Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 040

BORI CE: 09-040-001

वैशंपायन उवाच
ब्रह्मयोनिभिराकीर्णं जगाम यदुनन्दनः
यत्र दाल्भ्यो बको राजन्पश्वर्थं सुमहातपाः
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः

MN DUTT: 06-137-001

वैशम्पायन उवाच ब्रह्मयोनेरवाकीर्णं जगाम यदुनन्दनः
यत्र दाल्भ्यो बको राजन्नाश्रमस्थो महातपाः
जुहाव धृतराष्ट्रस्य राष्टं वैचित्रवीर्यणः
तपसा घोररूपेण कर्षयन् देहमात्मनः

M. N. Dutt: Vaishampayana said "That delighter of the Yadus then proceeded to the hermitage (of Vaka) resonant with the chaunting of the Vedas. There the great ascetic, O king, named Dalvya-vaka, poured the kingdom of Dhritarashtra, the son of Vichitravirya, as a libation (on the sacrificial fire). By practising hard penances he emaciated his own body. The greatly energetic and virtuous Rishi did it being worked up with great wrath.

BORI CE: 09-040-002

तपसा घोररूपेण कर्शयन्देहमात्मनः
क्रोधेन महताविष्टो धर्मात्मा वै प्रतापवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-040-003

पुरा हि नैमिषेयाणां सत्रे द्वादशवार्षिके
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन्

MN DUTT: 06-137-002

क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान्
पुरा हि नैमिषीयाणां सत्रे द्वादशवार्षिके
वृत्ते विश्वाजितोऽन्ते वै पञ्चालानृषयोऽगमन्

M. N. Dutt: Formerly the Rishis, living in the Naimisha forest, had celebrated a sacrifice extending over twelve years. In the course of that sacrifice, after a particular one called Vishvajit had been completed, the Rishis started for the country of the Panchalas.

BORI CE: 09-040-004

तत्रेश्वरमयाचन्त दक्षिणार्थं मनीषिणः
बलान्वितान्वत्सतरान्निर्व्याधीनेकविंशतिम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-137-003

तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्वनः
तानब्रवीद बको दाल्भयो विभजघ्व पशूनिति

M. N. Dutt: Going there, they requested the king to give them twenty one strong and healthy calves to be given away as Dakshina in the sacrifice they had finished.

BORI CE: 09-040-005

तानब्रवीद्बको वृद्धो विभजध्वं पशूनिति
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्

BORI CE: 09-040-006

एवमुक्त्वा ततो राजन्नृषीन्सर्वान्प्रतापवान्
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः

MN DUTT: 06-137-003

तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्वनः
तानब्रवीद बको दाल्भयो विभजघ्व पशूनिति

MN DUTT: 06-137-004

पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्
एवमुक्त्वा ततो राजऋषीन् सवान् प्रतापवान्

MN DUTT: 06-137-005

जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः

M. N. Dutt: Going there, they requested the king to give them twenty one strong and healthy calves to be given away as Dakshina in the sacrifice they had finished. Dalvya-vaka, then said to those Rishis-"Do you divide those animals among ye! Giving away these (to ye), I shall beg a great king (for some more).' Saying it the greatly energetic Vaka, that best of Brahmanas, then went to the palace of Dhritarashtra.

BORI CE: 09-040-007

स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत्

BORI CE: 09-040-008

यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तम
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि

MN DUTT: 06-137-006

स समीपगतो भूत्वा धृतराष्ट्र जनेश्वरम्
अयाचत पशून् दाल्भ्यः स चैनं रुषितोऽब्रवीत्
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः
एतान् पशून् नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि

M. N. Dutt: Going before Dhritarashtra, Dalvya begged some animals of him. Finding that some of his kine had died without any cause, the king angrily said to him-"Wretch of a Brahmana, take, if you wish, these (dead) kine.'

BORI CE: 09-040-009

ऋषिस्त्वथ वचः श्रुत्वा चिन्तयामास धर्मवित्
अहो बत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि

MN DUTT: 06-137-007

ऋषिस्तथा वचः श्रुत्वा चिन्तयामास धर्मवित्
अहो बत नृशसं वै वाक्यमुक्तोऽस्मि संसदि
नरपतेः पुराः

M. N. Dutt: Hearing these words, the dutiful Rishi thught-Alas, he has spoken cruel words to me in the assembly.'

BORI CE: 09-040-010

चिन्तयित्वा मुहूर्तं च रोषाविष्टो द्विजोत्तमः
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः

MN DUTT: 06-137-008

चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः
मतिं चक्रे विनाशय धृतराष्ट्रस्य भूपतेः

M. N. Dutt: Having thought thus, thus, that best of Brahmanas, filled with rage, made up his mind for destroying king Dhritarashtra.

BORI CE: 09-040-011

स उत्कृत्य मृतानां वै मांसानि द्विजसत्तमः
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-040-012

अवकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्
बको दाल्भ्यो महाराज नियमं परमास्थितः
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः

MN DUTT: 06-137-009

स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः
जुहाव धृतराष्ट्रस्य राष्ट्र अवाकीर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्
बको दाल्भ्यो महाराज नियम परमं स्थितः
स तैरेव जुहावास्य राष्ट्रं मांसैर्महातपाः

M. N. Dutt: Cutting the flesh from the dead animals, that best of Rishis, having lighted a sacrificial fire on the tirtha of the Sarasvati, poured those pieces as libations for the destruction of king Dhritarashtra's kingdom. The great ascetic Dalvya-vaka, O king poured Dhritarashtra's kingdom as a libation on the fire.

BORI CE: 09-040-013

तस्मिंस्तु विधिवत्सत्रे संप्रवृत्ते सुदारुणे
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव

MN DUTT: 06-137-010

तस्मिंस्तु विधिवत् सत्रे सम्प्रवृत्ते सुदारुणे
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव

M. N. Dutt: Upon the commencement of that dreadful sacrifice with proper rites, the kingdom of Dhritarashtra, O king, began to dwindle.

BORI CE: 09-040-014

छिद्यमानं यथानन्तं वनं परशुना विभो
बभूवापहतं तच्चाप्यवकीर्णमचेतनम्

BORI CE: 09-040-015

दृष्ट्वा तदवकीर्णं तु राष्ट्रं स मनुजाधिपः
बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः

MN DUTT: 06-137-011

ततः प्रक्षीयमाणं तद् राज्यं तस्य महीपतेः
छिद्यमानं यथानन्तं वनं परशुना विभो
बभूवापद्गतं तच व्यवकीर्णमचेतनम्
दृष्ट्वा तथावकीर्णं तु राष्ट्रं स मनुजाधिपः

MN DUTT: 06-137-012

बभूव दुर्मना राजंश्चिन्तयामास च प्रभुः

M. N. Dutt: Indeed, O lord, the kingdom of that monarch began to dwindle as a large forest gradually disappears when men cut it down with the axe. Overtaken by dangers, the kingdom began to lose its prosperity and vitality. Seeing his kingdom thus afflicted the power king became very depressed and anxious.

BORI CE: 09-040-016

मोक्षार्थमकरोद्यत्नं ब्राह्मणैः सहितः पुरा
अथासौ पार्थिवः खिन्नस्ते च विप्रास्तदा नृप

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-137-013

मोक्षार्थमकरोद् यत्नं ब्राह्मणैः सहितः पुरा
न च श्रेयोऽध्यगच्छत्तु क्षीयते राष्ट्रमेव च

M. N. Dutt: Consulting with the Brahmanas, he began to make mighty endeavours for releasing his kingdom (from affliction). No good, however, came of his endeavours, for the kingdom continued to dwindle.

BORI CE: 09-040-017

यदा चापि न शक्नोति राष्ट्रं मोचयितुं नृप
अथ वैप्राश्निकांस्तत्र पप्रच्छ जनमेजय

BORI CE: 09-040-018

ततो वैप्राश्निकाः प्राहुः पशुविप्रकृतस्त्वया
मांसैरभिजुहोतीति तव राष्ट्रं मुनिर्बकः

MN DUTT: 06-137-014

यदा स पार्थिवः खिन्नस्ते च विप्रास्तदानघ
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृप
अथ वै प्राश्निकांस्तत्र पप्रच्छ जनमेजय
ततो वै प्राश्निकाः प्राहुः पशोर्विप्रकृतस्त्वया

MN DUTT: 06-137-015

मासैरभिजुहोतीदं तव राष्ट्र मुनिर्बकः
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्

M. N. Dutt: The king became very much depressed. The Brahmanas also, O sinless one, became filled with grief. When at last the king failed to save his kingdom, he consulted the ministers, O Janamejaya, (about the remedy). The minister reminded him of the evil he had done regarding the dead kine. And they said-"The ascetic Vaka is pouring your kingdom as a libation on the fire with the help of the flesh (of those animals). Therefore is this dwindling away of your kingdom.

BORI CE: 09-040-019

तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्
तस्यैतत्तपसः कर्म येन ते ह्यनयो महान्
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव

MN DUTT: 06-137-016

तस्यैतत् तपसः कर्म येन तेऽद्य लयो महान्
अपां कुर्छ सरस्वत्यास्तं प्रसादय पार्थिव

M. N. Dutt: This is the fruit of ascetic rites. Thence is this great calamity! Go, O king and propitiate that Rishi who is living on the bank of the Sarasvati.'

BORI CE: 09-040-020

सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ

MN DUTT: 06-137-017

सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ

M. N. Dutt: Going to the bank of Sarasvati, the king fell at his feet, touched them with his head, joined his hands and said-"I propitiate you, O worshipful one, forgive me for my crime.

BORI CE: 09-040-021

प्रसादये त्वा भगवन्नपराधं क्षमस्व मे
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि

MN DUTT: 06-137-018

प्रसादये त्वां भगवन्नपराधं क्षमस्व मे
मम दीनस्य लुब्धस्य मौर्येण हतचेतसः

M. N. Dutt: I am an insensate fool, a wretch filled with avarice. You are my refuge and protector, you should extend to me your favour.'

BORI CE: 09-040-022

तं तथा विलपन्तं तु शोकोपहतचेतसम्
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तच्च व्यमोचयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-137-019

त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि
तं तथा विलपन्तं तु शोकोपहतचेतसम्

M. N. Dutt: Seeing him thus laden with grief and indulging in lamentations like these, Vaka felt compassion for him and freed his kingdom.

BORI CE: 09-040-023

ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः
मोक्षार्थं तस्य राष्ट्रस्य जुहाव पुनराहुतिम्

MN DUTT: 06-137-020

दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत्
ऋषिः प्रसन्नस्तस्याभूत् संरम्भं च विहाय सः
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम्

M. N. Dutt: The Rishi became pleased with him and cast off his anger. For freeing his kingdom, the sage again poured libations on the fire.

BORI CE: 09-040-024

मोक्षयित्वा ततो राष्ट्रं प्रतिगृह्य पशून्बहून्
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव हि

MN DUTT: 06-137-021

मोक्षयित्वा ततो राष्ट्र प्रतिगृह्य पशून् बहून्
हृष्टात्मा नैमिषारण्यं जगाम पुनरेव सः

M. N. Dutt: Having freed the kingdom from calamities and taken many kine as a gift he became pleased at heart and once more proceeded to the Naimisha forest.

BORI CE: 09-040-025

धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः
स्वमेव नगरं राजा प्रतिपेदे महर्द्धिमत्

MN DUTT: 06-137-022

धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः
स्वमेव नगरं राजन् प्रतिपेदे महर्द्धिमत्

M. N. Dutt: The liberal and righteous king Dhrutarashtra, with a cheerful heart, returned to his own prosperous capital.

BORI CE: 09-040-026

तत्र तीर्थे महाराज बृहस्पतिरुदारधीः
असुराणामभावाय भावाय च दिवौकसाम्

BORI CE: 09-040-027

मांसैरपि जुहावेष्टिमक्षीयन्त ततोऽसुराः
दैवतैरपि संभग्ना जितकाशिभिराहवे

MN DUTT: 06-137-023

तत्र तीर्थे महाराज बृहस्पतिरुदारधीः
असुराणामभावाय भवाय त दिवौकसाम्
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः
दैवतैरपि सम्भग्ना जितकाशिभिराहवे

M. N. Dutt: In that tirtha, for the destruction of the Asuras and the prosperity of the celestials Brihaspati also poured libations on the sacrificial fire, with the aid of flesh. Upon this, the Asuras began to waste away and were killed by the celestials, filled with desire of victory, in battle.

BORI CE: 09-040-028

तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान्

BORI CE: 09-040-029

रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते

MN DUTT: 06-137-024

तत्रापि विधिवद् दत्त्वा ब्राह्मणेभ्यो महायशाः
वाजिनः कुञ्जरांश्चैव रथांश्चाश्वतरीयुतान्
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते

M. N. Dutt: Having with due rites given to the Brahmanas horses and elephants and vehicles with mules yoked to them and precious jewels and immense wealth and profuse corn, the illustrious and mighty-armed Rama then proceeded, O king, to the tirtha called Yayata.

BORI CE: 09-040-030

यत्र यज्ञे ययातेस्तु महाराज सरस्वती
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः

MN DUTT: 06-137-025

तत्र यज्ञे ययातेश्च महाराज सरस्वती
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः

M. N. Dutt: There, O king, at the sacrifice of the highsouled Yayati, the son of Nahusha, the Sarasvati produced milk and clarified butter.

BORI CE: 09-040-031

तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः
आक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान्

MN DUTT: 06-137-026

तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः
अक्रामदूर्ध्वं मुदितो लेभे लोकांश्च पुष्कलान्

M. N. Dutt: That foremost of men, king Yayati, having performed a sacrifice there, went to heaven and secured many blissful regions.

BORI CE: 09-040-032

ययातेर्यजमानस्य यत्र राजन्सरस्वती
प्रसृता प्रददौ कामान्ब्राह्मणानां महात्मनाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-040-033

यत्र यत्र हि यो विप्रो यान्यान्कामानभीप्सति
तत्र तत्र सरिच्छ्रेष्ठा ससर्ज सुबहून्रसान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-137-027

पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम्
ददौ कामान् ब्राह्मणेभ्यो यान् यान् यो मनसेच्छति

M. N. Dutt: Once again, O lord, king Yayati, performed a sacrifice there. Beholding his great magnanimity of soul and his fixed devotion to herself, the river Sarasvati gave to the Brahmanas present there everything they desired to have.

Corresponding verse not found in BORI CE

MN DUTT: 06-137-028

यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे
तस्य तस्य सरिच्छेष्टा गृहादिशयनादिकम्
षड्रसं भोजनं चैव दानं नानाविधं तथा

M. N. Dutt: That foremost of rivers gave each of them that were invited to the sacrifice, here he was, houses and beds and food of the six different tastes and various other things.

Corresponding verse not found in BORI CE

MN DUTT: 06-137-029

ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम्
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः

M. N. Dutt: The Brahmanas regarded those valuable gifts as presented by the king. Gladly they lauded the king and conferred their sacred blessing upon him.

BORI CE: 09-040-034

तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य संपदा
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसंपदम्

MN DUTT: 06-137-030

तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा
विस्मिता मानुषाश्चासन् दृष्ट्वा तां यज्ञसम्पदम्

M. N. Dutt: The gods and the Gandharvas were all pleased with the numberless articles in that sacrifice. As regards men they were filled with wonder on seeing those articles.

BORI CE: 09-040-035

ततस्तालकेतुर्महाधर्मसेतु;र्महात्मा कृतात्मा महादाननित्यः
वसिष्ठापवाहं महाभीमवेगं; धृतात्मा जितात्मा समभ्याजगाम

MN DUTT: 06-137-031

ततस्तालकेतुर्महाधर्मकेतुर्महात्मा कृतात्मा महादाननित्यः
वसिष्ठापवाहं महाभीमवेगं धृतात्मा जितात्मा समभ्याजगाम

M. N. Dutt: The illustrious and righteous Baladeva, of cleansed soul, having the palmyra on his banner and ever giving away the most valuable things, then proceeded to that tirtha of fierce current called Vashishthapavaha.

Home | About | Back to Book 09 Contents | ← Chapter 39 | Chapter 41 →