतमो नित्यं पिता धर्मरतः सदा
स तु दीर्घेण कालेन तेषां प्रीतिमवाप्य च

MN DUTT: 06-132-010

जगाम् भगवान् स्थानमनुरूपमिवात्मनः
राजानस्तस्य ये ह्यासान् याज्या राजन् महात्मनः

MN DUTT: 06-132-011

ते सर्वे स्वर्गते तस्मिंस्तस्य पुत्रानपूजयन्
तेषां तु कर्मणा राजंस्तथा चाध्ययनेन च

MN DUTT: 06-132-012

त्रितः स श्रेष्ठतां प्राप यथैवास्य पिता तथा

M. N. Dutt: For their penances, vows and self-restraint, their father, the virtuous Gautama, became highly pleased with them. Greatly pleased with his sons, the worshipful Gautama, after living a long life here, went at last to the region in the other world that was fit for him. Those kings, however, O king, that were the disciples of Gautama, continued to worship Gautama's sons after his ascension to heaven. Amongst them however, Trita, by his acts and Vedic studies, O king, became the foremost, even like his father Gautama.

BORI CE: 09-035-013

तं स्म सर्वे महाभागा मुनयः पुण्यलक्षणाः
अपूजयन्महाभागं तथा विद्वत्तयैव तु

MN DUTT: 06-132-013

तथा सर्वे महाभाग मुनयः पुण्यलक्षणा
अपूजयन् महाभागं यथास्य पितरं तथा

M. N. Dutt: Then all the great and pious ascetics began to worship Trita as they had worshipped his father Gautama before him.

BORI CE: 09-035-014

कदाचिद्धि ततो राजन्भ्रातरावेकतद्वितौ
यज्ञार्थं चक्रतुश्चित्तं धनार्थं च विशेषतः

MN DUTT: 06-132-014

कदाचिद्धि ततो राजन् भ्रातरवेकतद्वितौ
यज्ञार्थं चक्रतुश्चिन्तां तथा वित्तार्थमेव च

M. N. Dutt: Once upon a time, the two brothers Etaka and Dvita thought of celebrating a sacrifice and became anxious for wealth.

BORI CE: 09-035-015

तयोश्चिन्ता समभवत्त्रितं गृह्य परंतप
याज्यान्सर्वानुपादाय प्रतिगृह्य पशूंस्ततः

BORI CE: 09-035-016

सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्
चक्रुश्चैव महाराज भ्रातरस्त्रय एव ह

MN DUTT: 06-132-015

तयोर्बुद्धिः समभवत् त्रितं गृह्य परंतप
याज्यान् सर्वानुपादाय प्रतिगृह्य पशूस्ततः
सोमं पास्यामहे हृष्टाः प्राप्य यज्ञं महाफलम्
चक्रुश्चैवं तथा राजन् भ्रातरस्त्रय एव च

M. N. Dutt: They thought that they would take Trita with them and calling upon all their disciples and collecting the needful number of animals, they would joyfully drink the Soma juice and acquire the great merits of sacrifice. The three brothers, then O king, did as settled.

BORI CE: 09-035-017

तथा तु ते परिक्रम्य याज्यान्सर्वान्पशून्प्रति
याजयित्वा ततो याज्याँल्लब्ध्वा च सुबहून्पशून्

BORI CE: 09-035-018

याज्येन कर्मणा तेन प्रतिगृह्य विधानतः
प्राचीं दिशं महात्मान आजग्मुस्ते महर्षयः

MN DUTT: 06-132-016

तथा ते तु परिक्रम्य याज्यान् सर्वान् पशून् प्रति
याजयित्वा ततो याज्याँल्लब्ध्वा तु सुबहून पशून्
याज्येन कर्मणा तेन प्रतिगृह्य विधानतः
प्राची दिशं महात्मान आज्गमुस्ते महर्षयः

M. N. Dutt: Calling upon all their disciples for animals and helping them in their sacrifices and receiving a large number of animals from them as gifts for the priestly services rendered by them those high-souled and great Rishis came towards the east.

BORI CE: 09-035-019

त्रितस्तेषां महाराज पुरस्ताद्याति हृष्टवत्
एकतश्च द्वितश्चैव पृष्ठतः कालयन्पशून्

MN DUTT: 06-132-017

समुपलप्स्यते
त्रितस्तेषां महाराज पुरस्ताद् याति हृष्टवत्
एकतश्च द्वितश्चैव पृष्टतः कालयन् पशून्

M. N. Dutt: Trita, O king, was cheerfully walking before them. Ekata and Dvita were in his rear, conducting the animals.

BORI CE: 09-035-020

तयोश्चिन्ता समभवद्दृष्ट्वा पशुगणं महत्
कथं न स्युरिमा गाव आवाभ्यां वै विना त्रितम्

MN DUTT: 06-132-018

तयोश्चिन्ता समभवद् दृष्ट्वा पशुगणं महत्
कथं च स्युरिमा गाव आवाभ्यां हि विना त्रितम्

M. N. Dutt: Sceing that large herd of animals they began to think as to how they two could appropriate that property without giving a share to Trita.

BORI CE: 09-035-021

तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर

MN DUTT: 06-132-019

तावन्योन्यं समाभाष्य एकतश्च द्वितश्च ह
यदूचतुर्मिथः पापौ तन्निबोध जनेश्वर

M. N. Dutt: Hear, O king, what those two sinful wretches, viz., Ekata and Dvita, said to each other.

BORI CE: 09-035-022

त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः
अन्यास्त्रितो बहुतरा गावः समुपलप्स्यते

MN DUTT: 06-132-020

त्रितो यज्ञेषु कुशलस्त्रितो वेदेषु निष्ठितः

M. N. Dutt: They said-"Trita is a clever priest. Trita is well read in the Vedas. Trita is capable of earning many other kine.

BORI CE: 09-035-023

तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे
त्रितोऽपि गच्छतां काममावाभ्यां वै विनाकृतः

MN DUTT: 06-132-021

तदावां सहितौ भूत्वा गाः प्रकाल्य व्रजावहे
त्रितोऽपि गच्छतां काममावभ्यां वै विना कृतः

M. N. Dutt: Let us two, therefore go away, taking the kine with us. Let Trita go wherever he likes, without being in our company."

BORI CE: 09-035-024

तेषामागच्छतां रात्रौ पथिस्थाने वृकोऽभवत्
तथा कूपोऽविदूरेऽभूत्सरस्वत्यास्तटे महान्

MN DUTT: 06-132-022

तेषामागच्छतां रात्रौ पथिस्थानां वृकोऽभवत्
तत्र कूपोऽविदूरेऽभूत् सरस्वत्यास्तटे महान्

M. N. Dutt: As they proceeded, they were benighted on the way. They then saw a wolf before them. Not far from that spot was a deep hole on the bank of the Sarasvati.

BORI CE: 09-035-025

अथ त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः
तद्भयादपसर्पन्वै तस्मिन्कूपे पपात ह
अगाधे सुमहाघोरे सर्वभूतभयंकरे

MN DUTT: 06-132-023

अद्य त्रितो वृकं दृष्ट्वा पथि तिष्ठन्तमग्रतः
तद्भयादपसर्पन वै तस्मिन् कूपे पपात ह

M. N. Dutt: Trita, who was going before, seeing the wolf, rain in fear and fell into that hole.

BORI CE: 09-035-026

त्रितस्ततो महाभागः कूपस्थो मुनिसत्तमः
आर्तनादं ततश्चक्रे तौ तु शुश्रुवतुर्मुनी

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-132-024

अगाधे सुमहाघोरे सर्वभूतभयंकरे
त्रितस्ततो महाराज कूपस्थो मुनिसत्तमः

M. N. Dutt: That hole was deep and terrible and capable of striking terror to all creatures. Then Trita, O king, that best of ascetics, from within that hole, began to bewail. His two brothers heard his cries.

BORI CE: 09-035-027

तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ
वृकत्रासाच्च लोभाच्च समुत्सृज्य प्रजग्मतुः

MN DUTT: 06-132-025

आर्तनाद ततश्चक्रे तौ तु शुश्रुवतुर्मुनी
तं ज्ञात्वा पतितं कूपे भ्रातरावेकतद्वितौ
वृकत्रासाच लोभाच्च समुत्सृज्य प्रजग्मतुः

M. N. Dutt: Knowing that he had fallen into a pit, his brothers Ekata and Dvita, actuated by fear of the wolf as also by temptation, went on, leaving behind their brother.

BORI CE: 09-035-028

भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः
उदपाने महाराज निर्जले पांसुसंवृते

MN DUTT: 06-132-026

भ्रातृभ्यां पशुलुब्धाभ्यामुत्सृष्टः स महातपाः
उदपाने तदा राजन् निर्जले पांसुसंवृते
त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते

M. N. Dutt: Thus left behind by his two brothers who were tempted to appropriate those animals, the great ascetic. Trita, O king, while within that lonely pit covered with dust.

BORI CE: 09-035-029

त्रित आत्मानमालक्ष्य कूपे वीरुत्तृणावृते
निमग्नं भरतश्रेष्ठ पापकृन्नरके यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-132-027

निमग्नं भरतश्रेष्ट नरके दुष्कृती यथा
स बुद्ध्यागणयत् प्राज्ञो मृत्योर्भीतो ह्यसोमपः

M. N. Dutt: Herbs and creepers, thought himself sunk, O best of the Bharatas, into hell like a sinful person.

BORI CE: 09-035-030

बुद्ध्या ह्यगणयत्प्राज्ञो मृत्योर्भीतो ह्यसोमपः
सोमः कथं नु पातव्य इहस्थेन मया भवेत्

BORI CE: 09-035-031

स एवमनुसंचिन्त्य तस्मिन्कूपे महातपाः
ददर्श वीरुधं तत्र लम्बमानां यदृच्छया

MN DUTT: 06-132-027

निमग्नं भरतश्रेष्ट नरके दुष्कृती यथा
स बुद्ध्यागणयत् प्राज्ञो मृत्योर्भीतो ह्यसोमपः

MN DUTT: 06-132-028

सोमः कथं तु पातव्य इहस्थेन मया भवेत्
स एवमभिनिश्चित्य तस्मिन् कूपे महातपाः

MN DUTT: 06-132-029

ददर्श वीरुधं तत्र लम्बमानां यदृच्छया

M. N. Dutt: Herbs and creepers, thought himself sunk, O best of the Bharatas, into hell like a sinful person. He was afraid of dying became he had not earned the merit of drinking Soma juice. Greatly wise as he was he began to think with the help of his intelligence as to how he could succeed in drinking Soma cven there. While thinking thus the great ascetic, standing in that pit, beheld a creeper hanging down into it.

BORI CE: 09-035-032

पांसुग्रस्ते ततः कूपे विचिन्त्य सलिलं मुनिः
अग्नीन्संकल्पयामास होत्रे चात्मानमेव च

MN DUTT: 06-132-030

पांसुग्रस्ते ततः कूपे विचन्त्य सलिलं मुनिः
अग्नीन् संकल्पयामास होतॄनात्मानमेव च

M. N. Dutt: Although the pit was dry still the sage perceived the existence of water and of sacrificial fires there. Imagining himself the sacrificial priest.

BORI CE: 09-035-033

ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः
ऋचो यजूंषि सामानि मनसा चिन्तयन्मुनिः
ग्रावाणः शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप

MN DUTT: 06-132-031

ततस्तां वीरुधं सोमं संकल्प्य सुमहातपाः
ऋचो यजूषिं सामानि मनसा चिन्तयन् मुनिः

M. N. Dutt: The great ascetic took the creeper for the Soma plant. He then mentally uttered the Rich's, the Yayushes and the Samans.

BORI CE: 09-035-034

आज्यं च सलिलं चक्रे भागांश्च त्रिदिवौकसाम्
सोमस्याभिषवं कृत्वा चकार तुमुलं ध्वनिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-132-032

ग्रावाण: शर्कराः कृत्वा प्रचक्रेऽभिषवं नृप
आज्यं च सलिलं चक्रे भागाश्च त्रिदिवौकसाम्

M. N. Dutt: The pebbles lying there were converted into grains of sugar (in imagination) by Trita. He, then, O king, (mentally) performed his ablutions. He took the water for the clarified butter.

BORI CE: 09-035-035

स चाविशद्दिवं राजन्स्वरः शैक्षस्त्रितस्य वै
समवाप च तं यज्ञं यथोक्तं ब्रह्मवादिभिः

MN DUTT: 06-132-033

ससोमस्याभिषवं कृत्वा चकार विपुल ध्वनिम्
चाविशद् दिवं राजन् पुनः शब्दस्त्रितस्य वैः
समवाप्य च तं यज्ञ यथोक्तं ब्रह्मावादिभिः

M. N. Dutt: He distributed amongst the celestials their respective shares (of those sacrificial offerings). Having next mentally drunk Soma, he began to inake a great noise. Those sounds, O king, first uttered by the sacrificing Rishi, entered into heaven and Trita performed that sacrifice after the manner laid down by Brahmavadins.

BORI CE: 09-035-036

वर्तमाने तथा यज्ञे त्रितस्य सुमहात्मनः
आविग्नं त्रिदिवं सर्वं कारणं च न बुध्यते

MN DUTT: 06-132-034

वर्तमाने महायज्ञे त्रितस्य सुमहात्मनः
आविग्नं त्रिदिवं सर्वं कारणं च न बुद्ध्यते
ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः

M. N. Dutt: During the celebration of that sacrifice of the great Trita, the entire region of the celestials was agitated. None knew, however, the cause. Brihaspati heard that loud noise.

BORI CE: 09-035-037

ततः सुतुमुलं शब्दं शुश्रावाथ बृहस्पतिः
श्रुत्वा चैवाब्रवीद्देवान्सर्वान्देवपुरोहितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-132-035

श्रुया चैवाब्रवीत सर्वान् देवान् देवपुरोहितः
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः

M. N. Dutt: The priest of the celestials said to them:"Trita is performing a sacrifice. We must go there, you celestials.

BORI CE: 09-035-038

त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः
स हि क्रुद्धः सृजेदन्यान्देवानपि महातपाः

BORI CE: 09-035-039

तच्छ्रुत्वा वचनं तस्य सहिताः सर्वदेवताः
प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते

BORI CE: 09-035-040

ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः
ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु

BORI CE: 09-035-041

दृष्ट्वा चैनं महात्मानं श्रिया परमया युतम्
ऊचुश्चाथ महाभागं प्राप्ता भागार्थिनो वयम्

BORI CE: 09-035-042

अथाब्रवीदृषिर्देवान्पश्यध्वं मां दिवौकसः
अस्मिन्प्रतिभये कूपे निमग्नं नष्टचेतसम्

BORI CE: 09-035-043

ततस्त्रितो महाराज भागांस्तेषां यथाविधि
मन्त्रयुक्तान्समददात्ते च प्रीतास्तदाभवन्

MN DUTT: 06-132-035

श्रुया चैवाब्रवीत सर्वान् देवान् देवपुरोहितः
त्रितस्य वर्तते यज्ञस्तत्र गच्छामहे सुराः

MN DUTT: 06-132-036

स हि क्रुद्धः सृजेदन्यान् देवानपि महातपाः
तच्छुत्वा वचनं तस्य सहिताः सर्वदेवताः

MN DUTT: 06-132-037

प्रययुस्तत्र यत्रासौ त्रितयज्ञः प्रवर्तते
ते तत्र गत्वा विबुधास्तं कूपं यत्र स त्रितः

MN DUTT: 06-132-038

ददृशुस्तं महात्मानं दीक्षितं यज्ञकर्मसु
दृष्टा चैनं महात्मानं श्रिया परमया युतम्

MN DUTT: 06-132-039

ऊचुश्चैनं महाभागं प्राप्ता भागार्थिनो वयम्
अथाब्रवीदृषिर्देवान् पश्यध्वं मां दिवौकसः

MN DUTT: 06-132-040

अस्मिन् प्रतिभये कूपे निमग्नं नष्टचेतसम्
ततस्त्रितो महाराज भागांस्तेषां यथाविधि

MN DUTT: 06-132-041

मन्त्रयुक्तान् समददत् ते च प्रीतास्तदाभवन्

M. N. Dutt: The priest of the celestials said to them:"Trita is performing a sacrifice. We must go there, you celestials. He is gifted with great ascetic merit if willing, he is capable of creating other celestials." Hearing those words of Brihaspati, all the gods, in a body, repaired where the sacrifice of Trita was going on. Having proceeded to that spot, the gods beheld the great ascetic engaged in the performance of his sacrifice. Beholding that great beautiful ascetic the gods addressed him, saying-"We have come for our shares (in your offerings). The Rishi said to them-"Behold me, you denizens of heaven, fallen into this terrible pit almost deprived of my senses. Then Trita, O monarch, duly allotted to them their shares with proper mantras. The gods took them and were greatly delighted. Having duly received their respective shares, the denizens of heaven, pleased with him, granted him the boons he wanted.

BORI CE: 09-035-044

ततो यथाविधि प्राप्तान्भागान्प्राप्य दिवौकसः
प्रीतात्मानो ददुस्तस्मै वरान्यान्मनसेच्छति

MN DUTT: 06-132-042

ततो यथाविधि प्राप्तान् भागान् प्राप्य दिवौकसः
प्रीतात्मानो ददुस्तस्मै वरान् यान् मनसेच्छति

M. N. Dutt: The boon, however, that he prayed for was that the gods should relieve him from his painful condition.

BORI CE: 09-035-045

स तु वव्रे वरं देवांस्त्रातुमर्हथ मामितः
यश्चेहोपस्पृशेत्कूपे स सोमपगतिं लभेत्

MN DUTT: 06-132-043

स तु वने वरं देवांस्त्रातुमर्हथ मामितः
यश्चेहोपस्पृशेत् कूपे स सोमपगतिं लभेत्

M. N. Dutt: He also said-"Let him that bathes in this well, achieve the end that is attained by persons that have drunk Soma.'

BORI CE: 09-035-046

तत्र चोर्मिमती राजन्नुत्पपात सरस्वती
तयोत्क्षिप्तस्त्रितस्तस्थौ पूजयंस्त्रिदिवौकसः

MN DUTT: 06-132-044

तत्र चोर्मिमती राजन्नुत्पपात सरस्वती
तयोत्क्षिप्तः समुत्तस्थौ पूजयंस्त्रिदिवौकसः

M. N. Dutt: Thereat, O king, the Sarasvati. with her waves, appeared within that well. Raised above by her, Trita came up and worshipped the celestials.

BORI CE: 09-035-047

तथेति चोक्त्वा विबुधा जग्मू राजन्यथागतम्
त्रितश्चाप्यगमत्प्रीतः स्वमेव निलयं तदा

MN DUTT: 06-132-045

तथेति चोक्त्वा विबुधा जग्मू राजन् यथागताः
त्रितश्चाभ्यागमत् प्रीतः स्वमेव निलयं तदा

M. N. Dutt: The gods then said to him-"By it as you wish." All of them then, O king, returned to their respective habitations and Trita, filled with joy, proceeded to his owe abode.

BORI CE: 09-035-048

क्रुद्धः स तु समासाद्य तावृषी भ्रातरौ तदा
उवाच परुषं वाक्यं शशाप च महातपाः

MN DUTT: 06-132-046

क्रुद्धस्तु स समासाद्य तावृषी भ्रातरौ तदा
उवाच परुषं वाक्यं शशाप च महातपाः

M. N. Dutt: Meeting with those two Rishi, viz., his brothers, he became enraged with them. Endued with ascetic merit, he spoke harshly to them and cursed them, saying.

BORI CE: 09-035-049

पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ
तस्माद्रूपेण तेषां वै दंष्ट्रिणामभितश्चरौ

MN DUTT: 06-132-047

पशुलुब्धौ युवां यस्मान्मामुत्सृज्य प्रधावितौ
तस्माद् वृकाकृती रौद्रौ दंष्ट्रिणावभितश्चरौ
भवितारौ मया शप्तौ पापेनानेन कर्मणा

M. N. Dutt: Since, actuated by covetousness, you ran away, leaving me, therefore, you shall become dreadful wolves with sharp teeth and range the forest cursed by me on account of that sinful act of yours.

BORI CE: 09-035-050

भवितारौ मया शप्तौ पापेनानेन कर्मणा
प्रसवश्चैव युवयोर्गोलाङ्गूलर्क्षवानराः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-035-051

इत्युक्ते तु तदा तेन क्षणादेव विशां पते
तथाभूतावदृश्येतां वचनात्सत्यवादिनः

MN DUTT: 06-132-048

प्रसवश्चैव युवयोर्गोलाङ्गलक्षवानराः
इत्युक्तेन तदा तेन क्षणादेव विशाम्पते
तथाभूतावदृश्येतां वचनात् सत्यवादिनः

M. N. Dutt: Your offspring will also consist of leopards and bears and apes!' After Trita had said these words, O monarch, his two brothers were soon transformed into tigers on account of the curse of that truthful sage.

BORI CE: 09-035-052

तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः
दत्त्वा च विविधान्दायान्पूजयित्वा च वै द्विजान्

MN DUTT: 06-132-049

तत्राप्यमितविक्रान्तः स्पृष्ट्वा तोयं हलायुधः
दत्त्वा च विविधान् दायान् पूजयित्वा च वै द्विजान्
उदपानं च तं वीक्ष्य प्रशस्य च पुनः पुनः

M. N. Dutt: The highly powerful Baladeva touched the waters of Udapana. And he gave away various kinds of wealth there and worshipped many Brahmanas.

BORI CE: 09-035-053

उदपानं च तं दृष्ट्वा प्रशस्य च पुनः पुनः
नदीगतमदीनात्मा प्राप्तो विनशनं तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-132-050

नदीगतमदीनात्मा प्राप्तो विनशनं तदा

M. N. Dutt: Beholding Upadana and and praising it repeatedly, Baladeva next proceeded to Vinashana which also was on the Sarasvati.

Home | About | Back to Book 09 Contents | ← Chapter 34 | Chapter 36 →