Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 038

BORI CE: 09-038-001

वैशंपायन उवाच
उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनः
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः

MN DUTT: 06-135-001

वैशम्पायन उवाच उषित्वा तत्र रामस्तु सम्पूज्याश्रमवासिनः
तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः

M. N. Dutt: Vaishampayana said Having passed one night there, Rama, having the plough for his weapon, adored the dwellers of that tirtha and showed great respect for Mankanaka.

BORI CE: 09-038-002

दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च
पूजितो मुनिसंघैश्च प्रातरुत्थाय लाङ्गली

BORI CE: 09-038-003

अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत
प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः

MN DUTT: 06-135-002

दत्त्वा दानं द्विजातिभ्यो रजनी तामुपोष्य च
पूजितो मुनिसद्धैश्च प्रातरुत्थाय लागली
अनुज्ञाप्य मुनीन् सर्वान् स्पृष्ट्वा तोयं च भारत
प्रययौ त्वरितो रामस्तीर्थहेतोर्महावलः

M. N. Dutt: Having distributed wealth amongst the Brahmanas and passed the night there the hero, having the plough for his weapon, was adored by the ascetics. Rising up in the morning, he took leave of all the ascetics and having touched the sacred water, O Bharata, started quickly for other tirthas.

BORI CE: 09-038-004

तत औशनसं तीर्थमाजगाम हलायुधः
कपालमोचनं नाम यत्र मुक्तो महामुनिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-038-005

महता शिरसा राजन्ग्रस्तजङ्घो महोदरः
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा

MN DUTT: 06-135-003

ततस्त्वौशनसं तीर्थमाजगाम हलायुधः कपालमोचनं नाम यत्र मुक्तो महामुनिः
महता शिरसा राजन् ग्रस्तजङ्घो महोदरः
राक्षसस्य महाराज रामक्षिप्तस्य वै पुरा

M. N. Dutt: Baladeva then went to the tirtha known by the name of Ushanas. It is also called Kapalamochana. Formerly, Rama (the son of Dasharatha) slew a Rakshasa and threw his head to a great distance. That head, O king, fell upon the thigh of a great sage named Mahodara and struck to it. Bathing in this tirtha, the great Rishi was freed from that burthen. The great (Shukra) had practised his ascetic penances there.

BORI CE: 09-038-006

तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः
तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम्

MN DUTT: 06-135-004

तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना
यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः
यत्रस्थाश्चिन्तयामास दैत्यदानवविग्रहम्

M. N. Dutt: It was there that the science of politics and morals, .that passes by Shukra's name, was revealed to him. While living there. Shukra meditated upon the war of the Daityas and the Danavas.

BORI CE: 09-038-007

तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्
विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम्

MN DUTT: 06-135-005

तत् प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम्
विधिवद् वै ददौ वित्तं ब्राह्मणानां महात्मनाम्

M. N. Dutt: Arrived at that foremost of tirthas Baladeva, O king, duly made presents of the great Brahmanas.

BORI CE: 09-038-008

जनमेजय उवाच
कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना

MN DUTT: 06-135-006

जनमेजय उवाच कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः
मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना

M. N. Dutt: Janamejaya said Why is it called Kapalamochana, where the great Muni became freed (from the Rakshasa's head)? Why and how did that head stick to his thigh?"

BORI CE: 09-038-009

वैशंपायन उवाच
पुरा वै दण्डकारण्ये राघवेण महात्मना
वसता राजशार्दूल राक्षसास्तत्र हिंसिताः

MN DUTT: 06-135-007

वैशम्पायन उवाच पुरा वै दण्डकारण्ये राघवेण महात्मना
वसता राजशार्दूल राक्षसान् शमयिष्यता

M. N. Dutt: Vaishampayana said "Formerly, O foremost of king, the great Rama (the son of Dasharatha) lived for sometime in the forest of Dandaka, for killing the Rakshasas.

BORI CE: 09-038-010

जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः
क्षुरेण शितधारेण तत्पपात महावने

MN DUTT: 06-135-008

जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः
क्षुरेण शितधारेण उत्पपात महावने

M. N. Dutt: At Janasthana he sundered the head of a wicked Rakshasa with highly sharp razorheaded arrow. That head dropped in the deep forest.

BORI CE: 09-038-011

महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया
वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा

MN DUTT: 06-135-009

महोदरस्य तल्लग्नं जंघाया वै यदृच्छया
वने विचरतो राजन्नस्थि भित्वाऽस्फुरत् तदा
स तेन लग्नेन तदा द्विजातिर्न शशाक ह

M. N. Dutt: That head, coursing at will through the sky, fell upon the thigh of Mahodara while the latter was walking in the woods. Piercing his thigh, O king, it stuck to it and remained there.

BORI CE: 09-038-012

स तेन लग्नेन तदा द्विजातिर्न शशाक ह
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-010

अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च
स पूतिना विस्रवता वेदना” महामुनिः

M. N. Dutt: That head thus sticking to his thigh, the greatly wise Brahmana could not (with ease), proceed to tirthas and other sacred places.

BORI CE: 09-038-013

स पूतिना विस्रवता वेदनार्तो महामुनिः
जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम्

MN DUTT: 06-135-010

अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च
स पूतिना विस्रवता वेदना” महामुनिः

MN DUTT: 06-135-011

जगाम सर्वतीर्थानि पृथिव्यां चेति नः श्रुतम्
स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः

M. N. Dutt: That head thus sticking to his thigh, the greatly wise Brahmana could not (with ease), proceed to tirthas and other sacred places. Feeling great pain and with putrid matter flowing from his thigh, he travelled to all the tirthas of the earth, one after another, as heard by us.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-012

कथयामास तत् सर्वमृषीणां भावितात्मनाम्
आप्लुत्य सर्वतीर्थेषु न च मोक्षमवाप्तवान्
स तु शुश्राव विप्रेन्द्र मुनीनां वचनं महत्
सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा
सर्वपापप्रशमनं सिद्धिक्षेत्रमनुत्तमम्
स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः

M. N. Dutt: He went to all the rivers and to the ocean as well. The great ascetic spoke of his pain to many Rishis of pure souls, about his having bathed in all the sacred spots without finding any relief. That best of Brahmanas then heard from those sages, about this foremost of tirthas situate on the Sarasvati, known by the name of Ushanasha, which could cleanse every sin and was an excellent place for acquiring ascetic merits.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-013

तत औशनसे तीर्थे तस्योपस्पृशतस्तदा
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा

M. N. Dutt: Then repairing to that Ushanasa tirtha, that Brahmana bathed in its waters. Thereat the Rakshasa's head, leaving the thigh, dropped into the water.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-014

विमुक्तस्तेन शिरसा परं सुखमवाप हा स चाप्यन्तर्जले मूर्धा जगामादर्शनं विभो

M. N. Dutt: Freed from that head, the Rishi felt great ease. The head however was lost in the waters.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-015

ततः स विशिरा राजन् पूतात्मा वीतकल्मषः
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः

M. N. Dutt: Then, O king, freed from the Rakshasa's head Mahodara gladly returned, with purified soul and all his sins cleansed, to his hermitage after attaining success.

BORI CE: 09-038-014

स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः
कथयामास तत्सर्वमृषीणां भावितात्मनाम्

MN DUTT: 06-135-016

सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः
कथयामास तत् सर्वमृषीणां भावितात्मनाम्

M. N. Dutt: Thus freed, after returning to his sacred hermitage the great ascetic, spoke of what had taken place to those Rishis of pure souls.

BORI CE: 09-038-015

आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान्
स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-038-016

सरस्वत्यास्तीर्थवरं ख्यातमौशनसं तदा
सर्वपापप्रशमनं सिद्धक्षेत्रमनुत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-038-017

स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः
तत औशनसे तीर्थे तस्योपस्पृशतस्तदा
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-038-018

ततः स विरुजो राजन्पूतात्मा वीतकल्मषः
आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-038-019

सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः
कथयामास तत्सर्वमृषीणां भावितात्मनाम्

MN DUTT: 06-135-016

सोऽथ गत्वाऽऽश्रमं पुण्यं विप्रमुक्तो महातपाः
कथयामास तत् सर्वमृषीणां भावितात्मनाम्

M. N. Dutt: Thus freed, after returning to his sacred hermitage the great ascetic, spoke of what had taken place to those Rishis of pure souls.

BORI CE: 09-038-020

ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद
कपालमोचनमिति नाम चक्रुः समागताः

MN DUTT: 06-135-017

ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद
कपालमोचनमिति नाम चक्रुः समागताः

M. N. Dutt: Having heard his story, those Rishis conferred the name of Kapalamochana on the tirtha.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-018

स चापि तीर्थप्रवरं पुनर्गत्वा महानृषिः
पीत्वा पयः सुविपुलं सिद्धिमायात् तदा मुनिः

M. N. Dutt: Repairing once more to that foremost of tirthas, the great Rishi Mahodara, drank its water and acquired great ascetic success.

BORI CE: 09-038-021

तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवः
जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा

MN DUTT: 06-135-019

तत्र दत्त्वा बहून दायान् विप्रान् सम्पूज्य माधवः
जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा

M. N. Dutt: Having distributed much wealth amongst the Brahmanas and worshipped them, Baladeva then went to the hermitage of Rushangu.

BORI CE: 09-038-022

यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत
ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः

MN DUTT: 06-135-020

यत्र तप्तं तपो घोरमार्टिषेणेन भारत
ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः

M. N. Dutt: There, O Bharata, Arshtishena had in days of yore practised austerest of penances. There the great (Kshatriya) Muni Muni Vishvamitra became a Brahmana.

Corresponding verse not found in BORI CE

MN DUTT: 06-135-021

सर्वकामसमृद्धं च तदाश्रमपदं महत्
मुनिभिर्ब्राह्मणैश्चैव सेवितं सर्वदा विभो

M. N. Dutt: That great hermitage is capable of fructifying every wish. It always, O lord, the asylum of ascetics and Brahmanas.

BORI CE: 09-038-023

ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः
जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत्

MN DUTT: 06-135-022

ततो हलधरः श्रीमान् ब्राह्मणैः परिवारितः
जगाम् तत्र राजेन्द्र रुषमुस्तनुमत्यजत्

M. N. Dutt: Surrounded by Brahmanas, then the beautiful Baladeva went to that spot, O king, where Rushangu had, formerly, renounced his body.

BORI CE: 09-038-024

रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत
देहन्यासे कृतमना विचिन्त्य बहुधा बहु

MN DUTT: 06-135-023

रुषगाह्मणो वृद्धस्तपोनित्यश्च भारत
देहन्यासे कृतमना विचिन्त्य बहुधा तदा

M. N. Dutt: Rushangu, O Bharata, was an old Brahmana always devoted to penances. Determined to renounce his body, he thought for a long while.

BORI CE: 09-038-025

ततः सर्वानुपादाय तनयान्वै महातपाः
रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम्

MN DUTT: 06-135-024

ततः सर्वानुपादाय तनयान् वै महातपाः
रुषङ्गुरब्रवीत् तत्र नयध्वं मां पृथूदकम्

M. N. Dutt: A great ascetic as he was, he then summoned all his sons and asked them to take him to a spot where there was profuse water.

BORI CE: 09-038-026

विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः
तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम्

MN DUTT: 06-135-025

विज्ञायातीतवयसं रुषहुं ते तपोधनाः तं च तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम्

M. N. Dutt: Knowing their father had become very old, those ascetics took him to a tirtha on the Sarasvati.

BORI CE: 09-038-027

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्
पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेविताम्

MN DUTT: 06-135-026

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्
पुण्यां तीर्थशतोपेतां विप्रसङ्घनिषेविताम्
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः
सुप्रीतः पुरुषव्याघ्र सर्वान् पुत्रानुपासतः
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः

M. N. Dutt: Brought by his sons to the sacred Sarasvati containing hundreds of tirthas and on whose banks lived Rishis disassociated from the world, that intelligent ascetic, of hard penances, bathed in that tirtha duly and conversant as that best of Rishis was with the virtues of tirthas, then cheerfully said to all his sons who were dutifully waiting upon him these words.

BORI CE: 09-038-028

स तत्र विधिना राजन्नाप्लुतः सुमहातपाः
ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः
सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-038-029

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्

BORI CE: 09-038-030

तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः
दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः

MN DUTT: 06-135-026

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम्
पुण्यां तीर्थशतोपेतां विप्रसङ्घनिषेविताम्
स तत्र विधिना राजन्नाप्लुत्य सुमहातपाः
सुप्रीतः पुरुषव्याघ्र सर्वान् पुत्रानुपासतः
सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम्
पृथूदके जप्यपरो नैनं श्वोमरणं तपेत्
तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः

MN DUTT: 06-135-027

दत्त्वा चैव बहून् दायान् विप्राणां विप्रवत्सलः
ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः

M. N. Dutt: Brought by his sons to the sacred Sarasvati containing hundreds of tirthas and on whose banks lived Rishis disassociated from the world, that intelligent ascetic, of hard penances, bathed in that tirtha duly and conversant as that best of Rishis was with the virtues of tirthas, then cheerfully said to all his sons who were dutifully waiting upon him these words. He, that would renounce his body on the northern bank of the Sarasvati containing profuse water, reciting mentally sacred mantras, would never again he visited by death.'

BORI CE: 09-038-031

ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः
यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः
तपसा महता राजन्प्राप्तवानृषिसत्तमः

MN DUTT: 06-135-028

यत्रार्टिषेणः कौरव्या ब्राह्मण्यं संशितव्रतः
तपसा महता राजन् प्राप्तवानृषिसत्तमः

M. N. Dutt: Touching the water of that tirtha and bathing in it, the righteous Baladeva distributed wealth amongst the Brahmanas.

BORI CE: 09-038-032

सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः
ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः
महातपस्वी भगवानुग्रतेजा महातपाः

MN DUTT: 06-135-029

सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रस्तथा मुनिः
महातपस्वी भगवानुग्रतेजा महायशाः
तत्राजगाम बलवान् बलभद्रः प्रतापवान्

M. N. Dutt: Possessed of great might and great prowess, Baladeva then proceeded to that tirtha where the worshipful Brahma had created the mountains called Lokaloka and where that best of Rishis, Arshtishena, of rigid vows, had by hard penances acquired the dignity of Brahmana-hood and where the royal saint Sindhudvipa and the great ascetic Devapi and the worshipful and illustrious Vishvamitra of hard penances and fierce energy, had all acquired a similar dignity.

BORI CE: 09-038-033

तत्राजगाम बलवान्बलभद्रः प्रतापवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 09 Contents | ← Chapter 37 | Chapter 39 →