Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 063

BORI CE: 09-063-001

धृतराष्ट्र उवाच
अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः
शौटीरमानी पुत्रो मे कान्यभाषत संजय

BORI CE: 09-063-002

अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु
व्यसनं परमं प्राप्तः किमाह परमाहवे

MN DUTT: 06-160-001

धृतराष्ट्र उवाच अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः
शौटीर्यमानी पुत्रो मे किमभाषत संजय
अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु
व्यसनं परमं प्राप्तः किमाह परमाहवे

M. N. Dutt: Dhritarashtra said "Struck on the head, his thighs broken, laid low on the ground, exceedingly proud, what, O Sanjaya, did my son then say? King Duryodhana was highly wrathful and his enmity to the sons of Pandu was deep-scated. When therefore, this great calamity befell him, what did he next say on the field?"

BORI CE: 09-063-003

संजय उवाच
शृणु राजन्प्रवक्ष्यामि यथावृत्तं नराधिप
राज्ञा यदुक्तं भग्नेन तस्मिन्व्यसन आगते

MN DUTT: 06-160-002

संजय उवाच शृणु राजन् प्रवक्ष्यामि यथावृत्तं नराधिप
राज्ञा यदुक्तं भग्नेन तस्मिन् व्यसन आगते

M. N. Dutt: Sanjaya said "Hear me, O king, as I describe what took place. Listen, O king, to what Duryodhana said when possessed by misfortune.

BORI CE: 09-063-004

भग्नसक्थो नृपो राजन्पांसुना सोऽवगुण्ठितः
यमयन्मूर्धजांस्तत्र वीक्ष्य चैव दिशो दश

MN DUTT: 06-160-003

भग्नसक्थो नृपो राजन् पांसुना सोऽवगुण्ठितः
यमयन् मूर्धजास्तत्र वीक्ष्य चैव दिशो दश

M. N. Dutt: With his thighs broken, the king, O king, covered with dust, collected his flowing locks, looking all sides.

BORI CE: 09-063-005

केशान्नियम्य यत्नेन निःश्वसन्नुरगो यथा
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम्

MN DUTT: 06-160-004

केशान् नियम्य यत्नेन निःश्वसनुरगो यथा
संरम्भाश्रुपरीताभ्यां नेत्राभ्यामभिवीक्ष्य माम्
बाहू धरण्यां निष्यिष्य सुदुर्मत्त इव द्विपः

M. N. Dutt: Having with difficulty gathered his locks, he began to sigh like a serpent. Filled with ire and with tears flowing quickly from his eyes, he looked at me. He struck his arms against the Earth for some time like an infuriate elephant.

BORI CE: 09-063-006

बाहू धरण्यां निष्पिष्य मुहुर्मत्त इव द्विपः
प्रकीर्णान्मूर्धजान्धुन्वन्दन्तैर्दन्तानुपस्पृशन्
गर्हयन्पाण्डवं ज्येष्ठं निःश्वस्येदमथाब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-063-007

भीष्मे शांतनवे नाथे कर्णे चास्त्रभृतां वरे
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे

BORI CE: 09-063-008

अश्वत्थाम्नि तथा शल्ये शूरे च कृतवर्मणि
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः

MN DUTT: 06-160-005

प्रकीर्णान् मूर्धजान् धुन्वन् दन्तैर्दन्तानुपस्पृशन्
गर्हयन् पाण्डवं ज्येष्ठः निःश्वस्येदमथाब्रवीत्
भीष्मे शान्तनवे नाथे कर्णे शस्त्रभृतां वरे
गौतमे शकुनौ चापि द्रोणे चास्त्रभृतां वरे
अश्वत्थाम्न तथा शल्ये शूरे च कृतवर्मणि
इमामवस्थां प्राप्तोऽस्मि कालो हि दुरतिक्रमः

M. N. Dutt: Shaking his loose locks, and gnashing his teeth, he began to blame the eldest son of Alas, I who had Shantanu's son Bhishma for my protector, and Karna, that foremost of all warriors, Gotama's son, Shakuni. Drona, Ashvatthaman, the heroic Shalya, and Kritavarman, have been reduced to this plight. It seems that Destiny is all powerful.

BORI CE: 09-063-009

एकादशचमूभर्ता सोऽहमेतां दशां गतः
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते

MN DUTT: 06-160-006

समयं हतः
एकादशचमूभर्ता सोऽहमेतां दशां गतः
कालं प्राप्य महाबाहो न कश्चिदतिवर्तते

M. N. Dutt: I was the master of eleven Chamus of troops and yet I have come by this plight. O mighty-armed one, no one can control Destiny.

BORI CE: 09-063-010

आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संगरे
यथाहं भीमसेनेन व्युत्क्रम्य समयं हतः

MN DUTT: 06-160-007

आख्यातव्यं मदीयानां येऽस्मिञ्जीवन्ति संयुगे

M. N. Dutt: Those of my side that have escaped alive from this battle should be informed how I have been struck down by Bhimasena against the rules of fair fight.

BORI CE: 09-063-011

बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति

MN DUTT: 06-160-008

बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः
भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति

M. N. Dutt: Many unfair and sinful acts have been perpetrated towards Bhurishravas, Bhishma, and Drona.

BORI CE: 09-063-012

इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्
येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः

MN DUTT: 06-160-009

इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम्
येन ते सत्सु निर्वेदं गमिष्यन्ति हि मे मतिः

M. N. Dutt: This is another very unfair act that the cruel Pandavas have perpetrated, for which, I am certain, they will incur the censure of all righteous men.

BORI CE: 09-063-013

का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम्
को वा समयभेत्तारं बुधः संमन्तुमर्हति

MN DUTT: 06-160-010

का प्रीतिः सत्त्वयुक्तस्य कृत्वोपाधिकृतं जयम्
को वा समयभेत्तारं बुधः सम्मन्तुमर्हति

M. N. Dutt: What pleasure can a pious man enjoy after having gained a victory by unfair acts? What wise man would approve of a person's disregarding the rules of equity?

BORI CE: 09-063-014

अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः

MN DUTT: 06-160-011

अधर्मेण जयं लब्ध्वा को न हृष्येत पण्डितः
यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः

M. N. Dutt: What learned man would rejoice after having gained victory by such unfair means as that vile wretch, Vrikodara, the son of Pandu, is rejoicing himself in glee.

BORI CE: 09-063-015

किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः

MN DUTT: 06-160-012

किन्नु चित्रमितस्त्वद्य भग्नसक्थस्य यन्मम
क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः

M. N. Dutt: What can be more surprising then this viz., that Bhimasena in anger should with his foot touch the head of one like me while lying with my thighs broken.

BORI CE: 09-063-016

प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु
एवं कुर्यान्नरो यो हि स वै संजय पूजितः

MN DUTT: 06-160-013

प्रतपन्तं श्रिया जुष्टं वर्तमानं च बन्धुषु
एवं कुर्यान्नरो यो हि स वै संजय पूजितः

M. N. Dutt: Is that person, O Sanjaya, an honorable man who behaves thus towards a great man, endued with prosperity, living in the midst of friends?

BORI CE: 09-063-017

अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे
तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान्मम

BORI CE: 09-063-018

इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा
मूर्ध्नि स्थितममित्राणां जीवतामेव संजय

MN DUTT: 06-160-014

अभिज्ञौ युद्धधर्मस्य मम माता पिता च मे
तौ हि संजय दुःखार्ती विज्ञाप्यौ वचनाद्धि मे
इष्टं भृत्या भृताः सम्यग् भूः प्रशास्ता ससागरा
मूर्ध्नि स्थितममित्राणां जीवतामेव संजय

M. N. Dutt: My parents are not ignorant of the rules of warfare. As directed by me, O Sanjaya, tell them that are afflicted with grief these words: I have celebrated sacrifices, maintained a large number of servants properly governed the whole Earth with her seas, I stood on the heads of my living enemies.

BORI CE: 09-063-019

दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया

MN DUTT: 06-160-015

दत्ता दाया यथाशक्ति मित्राणां च प्रियं कृतम्
अमित्रा बाधिताः सर्वे को नु स्वन्ततरो मया

M. N. Dutt: I gave wealth of my kinsmen to the best of my power and I did what my friends liked. I withstood all my enemies. Who is there that is more fortunate than myself? I have marched through enemy's kingdoms and commanded kings as slaves I have acted lovingly towards all I loved and liked. Who is there more fortunate then myself!

Corresponding verse not found in BORI CE

MN DUTT: 06-160-016

मानिता बान्धवाः सर्वे वश्यः सम्पूजितो जनः
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया
आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः

M. N. Dutt: I honored all my relations and looked to the well-being of all my dependants. I have observed the three objects of human existence. viz., Religion, Profit, and Pleasure. Who is there more fortunate then myself?

BORI CE: 09-063-020

यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया

MN DUTT: 06-160-017

आजानेयैस्तथा यातं को नु स्वन्ततरो मया
यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत्
प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया

M. N. Dutt: I commanded great kings, and acquired honor, unattainable by others, I always drove on the back of the very best of horses. Who is there more fortunate than myself?

BORI CE: 09-063-021

मानिता बान्धवाः सर्वे मान्यः संपूजितो जनः
त्रितयं सेवितं सर्वं को नु स्वन्ततरो मया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-063-022

आज्ञप्तं नृपमुख्येषु मानः प्राप्तः सुदुर्लभः
आजानेयैस्तथा यातं को नु स्वन्ततरो मया

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-063-023

अधीतं विधिवद्दत्तं प्राप्तमायुर्निरामयम्
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया

MN DUTT: 06-160-018

अधीतं विधिवद् दत्तं प्राप्तमायुर्निरामयम्
स्वधर्मेण जिता लोकाः को नु स्वन्ततरो मया

M. N. Dutt: I studied the Vedas and made gifts according to the ordinance. I have passed my life in happiness. By observing the duties of my own order, I have secured for myself many abodes of blessedness in the regions of eternity. Who is there more fortunate than myself?

BORI CE: 09-063-024

दिष्ट्या नाहं जितः संख्ये परान्प्रेष्यवदाश्रितः
दिष्ट्या मे विपुला लक्ष्मीर्मृते त्वन्यं गता विभो

MN DUTT: 06-160-019

दिष्ट्या नाहं जितः संख्ये परान् प्रेष्यवदाश्रितः
दिष्ट्या मे विपुला लक्ष्मीप॑ते त्वन्यगता विभो

M. N. Dutt: By good luck, I have not been defeated in battle and subjected to the necessity of serving my foes as slaves. By good luck, O lord, it is only after my death that my rising Prosperity leaves me for waiting upon another!

BORI CE: 09-063-025

यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्
निधनं तन्मया प्राप्तं को नु स्वन्ततरो मया

MN DUTT: 06-160-020

यदिष्टं क्षत्रबन्धूनां स्वधर्ममनुतिष्ठताम्
निधनं तन्मया प्राप्तं को न स्वन्ततरो मया

M. N. Dutt: I have met with that death which is desired by good Kshatriyas observant of the duties of their order. Who is there so fortunate as myself.

BORI CE: 09-063-026

दिष्ट्या नाहं परावृत्तो वैरात्प्राकृतवज्जितः
दिष्ट्या न विमतिं कांचिद्भजित्वा तु पराजितः

BORI CE: 09-063-027

सुप्तं वाथ प्रमत्तं वा यथा हन्याद्विषेण वा
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः

MN DUTT: 06-160-021

दिष्ट्या नाहं परावृत्तो वैरात् प्राकृतवन्जितः
दिष्ट्या न विमति कांचिद् भजित्वा तु पराजितः
सुप्तं वाथं प्रमत्तं वा यथा हन्याद् विषेण वा
एवं व्युत्क्रान्तधर्मेण व्युत्क्रम्य समयं हतः

M. N. Dutt: By good luck, I was not defeated like an ordinary person. By good luck, I have not been defeated after I had done some mean act. Like killing a person who is aslecp or who is heedless, like killing one with poison, my destruction has taken place, for I have been killed unfairly against the rules of fair fight.

BORI CE: 09-063-028

अश्वत्थामा महाभागः कृतवर्मा च सात्वतः
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम

BORI CE: 09-063-029

अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ

BORI CE: 09-063-030

वातिकांश्चाब्रवीद्राजा पुत्रस्ते सत्यविक्रमः
अधर्माद्भीमसेनेन निहतोऽहं यथा रणे

MN DUTT: 06-160-022

अश्वत्थामा महाभागः कृतवर्मा च सात्वतः
कृपः शारद्वतश्चैव वक्तव्या वचनान्मम
अधर्मेण प्रवृत्तानां पाण्डवानामनेकशः
विश्वासं समयघ्नानां न यूयं गन्तुमर्हथ
वार्तिकांश्चाब्रवीद् राजा पुत्रस्ते सत्यविक्रमः
अधर्माद् भीमसेनेन निहतोऽहं यथा रणे

M. N. Dutt: The highly blessed Ashvatthaman, and Kritavarman, of the Satwata race, and Sharadvat's son Kripa, should be told these words of mine, viz.-. You should never place any confidence upon the Pandavas, those violators of rules who have committed many unrighteous acts. After this, your royal and bearers in these words:-I have, in battle, been killed by Bhimasena most unfairly.

BORI CE: 09-063-031

सोऽहं द्रोणं स्वर्गगतं शल्यकर्णावुभौ तथा
वृषसेनं महावीर्यं शकुनिं चापि सौबलम्

BORI CE: 09-063-032

जलसंधं महावीर्यं भगदत्तं च पार्थिवम्
सौमदत्तिं महेष्वासं सैन्धवं च जयद्रथम्

BORI CE: 09-063-033

दुःशासनपुरोगांश्च भ्रातॄनात्मसमांस्तथा
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ

BORI CE: 09-063-034

एतांश्चान्यांश्च सुबहून्मदीयांश्च सहस्रशः
पृष्ठतोऽनुगमिष्यामि सार्थहीन इवाध्वगः

MN DUTT: 06-160-023

सोऽहं द्रोणं स्वर्गगतं कर्णशल्यावुभौ तथा
वृषसेनं महावीर्यं शकुनि चापि सौबलम्
जलसंधं महावीर्यं भगदत्तं च पार्थिवम्
सोमदत्तं महेष्वासं सैन्धवं च जयद्रथम्
दुःशासनपुरोगांश्च भ्रातृनात्मसमांस्तथा
दौःशासनिं च विक्रान्तं लक्ष्मणं चात्मजावुभौ
एतांश्चान्यांश्च सुबहून् मदीयांश्च सहस्रशः
पृष्ठतोऽनुगमिष्यामि सार्थहीनो यथाऽध्वगः

M. N. Dutt: I am now like a moneyless wayfarer and shall follow suit with Drona who has already gone to heaven, with Karna and Shalya, with Vrishasena of great energy, with Shakuni the son of Subala, with Jalasandha of great valour, with king Bhagadatta, with Somadatta's son that mighty bowman, with Jayadratha the king of the Sindhuas, with all my brothers headed by Dusshasana and equal unto myself, with Dussasana's son of great prowess, and with Lakshmana my son, and thousands of others that fought for me.

BORI CE: 09-063-035

कथं भ्रातॄन्हताञ्श्रुत्वा भर्तारं च स्वसा मम
रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति

MN DUTT: 06-160-024

कथं भ्रातॄन् हताश्रुत्वा भर्तारं च स्वसा मम
रोरूयमाणा दुःखार्ता दुःशला सा भविष्यति

M. N. Dutt: Alas, how shall my sister laden with grief, live sorrowfully, after hearing of the death of her brothers and her husband.

BORI CE: 09-063-036

स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम
गान्धारीसहितः क्रोशन्कां गतिं प्रतिपत्स्यते

MN DUTT: 06-160-025

स्नुषाभिः प्रस्नुषाभिश्च वृद्धो राजा पिता मम
गान्धारीसहितश्चैव कां गतिं प्रतिपत्स्यति

M. N. Dutt: Alas, what shall be the condition of the old king, my father, with Gandhari, and his daughter-in-law and grand-daughter-in-law!

BORI CE: 09-063-037

नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा
विनाशं यास्यति क्षिप्रं कल्याणी पृथुलोचना

MN DUTT: 06-160-026

नूनं लक्ष्मणमातापि हतपुत्रा हतेश्वरा
विनाशं यास्यति क्षिप्रं कल्याणी पृथलोचना

M. N. Dutt: Forsooth, the beautiful and large-eyed mother of Lakshmana, rendered sonless and husbandless will soon die.

BORI CE: 09-063-038

यदि जानाति चार्वाकः परिव्राड्वाग्विशारदः
करिष्यति महाभागो ध्रुवं सोऽपचितिं मम

MN DUTT: 06-160-027

यदि जानाति चार्वाका परिवाड् वाग्विशारदः
करिष्यति महाभागो ध्रुवं चापचितिं मम

M. N. Dutt: If Charvaka, the mendicant devotee, who is a master of speech, learns everything he will forsooth avenge my death.

BORI CE: 09-063-039

समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते
अहं निधनमासाद्य लोकान्प्राप्स्यामि शाश्वतान्

BORI CE: 09-063-040

ततो जनसहस्राणि बाष्पपूर्णानि मारिष
प्रलापं नृपतेः श्रुत्वा विद्रवन्ति दिशो दश

MN DUTT: 06-160-028

समन्तपञ्चके पुण्ये त्रिषु लोकेषु विश्रुते
अहं निधनमासाद्य लोकान् प्राप्स्यामि शाश्वतान्
ततो जनसहस्राणि बाष्पपूर्णानि मारिष
प्रलापं नृपतेः श्रुत्वा व्यद्रवन्त दिशो दश

M. N. Dutt: By dying upon the sacred field of Samantapanchaka, celebrated over the three worlds, I shall, forsooth, go to the blessed abode of eternity.'-Then, having heard these lamentations of the king, O sire, thousands of men, with eyes full of tears, fled away in all directions.

BORI CE: 09-063-041

ससागरवना घोरा पृथिवी सचराचरा
चचालाथ सनिर्ह्रादा दिशश्चैवाविलाभवन्

MN DUTT: 06-160-029

ससागरवना घोरा पृथिवी सचराचरा
चचालाथ सनिर्हादा दिशश्चैवाविलाभवन्

M. N. Dutt: The whole earth, with her forests and seas, with all her mobile and immobile creatures, began to shake and produce a loud noise. All the points of the horizon were covered with darkness.

BORI CE: 09-063-042

ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्
व्यवहारं गदायुद्धे पार्थिवस्य च घातनम्

MN DUTT: 06-160-030

ते द्रोणपुत्रमासाद्य यथावृत्तं न्यवेदयन्
व्यवहारं गदायुद्धे पार्थिवस्य च पातनम्

M. N. Dutt: Repairing to Drona's son, the messengers communicated to him all that had taken place regarding the conduct of the mace-fight and the fall of the king.

BORI CE: 09-063-043

तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम्

MN DUTT: 06-160-031

तदाख्याय ततः सर्वे द्रोणपुत्रस्य भारत
ध्यात्वा च सुचिरं कालं जग्मुरार्ता यथागतम्

M. N. Dutt: Having represented everything to Drona's son, O Bharata, all of them remained in a pensive mood for a long time and then went away, laden with grief, to the places whence they came.

Home | About | Back to Book 09 Contents | ← Chapter 62 | Chapter 64 →