Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 041

BORI CE: 09-041-001

जनमेजय उवाच
वसिष्ठस्यापवाहो वै भीमवेगः कथं नु सः
किमर्थं च सरिच्छ्रेष्ठा तमृषिं प्रत्यवाहयत्

MN DUTT: 06-138-001

जनमेजय उवाच वसिष्ठस्यापवाहोऽसौ भीमवेगः कथं नु सः
किमर्थं च सरिच्छेष्टा तमृषि प्रत्यवाहयत्

M. N. Dutt: Janamejaya said "Why is the current of the tirtha known as Vashishthapavaha so rapid? For why did the foremost of rivers carry away Vashishtha?

BORI CE: 09-041-002

केन चास्याभवद्वैरं कारणं किं च तत्प्रभो
शंस पृष्टो महाप्राज्ञ न हि तृप्यामि कथ्यताम्

MN DUTT: 06-138-002

कथमस्याभवद् वैरं कारणं किं च तत् प्रभो
शंस पृष्टो महाप्राज्ञ न हि तृष्यामि कथ्यति

M. N. Dutt: What, O lord, was the cause of the quarrel between Vashishtha and Vishvamitra? Asked by me, O you of great wisdom, tell me all this. I am never satiated with hearing your account.”

BORI CE: 09-041-003

वैशंपायन उवाच
विश्वामित्रस्य चैवर्षेर्वसिष्ठस्य च भारत
भृशं वैरमभूद्राजंस्तपःस्पर्धाकृतं महत्

MN DUTT: 06-138-003

वैशम्पायन उवाच विश्वामित्रस्य विप्रर्वसिष्ठस्य च भारत
भृशं वैरमभूद् राजंस्तपः स्पर्धाकृतं महत्

M. N. Dutt: Vaishampayana said A great enemity arose between Vishvamitra and Vashishtha, O Bharata, on account of their rivalry regarding ascetic penances.

BORI CE: 09-041-004

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्
पूर्वतः पश्चिमश्चासीद्विश्वामित्रस्य धीमतः

MN DUTT: 06-138-004

आश्रमो वै वसिष्ठस्य स्थाणुतीर्थेऽभवन्महान्
पूर्वतः पार्श्वतश्चासीद् विश्वामित्रस्य धीमतः

M. N. Dutt: The hermitage of Vashishtha was in the tirtha called Sthanu on the eastern bank of the Sarasvati. On the opposite bank was the hermitage of the intelligent Vishvamitra.

BORI CE: 09-041-005

यत्र स्थाणुर्महाराज तप्तवान्सुमहत्तपः
यत्रास्य कर्म तद्घोरं प्रवदन्ति मनीषिणः

MN DUTT: 06-138-005

यत्र स्थाणुर्महाराज तप्तवान् परमं तपः
तत्रास्य कर्म तद् घोरं प्रवदन्ति मनीषिणः

M. N. Dutt: There, in that tirtha, O king, Mahadeva had practised the hardest penances. Sages still speak of those penances.

BORI CE: 09-041-006

यत्रेष्ट्वा भगवान्स्थाणुः पूजयित्वा सरस्वतीम्
स्थापयामास तत्तीर्थं स्थाणुतीर्थमिति प्रभो

MN DUTT: 06-138-006

यत्रेष्ट्वा भगवान् स्थाणुः पूजयित्वा सरस्वतीम्
स्थापयामास तत् तीर्थं स्थाणुतीर्थमिति प्रभो

M. N. Dutt: Having performed a sacrifice there and adored the river Sarasvati, Sthanu established that tirtha there. Therefore it is known by the name Sthanu-tirtha, O lord.

BORI CE: 09-041-007

तत्र सर्वे सुराः स्कन्दमभ्यषिञ्चन्नराधिप
सेनापत्येन महता सुरारिविनिबर्हणम्

MN DUTT: 06-138-007

तत्र तीर्थे सुराः स्कन्दमभ्यषिञ्चन्नराधिप
सैनापत्येन महता सुरारिविनिबर्हणम्

M. N. Dutt: In that tirtha, the celestials had, formerly, ) king, appointed Skanda, that destroyer of the enemies of the celestials, as the generalissimo of their army.

BORI CE: 09-041-008

तस्मिन्सरस्वतीतीर्थे विश्वामित्रो महामुनिः
वसिष्ठं चालयामास तपसोग्रेण तच्छृणु

MN DUTT: 06-138-008

तस्मिन् सारस्वते तीर्थे विश्वामित्रो महामुनिः
वसिष्ठं चालयामास तपसोगेण तच्छृणु

M. N. Dutt: The great Rishi Vishvamitra, by the help of his austere penances, brought Vashishtha, to that tirtha of the Sarasvati, listen to that account.

BORI CE: 09-041-009

विश्वामित्रवसिष्ठौ तावहन्यहनि भारत
स्पर्धां तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ

MN DUTT: 06-138-009

विश्वामित्रवसिष्ठौ तावहन्यहनि भारत
स्पर्धा तपःकृतां तीव्रां चक्रतुस्तौ तपोधनौ

M. N. Dutt: The two ascetics Vishvamitra and Vashishtha, O Bharata, competed keenly with each other in respect of superiority of their penances.

BORI CE: 09-041-010

तत्राप्यधिकसंतापो विश्वामित्रो महामुनिः
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह
तस्य बुद्धिरियं ह्यासीद्धर्मनित्यस्य भारत

MN DUTT: 06-138-010

तत्राप्यादिकसंतापो विश्वामित्रो महामुनिः
दृष्ट्वा तेजो वसिष्ठस्य चिन्तामभिजगाम ह

M. N. Dutt: Being jealous of the power of Vashishtha, the great Muni Vishvamitra began to think seriously.

BORI CE: 09-041-011

इयं सरस्वती तूर्णं मत्समीपं तपोधनम्
आनयिष्यति वेगेन वसिष्ठं जपतां वरम्
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः

MN DUTT: 06-138-011

तस्य बुद्धिरियं ह्यासीद् धर्मनित्यस्य भारत
इयं सरस्वती तूर्णं मत्समीपं तपोधनम्
आनयिष्यति वेगेन वसिष्ठं तपतां वरम्
इहागतं द्विजश्रेष्ठं हनिष्यामि न संशयः

M. N. Dutt: Thought devoted to the performance of his duties, O Bharata, he formed the resolution, viz., This Sarasvati shall speedily bring, by force of her current, that foremost of ascetics, viz., Vashishtha, to my presence. After he shall have been brought hither, I shall forsooth kill that greatest of ascetics.

BORI CE: 09-041-012

एवं निश्चित्य भगवान्विश्वामित्रो महामुनिः
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः

MN DUTT: 06-138-012

एवं निश्चित्य भगवान् विश्वामित्रो महामुनिः
सस्मार सरितां श्रेष्ठां क्रोधसंरक्तलोचनः

M. N. Dutt: Having formed this resolution, the illustrious and great Rishi Vishvamitra, with eyes red in ire, thought of that foremost of rivers.

BORI CE: 09-041-013

सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह
जज्ञे चैनं महावीर्यं महाकोपं च भामिनी

MN DUTT: 06-138-013

सा ध्याता मुनिना तेन व्याकुलत्वं जगाम ह
जज्ञे चैनं महावीर्यं महाकोपं च भाविनी

M. N. Dutt: Thus remembered by the ascetic, she became exceedingly agitated. The fair lady, repaired to that energetic and wrathful Rishi.

BORI CE: 09-041-014

तत एनं वेपमाना विवर्णा प्राञ्जलिस्तदा
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती

MN DUTT: 06-138-014

तत एनं वेपमानां विवर्णा प्राञ्जलिस्तदा
उपतस्थे मुनिवरं विश्वामित्रं सरस्वती

M. N. Dutt: Pale and trembling, Sarasvati, with clasped hands, appeared before that best of sages.

BORI CE: 09-041-015

हतवीरा यथा नारी साभवद्दुःखिता भृशम्
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्

MN DUTT: 06-138-015

हतवीरा यथा नारी साऽभवद् दुःखिता भृशम्
ब्रूहि किं करवाणीति प्रोवाच मुनिसत्तमम्

M. N. Dutt: Indeed, the lady was greatly afflicted with sorrow, even like a woman who has lost her powerful husband. And she said to that best of sages-"Tell me what I can do for you.'

BORI CE: 09-041-016

तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी

MN DUTT: 06-138-016

तामुवाच मुनिः क्रुद्धो वसिष्ठं शीघ्रमानय
यावदेनं निहन्म्यद्य तच्छ्रुत्वा व्यथिता नदी

M. N. Dutt: Filled with ire, the ascetic said her-Bring here Vashishtha without delay, so that I my kill him.' Hearing these words, the river became agitated.

BORI CE: 09-041-017

साञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा
विव्यथे सुविरूढेव लता वायुसमीरिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-041-018

तथागतां तु तां दृष्ट्वा वेपमानां कृताञ्जलिम्
विश्वामित्रोऽब्रवीत्क्रुद्धो वसिष्ठं शीघ्रमानय

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-041-019

ततो भीता सरिच्छ्रेष्ठा चिन्तयामास भारत
उभयोः शापयोर्भीता कथमेतद्भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-138-017

प्राञ्जलिं तु ततः कृत्वा पुण्डरीकनिभेक्षणा
प्राकम्पत भृशं भीता वायुनेवाहता लता

M. N. Dutt: With clasped hands the lotus-eyed lady began to tremble in fear, like a creeper shaken by the wind.

Corresponding verse not found in BORI CE

MN DUTT: 06-138-018

तथारूपां तां दृष्ट्वा मुनिराह महानदीम्
अविचारं वसिष्ठं त्वमानयस्वान्तिकं मम

M. N. Dutt: Beholding the great river in that condition, the ascetic said to her-"Bring Vashishtha before me without any scruple.'

BORI CE: 09-041-020

साभिगम्य वसिष्ठं तु इममर्थमचोदयत्
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता

MN DUTT: 06-138-019

सा तस्य वचनं श्रुत्वा ज्ञात्वा पापं चिकीर्पितम्
वसिष्ठस्य प्रभावं च जानन्त्यप्रतिमं भुवि
साऽभिगम्य वसिष्ठं च इदमर्थमचोदयत्
यदुक्ता सरितां श्रेष्ठा विश्वामित्रेण धीमता

M. N. Dutt: Hearing these words of his and knowing the evil he meant and acquainted also with the matchless power of Vashishtha she went to Vashishtha and informed him of what the intelligent Vishvamitra had said to her.

BORI CE: 09-041-021

उभयोः शापयोर्भीता वेपमाना पुनः पुनः
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम्

MN DUTT: 06-138-020

उभयोः शापयोर्भीता वेपमाना पुनः पुनः
चिन्तयित्वा महाशापमृषिवित्रासिता भृशम्

M. N. Dutt: Fearing the course of both, she trembled again and again. Indeed, she stood in fear of both.

BORI CE: 09-041-022

तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्
उवाच राजन्धर्मात्मा वसिष्ठो द्विपदां वरः

MN DUTT: 06-138-021

तां कृशां च विवर्णां च दृष्ट्वा चिन्तासमन्विताम्
उवाच राजन् धर्मात्मा वसिष्ठो द्विपदां वरः

M. N. Dutt: Seeing her pale and anxious, the righteous Vashishtha, that foremost of men, O king, said to her.

BORI CE: 09-041-023

त्राह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी
विश्वामित्रः शपेद्धि त्वां मा कृथास्त्वं विचारणाम्

MN DUTT: 06-138-022

वसिष्ठ उवाच पाह्यात्मानं सरिच्छ्रेष्ठे वह मां शीघ्रगामिनी
विश्वामित्र: शद्धि त्वां मा कृथास्त्वं विचारणाम्

M. N. Dutt: Vashishtha said O foremost of rivers, save yourself, O you of rapid current, bear me away, otherwise Vishvamitra will curse you! Do not feel the least scruple.'

BORI CE: 09-041-024

तस्य तद्वचनं श्रुत्वा कृपाशीलस्य सा सरित्
चिन्तयामास कौरव्य किं कृतं सुकृतं भवेत्

MN DUTT: 06-138-023

तस्य तद् वचनं श्रुत्वा कृपाशीलस्य सा सरित्
चिन्तयामास कौरव्य किं कृत्वा सुकृतं भवेत्

M. N. Dutt: Hearing these words of that compassionate Rishi, the river began to think, O Kuru-chief, as to what she should do.

BORI CE: 09-041-025

तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि
कृतवान्हि दयां नित्यं तस्य कार्यं हितं मया

MN DUTT: 06-138-024

तस्याश्चिन्ता समुत्पन्ना वसिष्ठो मय्यतीव हि
कृतवान् हि दयां नित्यं तस्य कार्यं हितं मया

M. N. Dutt: The thought Vashishtha shows great mercy for me. It is proper for me that I should serve him.'

BORI CE: 09-041-026

अथ कूले स्वके राजञ्जपन्तमृषिसत्तमम्
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्

BORI CE: 09-041-027

इदमन्तरमित्येव ततः सा सरितां वरा
कूलापहारमकरोत्स्वेन वेगेन सा सरित्

MN DUTT: 06-138-025

अथ कूले स्वके राजन् जपन्तमृषिसत्तमम्
जुह्वानं कौशिकं प्रेक्ष्य सरस्वत्यभ्यचिन्तयत्
इदमन्तरमित्येवं ततः सा सरितां वरा
कूलापहारमकरोत् स्वेन वेगेन सा सरित्

M. N. Dutt: Seeing then that best of Rishis, viz., Vashishtha engaged in silent recitation of Mantras on her bank and seeing Kushika's son Vishvamitra also engaged in homa, Sarasvati thought, this is my opportunity.' Then that foremost of rivers, by her current, washed away one of her banks.

BORI CE: 09-041-028

तेन कूलापहारेण मैत्रावरुणिरौह्यत
उह्यमानश्च तुष्टाव तदा राजन्सरस्वतीम्

BORI CE: 09-041-029

पितामहस्य सरसः प्रवृत्तासि सरस्वति
व्याप्तं चेदं जगत्सर्वं तवैवाम्भोभिरुत्तमैः

MN DUTT: 06-138-026

तेन कूलापहारेण मैत्रावरुणिरौह्यत
उह्यमानः स तुष्टाव तदा राजन् सरस्वतीम्
पितामहस्य सरसः प्रवृत्ताऽसि सरस्वति
व्याप्तं चेदं जगत् सर्वं तवैवाम्भोभिरुत्तमैः

M. N. Dutt: In washing away that bank, she carried away Vashishtha. While being borne away. ) king, Vashishtha lauded the river saying: "From Brahma's Manasa-lake you have originated, O Sarasvati! The entire carth is filled with thy pure waters!

BORI CE: 09-041-030

त्वमेवाकाशगा देवि मेघेषूत्सृजसे पयः
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहे

MN DUTT: 06-138-027

त्वमेवाकाशगा देवि मेघेषु सृजसे पयः
सर्वाश्चापस्त्वमेवेति त्वत्तो वयमधीमहि

M. N. Dutt: Passing through the sky, O Goddess, thou impartest thy waters to the clouds! All the waters are thee! Through thee we exercise our thinking faculties!

BORI CE: 09-041-031

पुष्टिर्द्युतिस्तथा कीर्तिः सिद्धिर्वृद्धिरुमा तथा
त्वमेव वाणी स्वाहा त्वं त्वय्यायत्तमिदं जगत्
त्वमेव सर्वभूतेषु वससीह चतुर्विधा

MN DUTT: 06-138-028

पुष्टिषुतिस्तथा कीर्तिः सिद्धिबुद्धिरुमा तथा
त्वमेव वाणी स्वाहा त्वं तवायत्तमिदं जगत्
त्वमेव सर्वभूतेषु वससीह चतुर्विधा

M. N. Dutt: Thou art Pushti and Dyuti, Kiriti and Siddhi and Uma! Thou art Speech and thou art Svaha! This entire universe depends on thee. Thou dwellest in all creatures, in four forms."

BORI CE: 09-041-032

एवं सरस्वती राजन्स्तूयमाना महर्षिणा
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्

MN DUTT: 06-138-029

एवं सरस्वती राजन् स्तूयमाना महर्षिणा
वेगेनोवाह तं विप्रं विश्वामित्राश्रमं प्रति
न्यवेदयत चाभीक्ष्णं विश्वामित्राय तं मुनिम्

M. N. Dutt: Thus lauded by that great Rishi, Sarasvati, O king, speedily bore that Brahmana towards the hermitage of Vishvamitra and repeatedly announced to the latter the arrival of the former.

BORI CE: 09-041-033

तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
अथान्वेषत्प्रहरणं वसिष्ठान्तकरं तदा

MN DUTT: 06-138-030

तमानीतं सरस्वत्या दृष्ट्वा कोपसमन्वितः
अथान्वेषत् प्रहरणं वसिष्ठान्तकरं तदा

M. N. Dutt: Seeing Vashishtha thus brought before him by Sarasvati, Vishvamitra, worked up with ire, began to look for a weapon where with to kill that Brahmana.

BORI CE: 09-041-034

तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्महत्याभयान्नदी
अपोवाह वसिष्ठं तु प्राचीं दिशमतन्द्रिता
उभयोः कुर्वती वाक्यं वञ्चयित्वा तु गाधिजम्

MN DUTT: 06-138-031

तं तु क्रुद्धमभिप्रेक्ष्य ब्रह्मवध्याभयानदी
अपोवाह वसिष्ठं तु प्राची दिशमतन्द्रिता
उभयोः कुर्वती वाक्यं वञ्चयित्वा च गाधिजम्

M. N. Dutt: Seeing him wrathful, the river, fearing to behold a Brahmana's slaughter, quickly bore Vashishtha away to her eastern bank once more. She thus had obeyed the words of both, although she deceived Vishvamitra by her act.

BORI CE: 09-041-035

ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्
अब्रवीदथ संक्रुद्धो विश्वामित्रो ह्यमर्षणः

MN DUTT: 06-138-032

ततोऽपवाहितं दृष्ट्वा वसिष्ठमृषिसत्तमम्
अब्रवीद् दुःखसंक्रुद्धो विश्वामित्रो ह्यमर्षणः

M. N. Dutt: Seeing that best of Rishis, viz., Vashishtha, borne away, the vindictive Vishvamitra becoming enraged addressed Sarasvati, saying

BORI CE: 09-041-036

यस्मान्मा त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता
शोणितं वह कल्याणि रक्षोग्रामणिसंमतम्

MN DUTT: 06-138-033

यस्मान्मां त्वं सरिच्छ्रेष्ठे वञ्चयित्वा पुनर्गता
शोणितं वह कल्याणि रक्षोग्रामणिसम्मतम्

M. N. Dutt: Since, O best of rivers, thou hast gone away and deceived me, let thy current be changed into blood liked of Rakshasas!'

BORI CE: 09-041-037

ततः सरस्वती शप्ता विश्वामित्रेण धीमता
अवहच्छोणितोन्मिश्रं तोयं संवत्सरं तदा

MN DUTT: 06-138-034

ततः सरस्वती शप्ता विश्वामित्रेण धीमता
अवहच्छोणितोन्मिभं तोयं संवत्सरं तदा

M. N. Dutt: Thus cursed by the intelligent Vishvamitra, Sarasvati flowed for a whole year, bearing blood mixed with water.

BORI CE: 09-041-038

अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तथा
सरस्वतीं तथा दृष्ट्वा बभूवुर्भृशदुःखिताः

MN DUTT: 06-138-035

अथर्षयश्च देवाश्च गन्धर्वाप्सरसस्तदा
सरस्वती तथा दृष्ट्वा बभूवुर्भृशदुःखिताः

M. N. Dutt: Beholding the Sarasvati in that plights the gods, the Gandharvas and the Apsaras became filled with great sorrow.

BORI CE: 09-041-039

एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप
आगच्छच्च पुनर्मार्गं स्वमेव सरितां वरा

MN DUTT: 06-138-036

एवं वसिष्ठापवाहो लोके ख्यातो जनाधिप
आगच्छच्च पुनर्मार्ग स्वमेव सरितां वरा

M. N. Dutt: For this reason, O king, the tirtha passed by the name of Vashishthapavaha on Earth. The best of rivers, however, once more regained her own proper condition.

Home | About | Back to Book 09 Contents | ← Chapter 40 | Chapter 42 →