Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 039

BORI CE: 09-039-001

जनमेजय उवाच
कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा

MN DUTT: 06-136-001

जनमेजय उवाच कथमार्टिषेणो भगवान् विपुलं तप्तवांस्तपः
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा

M. N. Dutt: Janamejaya said "Why did the worshipful Arshtishena practise the severest of penances? How also did Sindhudvipa acquire the dignity of a Brahmana?

BORI CE: 09-039-002

देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे

MN DUTT: 06-136-002

देवापिश्च कथं ब्रह्मन् विश्वामित्रश्च सत्तम
तन्ममाचक्ष्व भगवन् परं कौतूहलं हि मे

M. N. Dutt: How also did Devapi, O Brahmana and how did Vishvamitra, O best of men, become Brahmanas. Tell me all this, O worshipful One! Great is my curiosity to hear of all this."

BORI CE: 09-039-003

वैशंपायन उवाच
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः

MN DUTT: 06-136-003

वैशम्पायन उवाच पुरा कृतयुगे राजन्नार्टिषेणो द्विजोत्तमः
वसन् गुरुकले नित्यं नित्यमध्ययने रतः

M. N. Dutt: Vaishampayana said "Formerly, in the Krita age, O king, there was a great Rishi called Arshtishena. Living in his preceptor's house, he attended to his lessons every day.

BORI CE: 09-039-004

तस्य राजन्गुरुकुले वसतो नित्यमेव ह
समाप्तिं नागमद्विद्या नापि वेदा विशां पते

MN DUTT: 06-136-004

तस्य राजन् गुरुकुले वसतो नित्यमेव च
समाप्ति नागमद् विद्या नापि वेदा विशाम्पते

M. N. Dutt: Although, O king, he lived long in the residence of his preceptor, he could not master any branch of learning or the Vedas, O monarch.

BORI CE: 09-039-005

स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्

MN DUTT: 06-136-005

स निर्विणस्ततो राजंस्तपस्तेपे महातपाः
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्

M. N. Dutt: Greatly disappointed, O king, the great ascetic practised very rigid penances. By his penances he afterwards acquired the mastery of the Vedas which is best of all forms of learning.

BORI CE: 09-039-006

स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः

MN DUTT: 06-136-006

वरान् प्रादात् त्रीनेव स विद्वान् वेदयुक्तश्च सिद्धश्चाप्यषिसत्तमः
तत्र तीर्थे सुमहातपाः

M. N. Dutt: Acquiring great learning and a mastery of the Vedas, that best of Rishis became highly successful in that tirtha. He then conferred three boons on that place.

BORI CE: 09-039-007

अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः
आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम्

MN DUTT: 06-136-007

अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम्

M. N. Dutt: He said-"From this day, a person, by bathing in this tirtha of the great river Sarasvati, shall reap the great fruit of a horse sacrifice.

BORI CE: 09-039-008

अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति
अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम्

MN DUTT: 06-136-008

अद्यप्रभृति नैवात्र भयं व्यालाद् भविष्यति
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम्

M. N. Dutt: From this day there will be no fear in this tirtha from serpents and wild beasts. By the slightest of endeavours, again, one shall reap great results here."

BORI CE: 09-039-009

एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः
एवं सिद्धः स भगवानार्ष्टिषेणः प्रतापवान्

MN DUTT: 06-136-009

एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः
एवं सिद्धः स भगवानार्टिषेणः प्रतापवान्

M. N. Dutt: Having said these words, that energetic Rishi proceeded to heaven. Thus the worshipful Arshtishena became successful.

BORI CE: 09-039-010

तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्

MN DUTT: 06-136-010

तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्मह

M. N. Dutt: In that very tirtha, in the Krita age th greatly energetic Sindhudvipa and Devapi also, had acquired the dignity of Brahman-hood.

BORI CE: 09-039-011

तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्

MN DUTT: 06-136-011

तथा च कौशिकस्तान् तपोनित्यो जितेन्द्रियः
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्

M. N. Dutt: Similarly Kushika's ascetic son, having controlled his senses and practised austerities became a Brahmana.

BORI CE: 09-039-012

गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान्

MN DUTT: 06-136-012

गाधिर्नाम महानासीत् क्षत्रियः प्रथितो भुवि
तस्य पुत्रोऽभवद् राजन् विश्वामित्रः प्रतापवान्

M. N. Dutt: There was a great Kshatriya, celebrated over the world, by the name of Gadhi. He had a son by the name of Vishvamitra of great prowess.

BORI CE: 09-039-013

स राजा कौशिकस्तात महायोग्यभवत्किल
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः

BORI CE: 09-039-014

देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्

MN DUTT: 06-136-013

स राजा कौशिकस्तात महायोग्यभवत् किला स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान् महाभयात्

M. N. Dutt: King Kaushika became a great ascetic. Possessed of great ascetic merit, he wished to place his son Vishvamitra on his throne, himself having made up his mind to renounce his body. His subjects, bowing unto him, said-You should not go away, O you of great wisdom and protect us from a great fear.'

BORI CE: 09-039-015

एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम

MN DUTT: 06-136-014

एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम

M. N. Dutt: Thus addressed, Gadhi replied to his subjects, saying-"My son will be the protector of the vest universe.

BORI CE: 09-039-016

इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः
न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम्

MN DUTT: 06-136-015

इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च
जगाम त्रिदिवं राजनं विश्वामित्रोऽभवन्नृपः
न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम्

M. N. Dutt: Having said these words and placed Vishvamitra on the throne, Gadhi, O king ascended heaven and Vishvainitra became king. He could not, however, protect the earth even trying his level best.

BORI CE: 09-039-017

ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः

MN DUTT: 06-136-016

ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्
निर्ययौ नगराचापि चतुरङ्गबलान्वितः

M. N. Dutt: The king then heard of the fear of Rakshasa in his kingdom. With his fourfold forces, he went out of his capital.

BORI CE: 09-039-018

स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून्

MN DUTT: 06-136-017

स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान् बहून्

M. N. Dutt: Having proceeded far on his way, he reached the hermitage of Vashishtha. His troops, O king, caused immense mischief there.

BORI CE: 09-039-019

ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात्
ददृशे च ततः सर्वं भज्यमानं महावनम्

MN DUTT: 06-136-018

ततस्तु भगवान् विप्रो वसिष्ठोऽऽश्रममभ्ययात्
ददृशोऽथ ततः सर्वं भज्यमानं महावनम्

M. N. Dutt: The worshipful Brahman Vashishtha, when he came to his hermitage, saw the vast forest devastated.

BORI CE: 09-039-020

तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह

MN DUTT: 06-136-019

तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः
सृजस्व शवरान् घोरानिति स्वां गामुवाच ह

M. N. Dutt: That best of Rishis, viz., Vashishtha O king, became angry with Vishvamitra. He commanded his own sacrificial cow, saying "Create a number of terrible Shavaras.

BORI CE: 09-039-021

तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान्
ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्

MN DUTT: 06-136-020

तथोक्ता साऽसृजद् धेनुः पुरुषान् घोरदर्शनान्
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्

M. N. Dutt: Thus addressed the cow created a number of men of terrific visages. These fought with the army of Vishvamitra and made a great onslaught.

BORI CE: 09-039-022

तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः
तपः परं मन्यमानस्तपस्येव मनो दधे

MN DUTT: 06-136-021

तच्छुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः
तपः परं मन्यमानस्तपस्येव मनो दधे

M. N. Dutt: Seeing this, the troops fled away. Regarding ascetic austerities highly efficacious, Vishvamitra, the son of Gadhi made up his mind to practise the same.

BORI CE: 09-039-023

सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः

MN DUTT: 06-136-022

सोऽस्मिंस्तीर्थवरे राजन् सरस्वत्याः समाहितः
नियमैश्चोपवासैश्च कर्षयन् देहमात्मनः

M. N. Dutt: In this best of tirthas of the Sarasvati, O king, he began to emaciate his own body by Vows and fasts.

BORI CE: 09-039-024

जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्
तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक्

MN DUTT: 06-136-023

जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्
तथा स्थाण्डिलशायी च ये चान्ये नियमाः पृथक्

M. N. Dutt: He lived on water, air and the fallen leaves of trees. He slept on the naked earth and practised other vows of the ascetics.

BORI CE: 09-039-025

असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे
न चास्य नियमाद्बुद्धिरपयाति महात्मनः

MN DUTT: 06-136-024

असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे
न चास्य नियमाद् बुद्धिरपयाति महात्मनः

M. N. Dutt: The celestials repeatedly attempted for obstructing the observance of his vows. He, however, did not desist from practising his promised vow.

BORI CE: 09-039-026

ततः परेण यत्नेन तप्त्वा बहुविधं तपः
तेजसा भास्कराकारो गाधिजः समपद्यत

MN DUTT: 06-136-025

ततः परेण यत्नेन तप्त्वा बहुविधं तपः
तेजसा भास्कराकारो गाधिजः समपद्यत

M. N. Dutt: Then having practised various austerities with great devotion, the son of Gadhi became effulgent like the Sun himself.

BORI CE: 09-039-027

तपसा तु तथा युक्तं विश्वामित्रं पितामहः
अमन्यत महातेजा वरदो वरमस्य तत्

MN DUTT: 06-136-026

तपसा तु तथा युक्तं विश्वामित्रं पितामहः
अमन्यत महातेजा वरदो वरमस्य तत्

M. N. Dutt: The boon-giving Brahmana, of great energy, resolved to grant Vishvamitra, when he had succeeded in his ascetic observances, the boon the latter wanted.

BORI CE: 09-039-028

स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः

MN DUTT: 06-136-027

स तु ववे वरं राजन् स्यामहं ब्राह्मणास्त्विति
तथेति चाब्रवीद् ब्रह्मा सर्वलोकपितामहः

M. N. Dutt: The boon that Vishvamitra prayed for was that he should be permitted to become a Brahmana. Brahmana, the grandfather of all the worlds, said to him-"So be it.'

BORI CE: 09-039-029

स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः
विचचार महीं कृत्स्नां कृतकामः सुरोपमः

MN DUTT: 06-136-028

स लम्वा तपसोग्रेण ब्राह्मणत्वं महायशाः
विचचार महीं कृत्स्नां कृतकामः सुरोपमः

M. N. Dutt: Having by his severe penances gained the status of Brahman-hood, the illustrious Vishvamitra, after the fulfillment of his desire, traveled over the whole earth like a god.

BORI CE: 09-039-030

तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु
पयस्विनीस्तथा धेनूर्यानानि शयनानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-039-031

तथा वस्त्राण्यलंकारं भक्ष्यं पेयं च शोभनम्
अददान्मुदितो राजन्पूजयित्वा द्विजोत्तमान्

MN DUTT: 06-136-029

अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्
अददन्मुदितो राजन् पूजयित्वा द्विजोत्तमान्
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु

M. N. Dutt: Distributing various sorts of wealth in that best of tirthas, Rama also gladly gave away milch cows, vehicles, beds, ornaments, food and drink of the best kinds, O king, to many foremost of Brahmanas, after having adored them dully.

BORI CE: 09-039-032

ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः

MN DUTT: 06-136-030

पयस्विनीस्तथा धेनूर्यानानि शयनानि च
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्
यत्र तेपे तपस्तीव्र दाल्भ्यो बक इति श्रुतिः

M. N. Dutt: Then, O king, Rama proceeded to the hermitage of Vaka which was not very far from where he was, the hermitage in which, as heard by us, Dalvya-vaka had practised the hardest of penances.”

Home | About | Back to Book 09 Contents | ← Chapter 38 | Chapter 40 →