Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 062

BORI CE: 09-062-001

जनमेजय उवाच
किमर्थं राजशार्दूलो धर्मराजो युधिष्ठिरः
गान्धार्याः प्रेषयामास वासुदेवं परंतपम्

BORI CE: 09-062-002

यदा पूर्वं गतः कृष्णः शमार्थं कौरवान्प्रति
न च तं लब्धवान्कामं ततो युद्धमभूदिदम्

MN DUTT: 06-159-001

जनमेजय उवाच किमर्थं द्विजशार्दूलं धर्मराजो युधिष्ठिरः
गान्धार्याः प्रेषयामास वासुदेवं परंतपम्
यदा पूर्वं गतः कृष्णः शमार्थं कौरवान् प्रति
न च तं लब्धवान् कामं ततो युद्धमभूदिदम्

M. N. Dutt: Janamejaya said “Why did that best of kings, viz., the righteous Yudhishthira, send that scorcher of foes, viz., Vasudeva, to Gandhari? Krishna had at first gone to the Kauravas for the sake of bringing about peace. He was not successful. For this the battle took place.

BORI CE: 09-062-003

निहतेषु तु योधेषु हते दुर्योधने तथा
पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि

BORI CE: 09-062-004

विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
किं नु तत्कारणं ब्रह्मन्येन कृष्णो गतः पुनः

MN DUTT: 06-159-002

निहतेषु तु योधेषु हते दुर्योधने तदा
पृथिव्यां पाण्डवेयस्य नि:सपत्ने कृते युधि
विद्रुते शिबिरे शून्ये प्राप्ते यशसि चोत्तमे
किं न तत् कारणं ब्रह्मन् येन कृष्णो गतः पुनः

M. N. Dutt: When all the warriors were killed and Duryodhana was struck down, when for the battle the empire of Pandu's son became perfectly safe, when all the (Kuru) camp became empty, when the son of Pandu won great glory, what was the cause for which Krishna had once again to go (to Hastinapura)?

BORI CE: 09-062-005

न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे
यत्रागमदमेयात्मा स्वयमेव जनार्दनः

MN DUTT: 06-159-003

न चैतत् कारपां ब्रह्मनल्पं विप्रतिभाति मे
यत्रागमदमेयात्मा स्वयमेव जनार्दनः

M. N. Dutt: It seems to me, O Brahimana, that the cause could not be an insignificant one, since it was Janarddana had himself to make the journey.

BORI CE: 09-062-006

तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम
यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये

MN DUTT: 06-159-004

तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम
यचात्र कारणं ब्रह्मन् कार्यस्यास्य विनिश्चये

M. N. Dutt: O foremost of all Adhyaryus, tell me in full what was the reason for undertaking such a mission."

BORI CE: 09-062-007

वैशंपायन उवाच
त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव
तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ

BORI CE: 09-062-008

हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
व्युत्क्रम्य समयं राजन्धार्तराष्ट्रं महाबलम्

BORI CE: 09-062-009

अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
युधिष्ठिरं महाराज महद्भयमथाविशत्

BORI CE: 09-062-010

चिन्तयानो महाभागां गान्धारीं तपसान्विताम्
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्

BORI CE: 09-062-011

तस्य चिन्तयमानस्य बुद्धिः समभवत्तदा
गान्धार्याः क्रोधदीप्तायाः पूर्वं प्रशमनं भवेत्

MN DUTT: 06-159-005

वैशम्पायन उवाच त्वयुक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव
तत्तेऽहं सम्प्रवक्ष्यामि यथावद् भरतर्षभ
हतं दुर्योधनं दृष्ट्वा भीमसेनेन संयुगे
व्युत्क्रम्य समयं राजन् धार्तराष्ट्र महाबलम्
अन्यायेन हतं दृष्ट्वा गदायुद्धेन भारत
युधिष्ठिरं महाराज महद् भयमथाविशत्
चिन्तयानो महाभागं गान्धारी तपसान्विताम्
घोरेण तपसा युक्तां त्रैलोक्यमपि सा दहेत्
तस्य चिन्तयमानस्य बुद्धिः समभवत् तदा
गान्धार्याः क्रोधदीसाया पूर्वं प्रशमनं भवेत्

M. N. Dutt: Vaishampayana said “The question you have put, O king, is, indeed, worthy of you! I will tell you everything truly truly as it happened. See Duryodhana, the powerful son of Dhritarashtra, struck down by Bhimasena against the rule of fair fight, and beholding the Kuru king slain unfairly. O Bharata, Yudhishthira, O monarch, was filled with great fear, thinking of the highly-blessed and ascetic Gandhari-'See has practised severe ascetic austerities and can, therefore, consume the three worlds,' this was the thought of the son of Pandu. By sending Krishna, the angry Gandhari, Gandhari, would be comforted before Yudhishthira's own arrival.

BORI CE: 09-062-012

सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्
मानसेनाग्निना क्रुद्धा भस्मसान्नः करिष्यति

MN DUTT: 06-159-006

सा हि पुत्रवधं श्रुत्वा कृतमस्माभिरीदृशम्
मानसेनाग्निना क्रुद्धा भस्मसान्न: करिष्यति

M. N. Dutt: Hearing of the death of her son in such a way, she will, in anger, with the fire of her mind, reduce us to ashes.

BORI CE: 09-062-013

कथं दुःखमिदं तीव्रं गान्धारी प्रसहिष्यति
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्

BORI CE: 09-062-014

एवं विचिन्त्य बहुधा भयशोकसमन्वितः
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत

MN DUTT: 06-159-007

कथं दुःखमिदं तीव्र गान्धारी सा सहिष्यति
श्रुत्वा विनिहतं पुत्रं छलेनाजिह्मयोधिनम्
एवं विचिन्त्य बहुधा भयशोकसमन्वितः
वासुदेवमिदं वाक्यं धर्मराजोऽभ्यभाषत

M. N. Dutt: How will Gandhari bear such poignant grief, after hearing of her son, who always fought fairly, being slain unfairly by us?' Having thought thus for a long while, king Yudhishthira filled with fear and fried said these words to Vasudeva.

BORI CE: 09-062-015

तव प्रसादाद्गोविन्द राज्यं निहतकण्टकम्
अप्राप्यं मनसापीह प्राप्तमस्माभिरच्युत

BORI CE: 09-062-016

प्रत्यक्षं मे महाबाहो संग्रामे रोमहर्षणे
विमर्दः सुमहान्प्राप्तस्त्वया यादवनन्दन

MN DUTT: 06-159-008

तव प्रसादाद् गोविन्द राज्यं निहतकण्टकम्
अप्राप्यं मनसापीदं प्राप्तमस्माभिरच्युत
प्रत्यक्षं मे महाबाहो संग्रामे लोमहर्षणे
विमर्दः सुमहान् प्राप्तस्त्वया यादवनन्दन

M. N. Dutt: Through your kindness, O Govinda, my kingdom has been freed from pests. We have gained now what we could not even imagine. Omighty-armed one, in battle, making the very hair to stand on end, thou hadst to bear voilent blows before my very eyes, O delighter of the Yadavas.

BORI CE: 09-062-017

त्वया देवासुरे युद्धे वधार्थममरद्विषाम्
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः

MN DUTT: 06-159-009

त्वया देवासुरे युद्धे वधार्थममरद्विषाम्
यथा साह्यं पुरा दत्तं हताश्च विबुधद्विषः

M. N. Dutt: Formerly in the battle between the gods and। the Asuras, thou hadst, lent your help for the destruction of the foes of the celestials, and those enemies were killed.

BORI CE: 09-062-018

साह्यं तथा महाबाहो दत्तमस्माकमच्युत
सारथ्येन च वार्ष्णेय भवता यद्धृता वयम्

MN DUTT: 06-159-010

साह्यं तथा महाबाहो दत्तमस्माकमच्युत
सारथ्येन च वार्ष्णेय भवता हि धृता वयम्

M. N. Dutt: Similarly, O mighty-armed one, you have helped us, O you of unfading glory. By agreeing to act as our charioteer, O Vrishnihero, you have all along protected us.

BORI CE: 09-062-019

यदि न त्वं भवेन्नाथः फल्गुनस्य महारणे
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः

MN DUTT: 06-159-011

यदि न त्वं भवेर्नाथ: फाल्गुनस्य महारणे
कथं शक्यो रणे जेतुं भवेदेष बलार्णवः

M. N. Dutt: If you had not protected Phalguna in dreadful battle, this sea of troops would not have been vanquished?

BORI CE: 09-062-020

गदाप्रहारा विपुलाः परिघैश्चापि ताडनम्
शक्तिभिर्भिण्डिपालैश्च तोमरैः सपरश्वधैः

MN DUTT: 06-159-012

गदाप्रहारा विपुलाः परिधैश्चापि ताडनम्
शक्तिभिर्भिन्दिपालैश्च तोमरैः सपरश्वधैः

M. N. Dutt: You have suffered many blows of the mace, and many strokes of spiked bludgeons and dart and short arrows and lances and battle-axes.

BORI CE: 09-062-021

वाचश्च परुषाः प्राप्तास्त्वया ह्यस्मद्धितैषिणा
ताश्च ते सफलाः सर्वा हते दुर्योधनेऽच्युत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-062-022

गान्धार्या हि महाबाहो क्रोधं बुध्यस्व माधव
सा हि नित्यं महाभागा तपसोग्रेण कर्शिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-159-013

अस्मत्कृते त्वया कृष्ण वाचः सुपरुषाः श्रुताः
शस्त्राणां च निपाता वै वस्पर्शोपमा रणे

M. N. Dutt: For our sake, O Krishna, you also put up with many harsh words and endure the violent fall of weapons in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-159-014

ते च ते सफला जाता हते दुर्योधनेऽच्युत
तत्सर्वं न यथा नश्येत् क्रोधं बुद्ध्यस्व माधव

M. N. Dutt: On account of Duryodhana's death, all this has not been fruitless, O you of unfading glory. O Krishna, our heart, however, is yet trembling in doubt. Know, O Madhava, that Gandhari's wrath, has been excited.

BORI CE: 09-062-023

पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः संप्रधक्ष्यति
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम

MN DUTT: 06-159-015

सा हि नित्यं महाभाग तपसोग्रेण कर्शिता
पुत्रपौत्रवधं श्रुत्वा ध्रुवं नः सम्प्रधक्ष्यति
तस्याः प्रसादनं वीर प्राप्तकालं मतं मम

M. N. Dutt: That highly-blessed lady is always weakening herself with the austerest of penances. Hearing of the death of her sons and grandsons, she will forsooth, reduce us to ashes. It is time, O hero, I think, for pacifying her.

BORI CE: 09-062-024

कश्च तां क्रोधदीप्ताक्षीं पुत्रव्यसनकर्शिताम्
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम

MN DUTT: 06-159-016

कश्च तां क्रोधताम्राक्षी पुत्रव्यसनकर्शिताम्
वीक्षितुं पुरुषः शक्तस्त्वामृते पुरुषोत्तम

M. N. Dutt: Save you, O foremost of men, what other person is there that can even face that lady of red and ranging eyes and greatly overwhelmed with the misfortunes of her children.

BORI CE: 09-062-025

तत्र मे गमनं प्राप्तं रोचते तव माधव
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम

MN DUTT: 06-159-017

तत्र मे गमनं प्राप्तं रोचते तव माधव
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम
त्वं हि कर्ता विकर्ता च लोकानां प्रभवाव्ययः

M. N. Dutt: O Madhava, I think it is better for you to go, for pacifying Gandhari, O chastiser of foes, who is blazing with wrath. You are the Creator and the Destroyer. You are the first cause of all the worlds, yourself being eternal.

BORI CE: 09-062-026

त्वं हि कर्ता विकर्ता च लोकानां प्रभवाप्ययः
हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-062-027

क्षिप्रमेव महाप्राज्ञ गान्धारीं शमयिष्यसि
पितामहश्च भगवान्कृष्णस्तत्र भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-159-018

हेतुकारणसंयुक्तैर्वाक्यैः कालसमीरितैः
क्षिप्रमेव महाबाहो गान्धारी शमयिष्यसि

M. N. Dutt: With reasonable words, you will quickly, O you of great wisdomn, be able to pacify Gandhari.

BORI CE: 09-062-028

सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्
कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा

MN DUTT: 06-159-019

पितामहश्च भगवान् कृष्णस्तत्र भविष्यति
सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम्
कर्तव्यं सात्वतां श्रेष्ठ पाण्डवानां हितार्थिना

M. N. Dutt: Our grandsire, the holy KrishnaDvaipayana, will be there. O mighty-armed one, it is your duty to remove by all means in thy power, the anger of Gandhari.

BORI CE: 09-062-029

धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः
आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम्

MN DUTT: 06-159-020

धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः
आमन्त्र्य दारुकं प्राह रथः सजो विधीयताम्

M. N. Dutt: Hearing these words of king Yudhishthira, the Yadu-hero summoning Daruka, said 'Get may car ready.'

BORI CE: 09-062-030

केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः
न्यवेदयद्रथं सज्जं केशवाय महात्मने

MN DUTT: 06-159-021

केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः
न्यवेदयद् रथं सज्जे केशवाय महात्मने

M. N. Dutt: Having received Keshava's command, Daruka speedily returned and represented to his great master that the car was ready.

BORI CE: 09-062-031

तं रथं यादवश्रेष्ठः समारुह्य परंतपः
जगाम हास्तिनपुरं त्वरितः केशवो विभुः

MN DUTT: 06-159-022

तं रथं यादवश्रेष्ठः समारुह्य परंतपः
जगाम हास्तिनपुरं त्वरितः केशवो विभुः

M. N. Dutt: That destroyer of foes and chief of Yadu's race, viz., the Lord Keshava, having got upon the car, proceeded speedily to the city of the Kurus.

BORI CE: 09-062-032

ततः प्रायान्महाराज माधवो भगवान्रथी
नागसाह्वयमासाद्य प्रविवेश च वीर्यवान्

MN DUTT: 06-159-023

ततः प्रायान्महाराज माधवो भगवान् रथी
नागसाह्वयमासाद्य प्रविवेश न वीर्यवान्

M. N. Dutt: The worshipful Madhava then, mounting his vehicle, proceeded, and arrived Hastinapur. at

BORI CE: 09-062-033

प्रविश्य नगरं वीरो रथघोषेण नादयन्
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्

MN DUTT: 06-159-024

प्रविश्य नगरं वीरो रथघोषेण नादयन्
विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात्
अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्

M. N. Dutt: Making the city resound with the rattle of his car-wheels as he entered it, he sent word to Dhritarashtra and then got down from his car and entered the palace of the old king.

BORI CE: 09-062-034

अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम्
पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-062-035

पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः

BORI CE: 09-062-036

ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः
पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह

MN DUTT: 06-159-025

पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम्
पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः
अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः
ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः
पाणिमालम्ब्य राजेन्द्र सुस्वरं प्ररुरोद ह

M. N. Dutt: He there saw that best of Rishis, (viz., Dvaipayana), arrived before him. Embracing the feet of both Vyasa and Dhritarashtra, Janarddana quietly saluted Gandhari also. Then the best of the Yadavas, viz., Vishnu, holding Dhritarashtra by the hand, O king, began to weep.

BORI CE: 09-062-037

स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम्
प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि
उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः

BORI CE: 09-062-038

न तेऽस्त्यविदितं किंचिद्भूतभव्यस्य भारत
कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो

MN DUTT: 06-159-026

स मुहूर्तादिवोत्सृज्य बाष्पं शोकसमुद्भवम्
प्रक्षाल्य वारिणा नेत्रे ह्याचम्य च यथाविधि
उवाच प्रस्तुतं वाक्यं धृतराष्ट्रमरिंदमः
न तेऽस्त्यविदितं किंचिद् वृद्धस्य तव भारत
कालस्य च यथावृत्तं तत् ते सुविदितं प्रभो

M. N. Dutt: Having wept for a while, he washed his eyes and his face with water according to rules, He then said sweetly to Dhritarashtra'Nothing is unknown to you, O Bharata, about the past and the future. You are wellacquainted, O lord, with the course of time.

BORI CE: 09-062-039

यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत

MN DUTT: 06-159-027

यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः
कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत

M. N. Dutt: Out of respect for you the Pandavas had tried to prevent the destruction of their family and the extermination of the Kshatriyas, O Bharata.

BORI CE: 09-062-040

भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः
द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः

MN DUTT: 06-159-028

भ्रातृभिः समयं कृत्वा क्षान्तवान् धर्मवत्सलः
द्यूतच्छलजितैः शुद्धर्वनवासो ह्युपागतः

M. N. Dutt: Having made a compact with his brothers, the virtuous Yudhishthira had lived peacefully. He even went to exile after the unfair defeat at dice.

BORI CE: 09-062-041

अज्ञातवासचर्या च नानावेशसमावृतैः
अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा

MN DUTT: 06-159-029

अज्ञातवासचर्या च नानावेषसमावृतैः
अन्ये च बहवः केशात् त्वशक्तैरिव सर्वदा

M. N. Dutt: With his brothers he lived in concealment and disguise. They also suffered various miseries as if they were quite helpless.

BORI CE: 09-062-042

मया च स्वयमागम्य युद्धकाल उपस्थिते
सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः

MN DUTT: 06-159-030

मया च स्वयमागम्य युद्धकाल उपस्थिते
सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः

M. N. Dutt: On the eve of batile I myself came, and before all begged of you only five villages.

BORI CE: 09-062-043

त्वया कालोपसृष्टेन लोभतो नापवर्जिताः
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्

MN DUTT: 06-159-031

त्वया कालोपसृष्टेन लोभतो नापवर्जिताः
तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम्

M. N. Dutt: Out of covetousness, and as destiny would nave it, you did not grant my request. Through you folly, O king, all the Kshatriyas have been exterminated.

BORI CE: 09-062-044

भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च
द्रोणेन च सपुत्रेण विदुरेण च धीमता
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि

MN DUTT: 06-159-032

भीष्मेण सोमदत्तेन बाह्लीकेन कृपेण च
द्रोणेन च सपुत्रेण विदुरेण च धीमता
याचितस्त्वं शमं नित्यं न च तत्कृतवानसि

M. N. Dutt: Bhisma, and Somadatta, and Valhika, and Kripa, and Drona, and his son and the Wise Vidura, always begged you for peace. You did not, however, follow their advice.

BORI CE: 09-062-045

कालोपहतचित्तो हि सर्वो मुह्यति भारत
यथा मूढो भवान्पूर्वमस्मिन्नर्थे समुद्यते

MN DUTT: 06-159-033

कालोपहतचित्ता हि सर्वे मुह्यन्ति भारत
यथा मूढो भवान् पूर्वमस्मिन्नर्थे समुद्यते

M. N. Dutt: Every one, it seems, loses sense under the influence of Destiny, O Bharata, since even you, O king, as regards this matter, did act so foolishly.

BORI CE: 09-062-046

किमन्यत्कालयोगाद्धि दिष्टमेव परायणम्
मा च दोषं महाराज पाण्डवेषु निवेशय

MN DUTT: 06-159-034

किमन्यत् कालयोगाद्धि दिष्टमेव परायणम्
मा च दोषान् महाप्राज्ञ पाण्डवेषु निवेशय

M. N. Dutt: What else can it be but the effect of Time? Indeed, Destiny always reigns supreme! Do not, O you of great wisdom, attribute any fault to the Pandavas.

BORI CE: 09-062-047

अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्
धर्मतो न्यायतश्चैव स्नेहतश्च परंतप

MN DUTT: 06-159-035

अल्पोऽप्यतिक्रमो नास्ति पाण्डवानां महात्मनाम्
धर्मतो न्यायतश्चैव स्नेहतश्च परंतप

M. N. Dutt: Judged by the standard of Ethics or reason or affection, the Pandavas have not committed the slightest offense, O scorcher of foes.

BORI CE: 09-062-048

एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम्
असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति

MN DUTT: 06-159-036

एतत् सर्वं तु विज्ञाय ह्यात्मदोषकृतं फलम्
असूयां पाण्डुपुत्रेषु न भवान् कर्तुमर्हति

M. N. Dutt: Knowing all this to be the fruit of you own folly, it is proper for you not to entertain any ill felling towards the Pandavas.

BORI CE: 09-062-049

कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम्
गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम्

MN DUTT: 06-159-037

कुलं वंशश्च पिण्डाश्च यच्च पुत्रकृतं फलम्
गान्धार्यास्तव वै नाथ पाण्डवेषु प्रतिष्ठितम्

M. N. Dutt: The perpetuity of race, the offering of funeral cake, and every thing else that depends upon offspring, now depend on the Pandavas as regards both yourself and Gandhari.

Corresponding verse not found in BORI CE

MN DUTT: 06-159-038

त्वं चैव कुरुशार्दूल गान्धारी च यशस्विनी
मा शुचो नरशार्दूल पाण्डवान् प्रति किल्बिषम्

M. N. Dutt: Both you and the renowned Gandhar also, should not entertain malice towards the Pandavas.

BORI CE: 09-062-050

एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम्
शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ

MN DUTT: 06-159-039

एतत्सर्वमनुध्याय आत्मनश्च व्यतिक्रमम्
शिवेन पाण्डवान् पाहि नमस्ते भरतर्षभ

M. N. Dutt: Thinking of all this, and thinking also of your own sins, cherish good feelings towards the Pandavas. I bow to you, O Bharata chief.

BORI CE: 09-062-051

जानासि च महाबाहो धर्मराजस्य या त्वयि
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः

MN DUTT: 06-159-040

जानासि च महाबाहो धर्मराजस्य या त्वयि
भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः

M. N. Dutt: You know, O mighty armed one, the devotion of king Yudhisthira and his affection towards you.

BORI CE: 09-062-052

एतच्च कदनं कृत्वा शत्रूणामपकारिणाम्
दह्यते स्म दिवारात्रं न च शर्माधिगच्छति

MN DUTT: 06-159-041

एतच कदनं कृत्वा शत्रूणामपकारिणाम्
दह्यते स दिवा रात्रौ न च शर्माधिगच्छति

M. N. Dutt: Having caused this destruction of foes that wronged him so, he is burning day and night in grief and does and enjoy peace of mind.

BORI CE: 09-062-053

त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्
स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति

MN DUTT: 06-159-042

त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम्
स शोचन् नरशार्दूल: शान्तिं नैवाधिगच्छति

M. N. Dutt: Grieving for you and for Gandhari, he does not enjoy any happiness.

BORI CE: 09-062-054

ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति
पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम्

BORI CE: 09-062-055

एवमुक्त्वा महाराज धृतराष्ट्रं यदूत्तमः
उवाच परमं वाक्यं गान्धारीं शोककर्शिताम्

BORI CE: 09-062-056

सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे

MN DUTT: 06-159-043

हिया च परयाऽऽविष्टो भवन्तं नाधिगच्छति
पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलतेन्द्रियम्
एवमुक्त्वा महाराज धृतराष्ट्र यदूत्तमः
उवाच परमं वाक्यं गान्धारी शोककर्शिताम्
सौबलेयि निबोध त्वं यत् त्वां वक्ष्यामि तच्छृणु
त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे

M. N. Dutt: Out of shame he does not appear before you who are burning with grief on account of your children and whose understanding and senses have been bewildered.'—having said these words to Dhritarashtra, that foremost one Yadu's race, O king, addressed the griefstricken Gandhari in these words of great significance-O daughter of Subala, O you of excellent vows, hear what I say. O auspicious dame, there is no lady like you in world.

BORI CE: 09-062-057

जानामि च यथा राज्ञि सभायां मम संनिधौ
धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम्
उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम्

MN DUTT: 06-159-044

जानासि च यथा राज्ञि सभायां मम संनिधौ
धर्मार्थसहितं वाक्यमुभयोः एक्षयोर्हितम्
उक्तवत्यसि कल्याणि न च ते तनयः कृतम्

M. N. Dutt: You remember, O queen, those just and fair words which you gave utterance to the assembly before me, words that were beneficial to both the parties—but which your sons, ( auspicious lady, did not pay any heed to.

BORI CE: 09-062-058

दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः

MN DUTT: 06-159-045

दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः
शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः
तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः

M. N. Dutt: Duryodhana, who coveted victory was reprimanded by you. You told him then-Listen, O fool, to these eternal words, viz., victory follows righteousness-your words, O princes, have now been fulfilled. Knowing all this, O auspicious lady, do not grieve.

BORI CE: 09-062-059

तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे
एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः
पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-062-060

शक्ता चासि महाभागे पृथिवीं सचराचराम्
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्

MN DUTT: 06-159-046

पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन
शक्ता चासि महाभागे पृथिवीं सचराचराम्
चक्षुषा क्रोधदीप्तेन निर्दग्धुं तपसो बलात्

M. N. Dutt: Let not your heart be bent towards the destruction of the Pandavas. On account of the power of your penances, you are able, O highly blessed one, to consume with your cyes, burning in anger, the whole Earth with her mobile and immobile creatures.'

BORI CE: 09-062-061

वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्
एवमेतन्महाबाहो यथा वदसि केशव

MN DUTT: 06-159-047

वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत्
एवमेतन्महाबाहो यथा वदसि केशव

M. N. Dutt: Hearing these words of Vasudeva, Gandhari said-'O Keshava, what you say is truel

BORI CE: 09-062-062

आधिभिर्दह्यमानाया मतिः संचलिता मम
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन

MN DUTT: 06-159-048

आधिभिर्दह्यमानाया मति: संचलिता मम
सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन

M. N. Dutt: My heart, burning in grief, had been unfixed. After hearing what you said, however, that heart, O Janarddana, has been settled.

BORI CE: 09-062-063

राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव
त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर

MN DUTT: 06-159-049

राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव
त्वं गतिः सहितैर्वीरैः पाण्डवैर्द्विपदां वर

M. N. Dutt: Regarding the blind old king, who had now become childless, O foremost of men, you and the sons of Pandu, are his refuge.'

BORI CE: 09-062-064

एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा
पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह

MN DUTT: 06-159-050

एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा
पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह

M. N. Dutt: having said so Gandhari, burning in grief for the death of her sons, covered her face with her cloth and began to weep aloud.

BORI CE: 09-062-065

तत एनां महाबाहुः केशवः शोककर्शिताम्
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत्प्रभुः

MN DUTT: 06-159-051

तत एनां महाबाहुः केशवः शोककर्शिताम्
हेतुकारणसंयुक्तैर्वाक्यैराश्वासयत् प्रभुः

M. N. Dutt: The mighty-armed lord Keshava then solaced the grief-stricken princess with reasonable words and examples.

BORI CE: 09-062-066

समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः
द्रौणेः संकल्पितं भावमन्वबुध्यत केशवः

MN DUTT: 06-159-052

समाश्वास्य च गान्धारी धृतराष्ट्रं च माधवः
द्रौणिसंकल्पितं भावमवबुद्ध्यत् केशवः

M. N. Dutt: Having comforted Gandhari and Dhritarashtra, Keshava of Madhu's race, came to know the evil that was thought of by Drona's son.

BORI CE: 09-062-067

ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्

MN DUTT: 06-159-053

ततस्त्वरित उत्थाय पादौ मूर्धा प्रणम्य च
द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत्
आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः

M. N. Dutt: Rising up quickly after worshipping the feet of Vyasa with his head, Keshava, O king, addressed Dhritarashtra, saying, 'I take your leave. O foremost of Kuru's race! Do not grieve. The son of Drona has an evil desire. It is for this that I rise so suddenly.

BORI CE: 09-062-068

आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः
द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः
पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-062-069

एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्

MN DUTT: 06-159-054

पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता
एतच्छुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत्
धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम्
शीघ्रं गच्छ महाबाहो पाण्डवान् परिपालय

M. N. Dutt: It seems that he had formed a plan for destroying the Pandavas during the night.'.-Hearing these words, both Gandhari and Dhritarashtra said Keshava, the destroyer of Keshin, these words— 'Go quickly, O mighty-armed one, and protect the Pandavas.

BORI CE: 09-062-070

शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय
भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन
प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः

MN DUTT: 06-159-055

भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन
प्रायात् ततस्तु त्वरितो दारुकेण सहाच्युतः

M. N. Dutt: See us again soon, O Janarddana!-Then Keshava of unfading glory proceeded with Daruka.

BORI CE: 09-062-071

वासुदेवे गते राजन्धृतराष्ट्रं जनेश्वरम्
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः

MN DUTT: 06-159-056

वासुदेवे गते राजन् धृतराष्ट्र जनेश्वरम्
आश्वासयदमेयात्मा व्यासो लोकनमस्कृतः

M. N. Dutt: After Vasudeva had gone, O king, Vyasa, worshipped of the whole world, began to comfort king Dhritarashtra.

BORI CE: 09-062-072

वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह
शिबिरं हास्तिनपुराद्दिदृक्षुः पाण्डवान्नृप

MN DUTT: 06-159-057

वासुदेवोऽपि धर्मात्मा कृतकृत्यो जगाम ह
शिबिर हास्तिनपुराद् दिदृक्षुः पाण्डवान् नृप

M. N. Dutt: The righteous Vasudeva departed, having gained his object successfully, from Hastinapura, for seeing the camp and the Pandavas.

BORI CE: 09-062-073

आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान्
तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत्

MN DUTT: 06-159-058

आगम्य शिबिरं सोऽभ्यगच्छत पाण्डवान्
तच तेभ्यः समाख्याय सहितस्तैः समाहितः

M. N. Dutt: Arrived at the camp, he went to the Pandavas, Informing them of everything he took his seat with them."

Home | About | Back to Book 09 Contents | ← Chapter 61 | Chapter 63 →