Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 036

BORI CE: 09-036-001

वैशंपायन उवाच
ततो विनशनं राजन्नाजगाम हलायुधः
शूद्राभीरान्प्रति द्वेषाद्यत्र नष्टा सरस्वती

MN DUTT: 06-133-001

वैशम्पायन उवाच ततो विनशनं राजन् जगामाथ हलायुधः
शूद्राभीरान् प्रति द्वेषाद् यत्र नष्टा सरस्वती

M. N. Dutt: Vaishampayana said "Then Baladeva, O king, went to Vinashana where the Sarasvati has disappeared out of view in consequence of her hatred for Shudras and Abhiras.

BORI CE: 09-036-002

यस्मात्सा भरतश्रेष्ठ द्वेषान्नष्टा सरस्वती
तस्मात्तदृषयो नित्यं प्राहुर्विनशनेति ह

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-133-002

तस्मात् तु ऋषयो नित्यं प्राहुर्विनशनेति च

M. N. Dutt: And because the Sarasvati, on account of this contempt, is lost there Rishis, O chief of the Bharatas, always name the place as Vinashana.

BORI CE: 09-036-003

तच्चाप्युपस्पृश्य बलः सरस्वत्यां महाबलः
सुभूमिकं ततोऽगच्छत्सरस्वत्यास्तटे वरे

MN DUTT: 06-133-003

तत्राप्युपस्पृश्य बल: सरस्वत्यां महाबलः
सूभूमिकं ततोऽगच्छत् सरस्वत्यास्तटे वरे

M. N. Dutt: Having bathed in that tirtha of the Sarasvati, the powerful Baladeva then went to Subhumika situate on the excellent bank of the same river.

BORI CE: 09-036-004

तत्र चाप्सरसः शुभ्रा नित्यकालमतन्द्रिताः
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः

MN DUTT: 06-133-004

तत्र चाप्सरस: शुभ्रा नित्यकालमतन्द्रिताः
क्रीडाभिर्विमलाभिश्च क्रीडन्ति विमलाननाः

M. N. Dutt: There many fair-complexioned and beautiful-faced. Apsaras are always engaged in innocent pastimes.

BORI CE: 09-036-005

तत्र देवाः सगन्धर्वा मासि मासि जनेश्वर
अभिगच्छन्ति तत्तीर्थं पुण्यं ब्राह्मणसेवितम्

MN DUTT: 06-133-005

तत्र देवा: सगन्धर्वा मासि मासि जनेश्वर
अभिगच्छन्ति तत् तीर्थं पुण्यं ब्राह्मणसेवितम्

M. N. Dutt: The celestials and the Gandharvas, every month, O king, go to that sacred shrine which is the resort of Brahman himself.

BORI CE: 09-036-006

तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः
समेत्य सहिता राजन्यथाप्राप्तं यथासुखम्

MN DUTT: 06-133-006

तत्रादृश्यन्त गन्धर्वास्तथैवाप्सरसां गणाः
समेत्य सहिता राजन् यथाप्राप्तं यथासुखम्

M. N. Dutt: The Gandharvas and various clans of Apsaras are to be seen there, O king, passing their days happily.

BORI CE: 09-036-007

तत्र मोदन्ति देवाश्च पितरश्च सवीरुधः
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः

MN DUTT: 06-133-007

तत्र मोदन्ति देवाश्च पितरश्च सवीस्थः
पुण्यैः पुष्पैः सदा दिव्यैः कीर्यमाणाः पुनः पुनः

M. N. Dutt: There the celestials and departed manes in the midst of the showers of sacred and auspicious flowers sport in joy.

BORI CE: 09-036-008

आक्रीडभूमिः सा राजंस्तासामप्सरसां शुभा
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे

MN DUTT: 06-133-008

आक्रीडभूमिः सा राजस्तासामप्सरसां शुभा
सुभूमिकेति विख्याता सरस्वत्यास्तटे वरे

M. N. Dutt: There all the creepers are covered with flowers. And because, O king, that spot is the beautiful sporting ground of those Apsaras, therefore is that shrine on the charming bank of the Sarasvati is called Subhumika.

BORI CE: 09-036-009

तत्र स्नात्वा च दत्त्वा च वसु विप्रेषु माधवः
श्रुत्वा गीतं च तद्दिव्यं वादित्राणां च निःस्वनम्

MN DUTT: 06-133-009

तत्र स्नात्वा च दत्त्वा च वसु विप्राय माधवः
श्रुत्वा गीतं च तद् दिव्यं वादित्राणां च निःस्वनम्

M. N. Dutt: Baladeva of Madhu's race, having bathed in that tirtha and distributed immense riches amongst the Brahmanas, heard the sound of those celestial songs and musical instruments.

BORI CE: 09-036-010

छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्
गन्धर्वाणां ततस्तीर्थमागच्छद्रोहिणीसुतः

MN DUTT: 06-133-010

छायाश्च विपुला दृष्ट्वा देवगन्धर्वरक्षसाम्
गन्धर्वाणां ततस्तीर्थमागच्छद् रोहिणीसुतः

M. N. Dutt: He also saw there many shadows of gods, Gandharvas and Rakshasas. The son of Rohini then proceeded to the tirtha of the Gandharvas.

BORI CE: 09-036-011

विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः
नृत्तवादित्रगीतं च कुर्वन्ति सुमनोरमम्

MN DUTT: 06-133-011

विश्वावसुमुखास्तत्र गन्धर्वास्तपसान्विताः
नृत्यवादित्रगीतं च कुर्वन्ति सुमनोरमम्

M. N. Dutt: There many Gandharvas, headed by Vishvavasu and possessed of ascetic merit, pass their time in dance and singing many sweet songs.

BORI CE: 09-036-012

तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा

MN DUTT: 06-133-012

तत्र दत्त्वा हलधरो विप्रेभ्यो विविधं वसु
अजाविकं गोखरोष्ट्रं सुवर्णं रजतं तथा

M. N. Dutt: Giving away various kinds of riches to the Brahmanas, as also goat and sheep and kine and mules and camels and gold and silver.

BORI CE: 09-036-013

भोजयित्वा द्विजान्कामैः संतर्प्य च महाधनैः
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः

MN DUTT: 06-133-013

भोजयित्वा द्विजान् कामैः संतर्घ्य च महाधनैः
प्रययौ सहितो विप्रैः स्तूयमानश्च माधवः

M. N. Dutt: And feeding many Brahmanas and satisfying them with many rich gifts as desired by them, Baladeva, of Madhu's race, left that place accompanied by many Brahmanas and praised by them.

BORI CE: 09-036-014

तस्माद्गन्धर्वतीर्थाच्च महाबाहुररिंदमः
गर्गस्रोतो महातीर्थमाजगामैककुण्डली

MN DUTT: 06-133-014

तस्माद् गन्धर्वतीर्थाच महाबाहुररिंदमः
गर्गस्रोतो महातीर्थमाजगामैककुण्डली

M. N. Dutt: Leaving that tirtha the favourite haunt of the Gandharvas, that mighty-armed chastiser of foes, having but one ear-ring, then went to the famous tirtha called Gargashrota.

BORI CE: 09-036-015

यत्र गर्गेण वृद्धेन तपसा भावितात्मना
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः

MN DUTT: 06-133-015

तत्र गर्गेण वृद्धेन तपसा भावितात्मना
कालज्ञानगतिश्चैव ज्योतिषां च व्यतिक्रमः
उत्पाता दारुणाश्चैव शुभाश्च जनमेजय
सरस्वत्या शुभे तीर्थे विदिता वै महात्मना

M. N. Dutt: There, in that sacred tirtha of the Sarasvati, the illustrious and old Garga, having a soul cleansed by ascetic penances, O Janamejaya, had mastered the knowledge of time and its course, of the deviations of luminous bodies (in the sky) and of all auspicious and inauspicious portents.

BORI CE: 09-036-016

उत्पाता दारुणाश्चैव शुभाश्च जनमेजय
सरस्वत्याः शुभे तीर्थे विहिता वै महात्मना
तस्य नाम्ना च तत्तीर्थं गर्गस्रोत इति स्मृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-036-017

तत्र गर्गं महाभागमृषयः सुव्रता नृप
उपासां चक्रिरे नित्यं कालज्ञानं प्रति प्रभो

MN DUTT: 06-133-016

तस्य नाम्ना च तत् तीर्थं गर्गस्रोत इति स्मृतम्
तत्र गर्गं महाभागमृषयः सुव्रता नृप
उपासांचक्रिरे नित्यं कालज्ञानं प्रति प्रभो

M. N. Dutt: That tirtha was called after his name Gargashrota. There, ( king, highly blessed Rishis of firm vows always waited upon Garga, O lord, for acquiring a knowledge of time.

BORI CE: 09-036-018

तत्र गत्वा महाराज बलः श्वेतानुलेपनः
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्

MN DUTT: 06-133-017

तत्र गत्वा महाराज बलः श्वेतानुलेपनः
विधिवद्धि धनं दत्त्वा मुनीनां भावितात्मनाम्

M. N. Dutt: Besmeared with white sandal-paste O king, Baladeva, going to that tirtha, duly distributed wealth amongst many ascetics of pure souls.

BORI CE: 09-036-019

उच्चावचांस्तथा भक्ष्यान्द्विजेभ्यो विप्रदाय सः
नीलवासास्ततोऽगच्छच्छङ्खतीर्थं महायशाः

MN DUTT: 06-133-018

उच्चावचांस्तथा भक्ष्यान् विप्रेभ्यो विप्रदाय सः
नीलवासास्तदागच्छच्छङ्घतीर्थं महायशाः

M. N. Dutt: Having distributed also many sorts of rich food amongst the Brahmanas, that illustrious one, clad in blue robes, then went to the tirtha called Shankha.

BORI CE: 09-036-020

तत्रापश्यन्महाशङ्खं महामेरुमिवोच्छ्रितम्
श्वेतपर्वतसंकाशमृषिसंघैर्निषेवितम्
सरस्वत्यास्तटे जातं नगं तालध्वजो बली

MN DUTT: 06-133-019

तत्रापश्यन्महाशङ्ख महामेरुमिवोच्छ्रितम्
श्वेतपर्वतसंकाशमृषिसंधैर्निषेवितम्
सरस्वत्यास्तटे जातं नगं तालध्वजो बली

M. N. Dutt: There, on the bank of the Sarasvati that powerful palmyra-emblemed hero beheld a gigantic tree called Mahashankha, tall as Meru, looking like the white-mountain and resorted to by many Rishis.

BORI CE: 09-036-021

यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः
पिशाचाश्चामितबला यत्र सिद्धाः सहस्रशः

MN DUTT: 06-133-020

यक्षा विद्याधराश्चैव राक्षसाश्चामितौजसः
पिशाचाश्वामितबला यत्र सिद्धाः सहस्रशः

M. N. Dutt: There dwell Yakshas and Vidyadharas and Rakshasas of great energy and Pishachas of incomparable might and Siddhas, in thousands.

BORI CE: 09-036-022

ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते

BORI CE: 09-036-023

प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक्पृथक्
अदृश्यमाना मनुजैर्व्यचरन्पुरुषर्षभ

BORI CE: 09-036-024

एवं ख्यातो नरपते लोकेऽस्मिन्स वनस्पतिः
तत्र तीर्थं सरस्वत्याः पावनं लोकविश्रुतम्

BORI CE: 09-036-025

तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे यशस्विनाम्
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च

BORI CE: 09-036-026

पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः
पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः

MN DUTT: 06-133-021

ते सर्वे ह्यशनं त्यक्त्वा फलं तस्य वनस्पतेः
व्रतैश्च नियमैश्चैव काले काले स्म भुञ्जते
प्राप्तैश्च नियमैस्तैस्तैर्विचरन्तः पृथक् पृथक्
अदृश्यमाना मनुजैर्व्यचरन् पुरुषर्षभ
एवं ख्यातो नरव्याघ्र लोकेऽस्मिन् स वनस्पतिः

MN DUTT: 06-133-022

ततस्तथ सरस्वत्याः पावनं लोकविश्रुतम्
तस्मिंश्च यदुशार्दूलो दत्त्वा तीर्थे पयस्विनीः
ताम्रायसानि भाण्डानि वस्त्राणि विविधानि च
पूजयित्वा द्विजांश्चैव पूजितश्च तपोधनैः

MN DUTT: 06-133-023

पुण्यं द्वैतवनं राजन्नाजगाम हलायुधः
तत्र गत्वा मुनीन् दृष्ट्वा नानावेषधरान् बलः

M. N. Dutt: Desisting from other kinds of food, all of them observe vows and regulations and take at the proper time the fruits of that king of the forest for their sustenance and rove separately unseen by men, O foremost of men. That monarch of the forest, O king, is celebrated throughout the world. That tree is the cause of this tirtha. Having given away many milch cows, vessels of copper and iron and diverse sorts of other vessels, that foremost Yadu's race, viz., Baladeva, having the plough for his weapon, worshipped the Brahmanas and was adored by them in return. He then, O king, went to the Dvaita lake. Arrived there, Vala saw various ascetics dressed diversely. Bathing in its waters, he adored the Brahmanas.

BORI CE: 09-036-027

तत्र गत्वा मुनीन्दृष्ट्वा नानावेषधरान्बलः
आप्लुत्य सलिले चापि पूजयामास वै द्विजान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-036-028

तथैव दत्त्वा विप्रेभ्यः परिभोगान्सुपुष्कलान्
ततः प्रायाद्बलो राजन्दक्षिणेन सरस्वतीम्

MN DUTT: 06-133-024

आप्लुत्य सलिले चापि पूजयामास वै द्विजान्
तथैव दत्त्वा विप्रेभ्यः परिभोगान् सुपुष्कलान्
ततः प्रायाद् बलो राजन् दक्षिणेन सरस्वतीम्

M. N. Dutt: Having distributed profusely amongst the Brahmanas various articles of enjoyment Baladeva then, O king, went on along the southern bank of the Sarasvati.

BORI CE: 09-036-029

गत्वा चैव महाबाहुर्नातिदूरं महायशाः
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः

MN DUTT: 06-133-025

गत्वा चैवं महाबाहुर्नातिदूरे महायशाः
धर्मात्मा नागधन्वानं तीर्थमागमदच्युतः

M. N. Dutt: The mighty-armed and illustrious Rama, of pure soul and unmitigated glory, then proceeded to the tirtha called Nagadhanvana.

BORI CE: 09-036-030

यत्र पन्नगराजस्य वासुकेः संनिवेशनम्
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्
यत्रासन्नृषयः सिद्धाः सहस्राणि चतुर्दश

MN DUTT: 06-133-026

यत्र पन्नगराजस्य वासुकेः संनिवेशनम्
महाद्युतेर्महाराज बहुभिः पन्नगैर्वृतम्
ऋषीणां हि सहस्राणि यत्र नित्यं चतुर्दश

M. N. Dutt: Abounding with snakes, O king, it was the abode of the highly effulgent Vasuki, the king of serpents. There four and then ten thousand Rishis also lived permanently.

BORI CE: 09-036-031

यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्
सर्वपन्नगराजानमभ्यषिञ्चन्यथाविधि
पन्नगेभ्यो भयं तत्र विद्यते न स्म कौरव

MN DUTT: 06-133-027

यत्र देवाः समागम्य वासुकिं पन्नगोत्तमम्
सर्वपन्नगराजानमभ्यषिञ्चन् यथाविधि
पन्नगेभ्यो भयं तत्र विद्यते न स्म पौरव

M. N. Dutt: Having come there in days of yore the celestials had, according to due rites, installed the great snake Vasuki as king of all the snakes. There is no fear of snakes in that place Oyou of Kuru's race.

BORI CE: 09-036-032

तत्रापि विधिवद्दत्त्वा विप्रेभ्यो रत्नसंचयान्
प्रायात्प्राचीं दिशं राजन्दीप्यमानः स्वतेजसा

MN DUTT: 06-133-028

तत्रापि विधिवद् दत्त्वा विप्रेभ्यो रत्नसंचयान्
प्रायात् प्राची दिशं तत्र तत्र तीर्थान्यनेकशः
सहस्रशतसंख्यानि प्रथितानि पदे पदे

M. N. Dutt: Duly distributing many valuable articles there amongst the Brahmanas Baladeva then set out with face towards the east and reached, one after another, hundreds and thousands of celebrated tirthas situated all around.

BORI CE: 09-036-033

आप्लुत्य बहुशो हृष्टस्तेषु तीर्थेषु लाङ्गली
दत्त्वा वसु द्विजातिभ्यो जगामाति तपस्विनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-036-034

तत्रस्थानृषिसंघांस्तानभिवाद्य हलायुधः
ततो रामोऽगमत्तीर्थमृषिभिः सेवितं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-036-035

यत्र भूयो निववृते प्राङ्मुखा वै सरस्वती
ऋषीणां नैमिषेयाणामवेक्षार्थं महात्मनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-133-029

आप्लुत्य तत्र तीर्थेषु यथोक्तं तत्र चर्षिभिः
कृत्वोपवासनियमं दत्त्वा दानानि सर्वशः
अभिवाद्य मुनीस्तान् वै तत्र तीर्थनिवासिनः
उद्दिष्टमार्गः प्रययौ यत्र भूयः सरस्वती
प्राङमुखं वै निववतै वृष्टिर्वातहता यथा
ऋषीणां नैमिषयाणामवेक्षार्थं महात्मनाम्

M. N. Dutt: Bathing in all those tirthas and observing fasts and other vows as sanctioned by the Rishis and given away immense riches and saluting all the ascetics who lived there, Baladeva once more set out, along the way pointed out to him by those ascetics for reaching that spot where the Sarasvati turns in an eastward direction like torrents of rain bent by the velocity of the storm. The river took that course for seeing the great Rishis dwelling in the forest of Naimisha.

BORI CE: 09-036-036

निवृत्तां तां सरिच्छ्रेष्ठां तत्र दृष्ट्वा तु लाङ्गली
बभूव विस्मितो राजन्बलः श्वेतानुलेपनः

MN DUTT: 06-133-030

निवृत्तां तां सरिच्छेष्टां तत्र दृष्ट्वा तु लागली
बभूव विस्मितो राजन् बल: श्वेतानुलेपनः

M. N. Dutt: Always smeared with white sandal-paste, Vala, having the plough for his weapon, seeing that great river change her course, was O king, filled with wonder.

BORI CE: 09-036-037

जनमेजय उवाच
कस्मात्सरस्वती ब्रह्मन्निवृत्ता प्राङ्मुखी ततः
व्याख्यातुमेतदिच्छामि सर्वमध्वर्युसत्तम

MN DUTT: 06-133-031

जनमेजय उवाच कस्मात् सरस्वती ब्रह्मन् निवृत्ता प्राडमुखीभवत्
व्याख्यातमेतदिच्छामि सर्वमध्वर्युसत्तम

M. N. Dutt: Janamejaya said "Why O Brahmana, did the Sarasvati bend her course there towards the east. O best of Adhvaryus, you should tell me everything regarding this.

BORI CE: 09-036-038

कस्मिंश्च कारणे तत्र विस्मितो यदुनन्दनः
विनिवृत्ता सरिच्छ्रेष्ठा कथमेतद्द्विजोत्तम

MN DUTT: 06-133-032

कस्मिंश्चित् कारणे तत्र विस्मितो यदुनन्दनः
निवृत्ता हेतुना केन कथमेव सरिद्वरा

M. N. Dutt: Why was that delighter of the Yadus filled with wonder? Why, indeed did that best of rivers thus change her course."

BORI CE: 09-036-039

वैशंपायन उवाच
पूर्वं कृतयुगे राजन्नैमिषेयास्तपस्विनः
वर्तमाने सुबहुले सत्रे द्वादशवार्षिके
ऋषयो बहवो राजंस्तत्र संप्रतिपेदिरे

MN DUTT: 06-133-033

वैशम्पायन उवाच पूर्वं कृतयुगे राजन् नैमिषेयास्तपस्विनः
वर्तमाने सुविपुले सत्रे द्वादशवार्षिके

M. N. Dutt: Vaishampayana said "Formerly, in the Satya Yuga, O king, the ascetics living in Naimisha were engaged in a great sacrifice extending for twelve years.

BORI CE: 09-036-040

उषित्वा च महाभागास्तस्मिन्सत्रे यथाविधि
निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके
आजग्मुरृषयस्तत्र बहवस्तीर्थकारणात्

MN DUTT: 06-133-034

ऋषयो बहवो राजंस्तत् सत्रमभिपेदिरे
उषित्वा च महाभागास्तस्मिन् सत्रे यथाविधि
निवृत्ते नैमिषेये वै सत्रे द्वादशवार्षिके
आजग्मुर्ऋषयस्तत्र बहवस्तीर्थकारणात्

M. N. Dutt: Many Rishis, O king, came to that sacrifice. Passing their time according to proper rites, in the celebration of that sacrifice, those great Rishis, after the termination of that twelve year's sacrifice at Naimisha, set out in large numbers for seeing the various sacred shrines.

BORI CE: 09-036-041

ऋषीणां बहुलत्वात्तु सरस्वत्या विशां पते
तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा

MN DUTT: 06-133-035

ऋषीणां बहुलत्वात्तु सरस्वत्या विशाम्पते
तीर्थानि नगरायन्ते कूले वै दक्षिणे तदा

M. N. Dutt: On account of the number of the Rishis, O king, the tirthas on the southern banks of the Sarasvati all looked like towns and cities.

BORI CE: 09-036-042

समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः

MN DUTT: 06-133-036

समन्तपञ्चकं यावत्तावत्ते द्विजसत्तमाः
तीर्थलोभान्नरव्याघ्र नद्यास्तीरं समाश्रिताः

M. N. Dutt: Those foremost of Brahmanas, O foremost of men, being anxious to enjoy the merits of tirthas, took up thcir abodes on the bank of the river up to Samantapanchaka.

BORI CE: 09-036-043

जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्
स्वाध्यायेनापि महता बभूवुः पूरिता दिशः

MN DUTT: 06-133-037

जुह्वतां तत्र तेषां तु मुनीनां भावितात्मनाम्
स्वाध्यायेनातिमहता बभूवुः पूरिता दिशः

M. N. Dutt: The whole region was as if filled with loud Vedic recitations of those Rishis of pure souls, all engaged in pouring libations of sacrificial fires.

BORI CE: 09-036-044

अग्निहोत्रैस्ततस्तेषां हूयमानैर्महात्मनाम्
अशोभत सरिच्छ्रेष्ठा दीप्यमानैः समन्ततः

MN DUTT: 06-133-038

अग्निहोत्रैस्तस्ततेषां क्रियमाणैर्महात्मनाम्
अशोभत सरिच्छेष्टा दीप्यमानैः समन्ततः

M. N. Dutt: That best of rivers shone highly beautiful with those burning homa fires all around, over which those great ascetics poured libations of clarified butter.

BORI CE: 09-036-045

वालखिल्या महाराज अश्मकुट्टाश्च तापसाः
दन्तोलूखलिनश्चान्ये संप्रक्षालास्तथापरे

BORI CE: 09-036-046

वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः

BORI CE: 09-036-047

आसन्वै मुनयस्तत्र सरस्वत्याः समीपतः
शोभयन्तः सरिच्छ्रेष्ठां गङ्गामिव दिवौकसः

MN DUTT: 06-133-039

वालखिल्या महाराज अश्मकुट्टाश्च तापसाः
दन्तोलूखलिनश्चान्ये प्रसंख्यानास्तथा परे
वायुभक्षा जलाहाराः पर्णभक्षाश्च तापसाः
नानानियमयुक्ताश्च तथा स्थण्डिलशायिनः
आसन् वै मुनयस्तत्र सरस्वत्याः समीपतः
शोभयन्तः सरिच्छेष्ठां गङ्गामिव दिवौकसः

M. N. Dutt: Valakhilyas and Ashmarkuttas, Dantolukhalinas, Samprakshyanas and other ascetics, as also those living on air and those living on water and those living on dry leaves of trees and various others who practised diverse kinds of vows and those that lived on bare and hard earth, all came to that spot in the vicinity of the Sarasvati. And they rendered that foremost of rivers highly beautiful like the celestials beautifying with their presence the heavenly rivers called Mandakini.

BORI CE: 09-036-048

ततः पश्चात्समापेतुरृषयः सत्रयाजिनः
तेऽवकाशं न ददृशुः कुरुक्षेत्रे महाव्रताः

MN DUTT: 06-133-040

शतशश्च समापेतुर्ऋषयः सत्रयाजिनः
तेऽवकाशं न ददृशुः सरस्वत्या महाव्रताः

M. N. Dutt: Hundreds of Rishis, all given to the observance of sacrifices, came there. Those observers of great vows could not find sufficient accommodation on the banks of the Sarasvati.

BORI CE: 09-036-049

ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै
जुहुवुश्चाग्निहोत्राणि चक्रुश्च विविधाः क्रियाः

MN DUTT: 06-133-041

ततो यज्ञोपवीतैस्ते तत्तीर्थं निर्मिमाय वै
जुहुवुश्चाग्निहोत्रांश्च चक्रुश्च विविधाः क्रियाः

M. N. Dutt: Measuring small plots of land with their sacred threads, they celebrated Agnihotras and other rites.

BORI CE: 09-036-050

ततस्तमृषिसंघातं निराशं चिन्तयान्वितम्
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती

MN DUTT: 06-133-042

ततस्तमऋषिसंघातं निराशं चिन्तयान्वितम्
दर्शयामास राजेन्द्र तेषामर्थे सरस्वती

M. N. Dutt: The river Sarasvati saw, O king, those Rishis filled with despair and anxiety for want of a commodious tirtha wherein to perform their rites.

BORI CE: 09-036-051

ततः कुञ्जान्बहून्कृत्वा संनिवृत्ता सरिद्वरा
ऋषीणां पुण्यतपसां कारुण्याज्जनमेजय

MN DUTT: 06-133-043

ततः कुञ्जान् बहून कृत्वा संनिवृत्ता सरस्वती
ऋषीणां पुण्यतपसां कारुण्याजनमेजय

M. N. Dutt: Accordingly that best of streams came there, having made sufficient accommodation on her bank for those Rishis, out of compassion for them, O Janamejaya.

BORI CE: 09-036-052

ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती
भूयः प्रतीच्यभिमुखी सुस्राव सरितां वरा

BORI CE: 09-036-053

अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम्
इत्यद्भुतं महच्चक्रे ततो राजन्महानदी

MN DUTT: 06-133-044

ततो निवृत्य राजेन्द्र तेषामर्थे सरस्वती
भूयः प्रतीच्यभिमुखी प्रसुस्राव सरिद्वरा
अमोघा गमनं कृत्वा तेषां भूयो व्रजाम्यहम्
इत्युद्भुतं महचक्रे तदा राजन् महानदी

M. N. Dutt: Having thus, O king, changed her course for their sake, the Sarasvati, that best of rivers, once more flowed in a westerly direction, to make the arrival of the Rishis there successful. O king, the great river accomplished there this wonderful feat.

BORI CE: 09-036-054

एवं स कुञ्जो राजेन्द्र नैमिषेय इति स्मृतः
कुरुक्षेत्रे कुरुश्रेष्ठ कुरुष्व महतीः क्रियाः

BORI CE: 09-036-055

तत्र कुञ्जान्बहून्दृष्ट्वा संनिवृत्तां च तां नदीम्
बभूव विस्मयस्तत्र रामस्याथ महात्मनः

MN DUTT: 06-133-045

एवं स कुञ्जो राजन् वै नैमिषीय इति स्मृतः
कुरुश्रेष्ठ कुरुक्षेत्रे कुरुष्व महतीं क्रियाम्
तत्र कुञ्जान् बहून दृष्ट्वा निवृत्तां च सरस्वतीम्
बभूव विस्मयस्तत्र रामस्याथ महात्मनः

M. N. Dutt: Thus those reservoirs of water, O king, where formed in Naimisha. There, Kurukshetra, O Kuru chief, do you celebrate grand sacrifices and rites. Beholding those innumerable reservoirs of water and seeing that best of rivers change her course, the highsouled Rama was filled with wonder.

BORI CE: 09-036-056

उपस्पृश्य तु तत्रापि विधिवद्यदुनन्दनः
दत्त्वा दायान्द्विजातिभ्यो भाण्डानि विविधानि च
भक्ष्यं पेयं च विविधं ब्राह्मणान्प्रत्यपादयत्

BORI CE: 09-036-057

ततः प्रायाद्बलो राजन्पूज्यमानो द्विजातिभिः
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्

BORI CE: 09-036-058

बदरेङ्गुदकाश्मर्यप्लक्षाश्वत्थविभीतकैः
पनसैश्च पलाशैश्च करीरैः पीलुभिस्तथा

BORI CE: 09-036-059

सरस्वतीतीररुहैर्बन्धनैः स्यन्दनैस्तथा
परूषकवनैश्चैव बिल्वैराम्रातकैस्तथा

BORI CE: 09-036-060

अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्
कदलीवनभूयिष्ठमिष्टं कान्तं मनोरमम्

BORI CE: 09-036-061

वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि
तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम्

MN DUTT: 06-133-046

उपस्पृश्य तु तत्रापि विधिवद् यदुनन्दनः
दत्त्वा दायान् द्विजातिभ्यो भाण्डानि विविधानि च
५९ भक्ष्यं भोज्यं च विविधं ब्राह्मणेभ्यः प्रदाय च
ततः प्रायाद् बलो राजन् पूज्यमानो द्विजातिभिः
सरस्वतीतीर्थवरं नानाद्विजगणायुतम्
बलरेङगुदकाश्मर्यप्लक्षाश्वत्थबिभीतकैः
कङ्कोलैश्च पलाशैश्च करीरैः पीलुभिस्तथा
सरस्वतीतीर्थरुहैस्तरुभिर्विविधैस्तथा

MN DUTT: 06-133-047

करूषकवरैश्चैव बिल्वैराम्रातकैस्तथा
अतिमुक्तकषण्डैश्च पारिजातैश्च शोभितम्

MN DUTT: 06-133-048

कदलीवनभूयिष्ठं दृष्टिकान्तं मनोहरम्
वाय्वम्बुफलपर्णादैर्दन्तोलूखलिकैरपि
तथाश्मकुट्टैर्वानेयैर्मुनिभिर्बहुभिर्वृतम्
स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम्

M. N. Dutt: Bathing in those tirthas duly and distributing wealth and various other articles of enjoyment ainongst the Brahmanas, that delighter of Yadu's race also gave away various kinds of food and desirable articles to them. Adored by those Rishis, Vala, O king, left that foremost of all tirthas on the Sarasvati, at (viz., Sapta-Sarasvat). Numerous birds also lived there. And it abounded with Vadari, Inguda, Kacmaryya, Plahsha, Ashvattha, Vibhitaka, Kakkola, Palasha, Karira, Pilu and various other kinds of trees that grow on the banks of the Sarasvati. And it was adorned with forests of Karushakas, Vilvas Vilvas and Amratakas and Atimuktas and Kashandas and Parijatas. It abounded with forests of Plantains pleasant to view and most charming. And it was haunted by various ascetics, some living on air, some water, some on fruits, some on leaves, some on raw raise again which they husked with the aid only of stones and some that were called Vaneyas. And it was filled with the chauntings of the Vedas and abounded with diverse kinds of animals.

BORI CE: 09-036-062

स्वाध्यायघोषसंघुष्टं मृगयूथशताकुलम्
अहिंस्रैर्धर्मपरमैर्नृभिरत्यन्तसेवितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-036-063

सप्तसारस्वतं तीर्थमाजगाम हलायुधः
यत्र मङ्कणकः सिद्धस्तपस्तेपे महामुनिः

MN DUTT: 06-133-049

अहिंस्रैर्धर्मपरमैनूभिपत्यर्थसेवितम्
सप्तसारस्वतं तीर्थमाजगाम हलायुधः
यत्र मकुणक: सिद्धस्तपस्तेपे महामुनिः

M. N. Dutt: And it was the favourite abode of men shorn of malice and devoted to righteousness. Baladeva, having the plough for his weapon, arrived at that tirtha, called the Sapta-Sarasvat, where the great ascetic Mankanaka had his penances successfully practised.

Home | About | Back to Book 09 Contents | ← Chapter 35 | Chapter 37 →