Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 053

BORI CE: 09-053-001

वैशंपायन उवाच
कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः
आश्रमं सुमहद्दिव्यमगमज्जनमेजय

MN DUTT: 06-150-001

वैशम्पायन उवाच कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः
आश्रमं सुमहद् दिव्यमगमजनमेजय

M. N. Dutt: Vaishampayana said "Having visited Kurukshetra and distributed wealth there the Satwata hero then proceeded, O Janamejaya, to a large and exceedingly beautiful hermitage.

BORI CE: 09-053-002

मधूकाम्रवनोपेतं प्लक्षन्यग्रोधसंकुलम्
चिरिबिल्वयुतं पुण्यं पनसार्जुनसंकुलम्

MN DUTT: 06-150-002

मधूराम्रवणोपेतं प्लक्षन्यग्रोधसंकुलम्
चिरबिल्वयुतं पुण्यं पनसार्जुनसंकुलम्

M. N. Dutt: That hermitage was overgrown with Madhuka and mango trees, and abounded with Plakshas and Nyagrodhas. And it contained many Vilvas and many excellent jack and Arjuna trees.

BORI CE: 09-053-003

तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्
पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम्

MN DUTT: 06-150-003

तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम्
पप्रच्छ तानृषीन् सर्वान् कस्याश्रमवरस्त्वयम्

M. N. Dutt: Seeing that beautiful hermitage Baladeva asked the Rishis as to whom it belonged.

BORI CE: 09-053-004

ते तु सर्वे महात्मानमूचू राजन्हलायुधम्
शृणु विस्तरतो राम यस्यायं पूर्वमाश्रमः

MN DUTT: 06-150-004

ते तु सर्वे महात्मानमूचु राजन् हालयुधम्
शृणु विस्तरशो राम यस्यायं पूर्वमाश्रमः

M. N. Dutt: Those great ones, O king, said Baladeva 'Listen in full, O Rama, as to whose asylum this was formerly.

BORI CE: 09-053-005

अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्
अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः

MN DUTT: 06-150-005

अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम्
अत्रास्य विधिवद् यज्ञाः सर्वे वृत्ताः सनातनाः

M. N. Dutt: Here the god Vishnu formerly practised austere penances. Here he celebrated duly all the eternal sacrifices.

BORI CE: 09-053-006

अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी
योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी

MN DUTT: 06-150-006

अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी
योगयुक्ता दिवं याता तप:सिद्धा तपस्विनी

M. N. Dutt: Here leading from youth the vow of Brahmacharya, a Brahmani inaiden, was crowned with ascetic success. Ultimately possessed of Yoga powers that ascetic lady went to heaven.

BORI CE: 09-053-007

बभूव श्रीमती राजञ्शाण्डिल्यस्य महात्मनः
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी

MN DUTT: 06-150-007

बभूव श्रीमती राजशाण्डिल्यस्य महात्मनः
सुता धृतव्रता साध्वी नियता ब्रह्मचारिणी

M. N. Dutt: The great Shandilya, O king, had a beautiful daughter who was chaste, observant of severe vows self-restrained, and led a life of cclibacy.

BORI CE: 09-053-008

सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम्
भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा
गता स्वर्गं महाभागा पूजिता नियतात्मभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-150-008

सा तु तत्त्वा तपो घोरं दुश्चरं स्त्रीजनेन ह
गता स्वर्ग महाभागा देवब्राह्मणपूजिता
श्रुत्वा ऋषीणां वचनमाश्रमं तं जगाम ह

M. N. Dutt: Having practised the hardest of penances such as the incapable of being performed by women, the blessed lady at last went to heaven, adored by the gods and Brahmanas. Having heard these words of the Rishis, Baladeva entered that hermitage.

BORI CE: 09-053-009

अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः
ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः
स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम्

MN DUTT: 06-150-009

ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः
संध्याकार्याणि सर्वाणि निर्वारुरुहेऽचलम्

M. N. Dutt: Bidding a farewell to the Rishis, Baladeva performed all the rites and ceremonies of the evening on the side of Himavat and then began to ascend mountain.

BORI CE: 09-053-010

नातिदूरं ततो गत्वा नगं तालध्वजो बली
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः

MN DUTT: 06-150-010

नातिदूरं ततो गत्वा नगं तालध्वजो बली
पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः

M. N. Dutt: The powerful Valarama having the emblem of the palmyra of his banner had not ascended far when he saw a sacred and goodly Tirtha and was stricken with wonder at the sight.

BORI CE: 09-053-011

प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः
संप्राप्तः कारपचनं तीर्थप्रवरमुत्तमम्

MN DUTT: 06-150-011

प्रभावं च सरस्वत्याः प्लक्षप्रस्रवणं बलः
सम्प्राप्तः कारपवनं प्रवरं तीर्थमुत्तमम्
हलायुधस्तत्र चापि दत्त्वा दानं महाबलः

M. N. Dutt: Sceing the glory of the Sarasvati as also the Tirtha called Plakshaprasaravana, Vala next reached another excellent and foremost of Tirthas called Karavapana.

BORI CE: 09-053-012

हलायुधस्तत्र चापि दत्त्वा दानं महाबलः
आप्लुतः सलिले शीते तस्माच्चापि जगाम ह
आश्रमं परमप्रीतो मित्रस्य वरुणस्य च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-150-012

आप्लुतः सलिले पुण्ये सुशीते विमले शुचौ
संतर्पयामास पितॄन् देवांश्च रणदुर्मदः

M. N. Dutt: Having made many presents there, the powerful Baladeva bathed in the cool, clear, sacred, and sin-cleansing water (of that Tirtha).

Corresponding verse not found in BORI CE

MN DUTT: 06-150-013

तत्रोष्यैकां त रजनी यतिभिर्ब्राह्मणैः सह
मित्रावरुणयोः पुण्यं जगामाश्रममच्युतः

M. N. Dutt: Passing one night there with the ascetics and the Brahmanas, Rama then went to the sacred hermitage of the Mitravarunas.

BORI CE: 09-053-013

इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन्
तं देशं कारपचनाद्यमुनायां जगाम ह

MN DUTT: 06-150-014

इन्द्रोऽग्निरर्यमा चैव यत्र प्राक् प्रीतिमाप्नुवन्
तं देशं कारपवनाद् यमुनायां जगाम ह

M. N. Dutt: From Karavapana he proceeded to that spot on the Yamuna where formerly Indra and Agni and Aryaman had obtained great felicity.

BORI CE: 09-053-014

स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः

MN DUTT: 06-150-015

स्नात्वा तत्र च धर्मात्मा परां प्रीतिमवाप्य च
ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः
उपविष्टः कथाः शुभ्राः शुश्राव यदुपुङ्गवः

M. N. Dutt: Bathing there, that Yadu's chief of pious soul, obtained great happiness. The hero then sat himself down with the Rishis and the Siddhas there for listening to their excellent discourses.

BORI CE: 09-053-015

तथा तु तिष्ठतां तेषां नारदो भगवानृषिः
आजगामाथ तं देशं यत्र रामो व्यवस्थितः

MN DUTT: 06-150-016

तथा तु तिष्ठतां तेषां नारदो भगवानृषिः
आजगामाथ तं देशं यत्र रामो व्यवस्थितः

M. N. Dutt: There where Rama sat in the midst of that assemblage the adorable Rishi Narada came while trembling.

BORI CE: 09-053-016

जटामण्डलसंवीतः स्वर्णचीरी महातपाः
हेमदण्डधरो राजन्कमण्डलुधरस्तथा

MN DUTT: 06-150-017

जटामण्डलसंवीत: स्वर्णचीरो महातपाः
हेमदण्डधरो राजन् कमण्डलुधरस्तथा

M. N. Dutt: Wearing matted locks and shining like gold, he carried in his hands, O king, a golden stalf and a waterpot.

BORI CE: 09-053-017

कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम्
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः

MN DUTT: 06-150-018

कच्छपी सुखशब्दां तां गृह्य वीणां मनोरमाम्
नृत्ये गीते च कुशलो देवब्राह्मणपूजितः

M. N. Dutt: Accomplishment in song and dance and worshipped of gods and Brahmanas, he had with him a beautiful Vina of sweet notes, made of the tortoise-shell.

BORI CE: 09-053-018

प्रकर्ता कलहानां च नित्यं च कलहप्रियः
तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः

MN DUTT: 06-150-019

प्रकर्ता कलहानां च नित्यं च कलहप्रियः
तं देशमदमद् यत्र श्रीमान् रामो व्यवस्थितः

M. N. Dutt: A creator of quarrels and ever fond of quarrel, the celestial Rishi came where the handsome Rama was resting.

BORI CE: 09-053-019

प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम्
देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति

MN DUTT: 06-150-020

प्रत्युत्थाय च तं सम्यक् पूजयित्वा यतव्रतम्
देवर्षि पर्यपृच्छत् स यथा वृत्तं कुरून् प्रति

M. N. Dutt: Standing up and greatly honoring the celestial Rishis if restricted vows, Rama asked him about all that had befallen the Kurus.

BORI CE: 09-053-020

ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित्
सर्वमेव यथावृत्तमतीतं कुरुसंक्षयम्

MN DUTT: 06-150-021

ततोऽस्याकथयद् राजन् नारदः सर्वधर्मवित्
सर्वमेतद् यथावृत्तमतीव कुरुसंक्षयम्

M. N. Dutt: Conversant with duty and practices, Narada, then, O king, told him everything, as it had occurred, about the dreadful destruction of the Kurus.

BORI CE: 09-053-021

ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा
किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः

MN DUTT: 06-150-022

ततोऽब्रवीद् रौहिणेयो नारदं दीनया गिरा
किमवस्थं तु तत् क्षत्रं ये तु तत्राभवन् नृपाः

M. N. Dutt: The Rohini's son then, in sorrowful words, enquired of the Rishi, saying-'What is the state of the field? How are those kings now that had assembled there?

BORI CE: 09-053-022

श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन
विस्तरश्रवणे जातं कौतूहलमतीव मे

MN DUTT: 06-150-023

श्रुतमेतन्मया पूर्वं सर्वमेव तपोधन
विस्तरश्रवणे जातं कौतूहलमतीव मे

M. N. Dutt: I have heard everything before, O Rishi, but iny curiosity is great for hearing it in detail!'

BORI CE: 09-053-023

नारद उवाच
पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः

MN DUTT: 06-150-024

नारद उवाच पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा
हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः

M. N. Dutt: Narada said Already Bhishma and Drona and the lord of the Sindhus have died! Vikartana's son Karna also has been killed, with his sons.

BORI CE: 09-053-024

भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्
एते चान्ये च बहवस्तत्र तत्र महाबलाः

BORI CE: 09-053-025

प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः

MN DUTT: 06-150-025

भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान्
एते चान्ये च बहवस्तत्र तत्र महाबलाः
प्रियान् प्राणान् परित्यज्य जयार्थं कौरवस्य वै
राजानो राजपुत्राश्च समरेष्वनिवर्तिनः

M. N. Dutt: Bhurishravas too, O son of Rohini, and the brave chief of the Madras have died! These and many other great heroes that had assembled there, rcady to sacrifice this dear life itself for the victory of Duryodhana—have all fallen!

BORI CE: 09-053-026

अहतांस्तु महाबाहो शृणु मे तत्र माधव
धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान्
अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-150-026

अहतांस्तु महाबाहो शृणु मे तत्र माधव
धार्तराष्ट्रबले शेषास्त्रयः समितिमर्दनाः

M. N. Dutt: Listen now to me, O Madhava, about those that yet alive! In the army of Dhritarashtra's son, only three yet survive.

Corresponding verse not found in BORI CE

MN DUTT: 06-150-027

कृपश्च कृतवर्मा च द्रोणपुत्रश्च वीर्यवान्
तेऽपि वै विद्रुता राम दिशो दश भयात् तदा

M. N. Dutt: They are Kripa and Kritavarman and the powerful son of Drona! These also, O Rama, have from fear fled away on all sides!

BORI CE: 09-053-027

दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः

MN DUTT: 06-150-028

दुर्योधने हते शल्ये विदुतेषु कृपादिषु
ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः

M. N. Dutt: After Shalya's fall and the fight of Kripa and the others, Duryodhana, in great sorrow had entered the Dvaipayana lake.

BORI CE: 09-053-028

शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा
पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन्

MN DUTT: 06-150-029

शयानं धार्तराष्ट्रं तु सलिले स्तम्भिते तदा
पाण्डवाः सह कृष्णेन वाग्भिरुयाभिरादयन्

M. N. Dutt: While resting at the bottom of the lake after solidifying its waters, Duryodhana approached by the Pandavas with Krishna and cut to the quick by their cruel words. are was

BORI CE: 09-053-029

स तुद्यमानो बलवान्वाग्भी राम समन्ततः
उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम्

MN DUTT: 06-150-030

उत्थितः स ह्रदाद् स तुद्यमानो बलवान् वाग्मी रामसमन्ततः
वीरः प्रगृह्य महतीं गदाम्

M. N. Dutt: Cut with wordy darts, O Rama, from every side, the powerful and heroic Duryodhana has risen from the lake, armed with his heavy inace.

BORI CE: 09-053-030

स चाप्युपगतो युद्धं भीमेन सह सांप्रतम्
भविष्यति च तत्सद्यस्तयो राम सुदारुणम्

MN DUTT: 06-150-031

स चाप्युपगतो योद्धं भीमेन सह साम्प्रतम्
भविष्यति तयोरा युद्धं राम सुदारुणम्

M. N. Dutt: He has come forward for fighting Bhima for the present. The terrible encounter, O Rama, will take place today!

BORI CE: 09-053-031

यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे

MN DUTT: 06-150-032

यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम्
पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे

M. N. Dutt: If you feel any curiosity, then hasten O Madhava, without delay! Go, if you like and witness that terrible battle between your two disciples!'

BORI CE: 09-053-032

वैशंपायन उवाच
नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान्
सर्वान्विसर्जयामास ये तेनाभ्यागताः सह
गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः

MN DUTT: 06-150-033

वैशम्पायन उवाच नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान्
सर्वान् विसर्जयामास ये तेनाभ्यागताः सह

M. N. Dutt: Vaishampayana said "Hearing Narada, Rama bade a respectful farewell to those great Brahmanas and sent away all those that had accompanied him (in। his pilgrimage).

Corresponding verse not found in BORI CE

MN DUTT: 06-150-034

गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः
सोऽवतीर्याचलश्रेष्ठात् प्लक्षप्रस्रवणाच्छुभात्

M. N. Dutt: He ordered his attendant saying-Return you to Dwaraka!' He then got down from that prince of mountains and that fair hermitage called Plakshaprashravana.

BORI CE: 09-053-033

सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात्
ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत्
विप्राणां संनिधौ श्लोकमगायदिदमच्युतः

MN DUTT: 06-150-035

ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत्
विप्राणां संनिधौ श्लोकमगायदिममच्युतः

M. N. Dutt: Having listened to the discourse of the sages about the great merits of Tirthas, Rama sang this verse in the midst of the Brahmanas.

BORI CE: 09-053-034

सरस्वतीवाससमा कुतो रतिः; सरस्वतीवाससमाः कुतो गुणाः
सरस्वतीं प्राप्य दिवं गता जनाः; सदा स्मरिष्यन्ति नदीं सरस्वतीम्

MN DUTT: 06-150-036

सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः
सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम्

M. N. Dutt: Where is such happiness as is obtainable by living by the Sarasvati? Where else such merits as those obtainable by living by the Sarasvati? Men have departed for heaven, having approached the Sarasvati! All should ever remember the Sarasvati! Sarasvati is the most sacred of all rivers.

BORI CE: 09-053-035

सरस्वती सर्वनदीषु पुण्या; सरस्वती लोकसुखावहा सदा
सरस्वतीं प्राप्य जनाः सुदुष्कृताः; सदा न शोचन्ति परत्र चेह च

MN DUTT: 06-150-037

सरस्वती सर्वनदीषु पुण्या सरस्वती लोकशुभावहा सदा
सरस्वतीं प्राप्य जनाः सुदुष्कृतं सदा न शोचन्ति परत्र चेह च

M. N. Dutt: Sarasvati always confers the greatest happiness on men! After approaching the Sarasvati, men will not have to give for their sins either here or hereafter!'

BORI CE: 09-053-036

ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम्
हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः

MN DUTT: 06-150-038

ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाण: सरस्वतीम्
हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः

M. N. Dutt: Repeatedly looking with joy at the Sarasvati, that destroyer of foes then ascended an excellent car to which were yoked beautiful horses.

BORI CE: 09-053-037

स शीघ्रगामिना तेन रथेन यदुपुंगवः
दिदृक्षुरभिसंप्राप्तः शिष्ययुद्धमुपस्थितम्

MN DUTT: 06-150-039

स शीघ्रगामिना तेन रथेन यदुपुङ्गवः
दिदृक्षुरभिसम्प्राप्तः शिष्ययुद्धमुपस्थितम्

M. N. Dutt: Journeying then on that highly fleet car Baladeva, that best of Yadu's race, desirous of seeing the approaching encounter of his two disciples, arrived on the field.”

Home | About | Back to Book 09 Contents | ← Chapter 52 | Chapter 54 →