Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 09 – Chapter 061

BORI CE: 09-061-001

संजय उवाच
ततस्ते प्रययुः सर्वे निवासाय महीक्षितः
शङ्खान्प्रध्मापयन्तो वै हृष्टाः परिघबाहवः

MN DUTT: 06-158-001

संजय उवाच ततस्ते प्रययुः सर्वे निवासाय महीक्षितः
शङ्खान् प्रध्मापयन्तो वै हृष्टाः परिघबाहवः

M. N. Dutt: Sanjaya said "All those kings, having arms resembling spiked bludgeons, then went towards their tents, overflowing with joy and blowing their conchs on their way.

BORI CE: 09-061-002

पाण्डवान्गच्छतश्चापि शिबिरं नो विशां पते
महेष्वासोऽन्वगात्पश्चाद्युयुत्सुः सात्यकिस्तथा

BORI CE: 09-061-003

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाश्च सर्वशः
सर्वे चान्ये महेष्वासा ययुः स्वशिबिराण्युत

MN DUTT: 06-158-002

पाण्डवान् गच्छतश्चापि शिबिरं नो विशाम्पते
महेष्वासोऽन्वगात् पश्चाद् युयुत्सुः सात्यकिस्तथा
धृष्टद्युम्न: शिखण्डी च द्रौपदेयाश्च सर्वशः
सर्वे चान्ये महेष्वासाः प्रययुः शिबिराण्युत

M. N. Dutt: The Pandavas also, O king, proceeded towards our tents. The great bowmen Yuyutsu followed them, as also Satyaki, and Dhrishtadyumna, and Shikhandin, and the five sons of Draupadi. The other great bowmen also went towards our tents.

BORI CE: 09-061-004

ततस्ते प्राविशन्पार्था हतत्विट्कं हतेश्वरम्
दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने

MN DUTT: 06-158-003

ततस्ते प्राविशन् पार्था हतत्विट्कं हतेश्वरम्
दुर्योधनस्य शिबिरं रङ्गवद्विसृते जने

M. N. Dutt: The Parthas then entered the tent of Duryodhana, shorn of its splendours and bereft of its master, and looking like a pleasureground deserted by spectators.

BORI CE: 09-061-005

गतोत्सवं पुरमिव हृतनागमिव ह्रदम्
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्

MN DUTT: 06-158-004

गतोत्सवं पुरमिव हृतनागमिव ह्रदम्
स्त्रीवर्षवरभूयिष्ठं वृद्धामात्यैरधिष्ठितम्

M. N. Dutt: That pavilion looked like a city void of festivities, or a lake without its elephant. It was filled with women and eunuchs and aged counsellors.

BORI CE: 09-061-006

तत्रैतान्पर्युपातिष्ठन्दुर्योधनपुरःसराः
कृताञ्जलिपुटा राजन्काषायमलिनाम्बराः

MN DUTT: 06-158-005

तत्रैतान् पर्युपातिष्ठन् दुर्योधनपुरःसराः
कृताञ्जलिपुटा राजन् काषायमलिनाम्बराः

M. N. Dutt: Duryodhana and other heroes, dressed in yellow raiment's, formerly used, O king, to wait reverentially, with joined hands, on those old counsellors.

BORI CE: 09-061-007

शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः
अवतेरुर्महाराज रथेभ्यो रथसत्तमाः

MN DUTT: 06-158-006

शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः
अवरुर्महाराज रथेभ्यो रथसत्तमाः

M. N. Dutt: Arriving at the pavilion of the Kuru king, the Pandavas, those foremost of car-warriors, O king, got down from their cars.

BORI CE: 09-061-008

ततो गाण्डीवधन्वानमभ्यभाषत केशवः
स्थितः प्रियहिते नित्यमतीव भरतर्षभ

BORI CE: 09-061-009

अवरोपय गाण्डीवमक्षय्यौ च महेषुधी
अथाहमवरोक्ष्यामि पश्चाद्भरतसत्तम

MN DUTT: 06-158-007

ततो गाण्डीवधन्वानमभ्यभाषत केशवः
स्थितः प्रियहिते नित्यमतीव भरतर्षभ
अवरोपय गाण्डीवमक्षयौ च महेषुधी
अथाहमवरोक्ष्यामि पश्चाद् भरतसत्तम

M. N. Dutt: Ever engaged, in the good of his friend, Keshava, addressed the holder of Gandiva, saying, "Take down your Gandiva as also the two inexhaustible quivers. I shall get down after you, O best of the Bharatas.

BORI CE: 09-061-010

स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ
तच्चाकरोत्तथा वीरः पाण्डुपुत्रो धनंजयः

MN DUTT: 06-158-008

स्वयं चैवावरोह त्वमेतच्छ्रेयस्तवानघ
तचाकरोत् तथा वीरः पाण्डुपुत्रो धनंजयः

M. N. Dutt: Get down, for this is for your own good, O sinless one!'-Pandu's brave son, Dhananjaya, did as he was directed.

BORI CE: 09-061-011

अथ पश्चात्ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्
अवारोहत मेधावी रथाद्गाण्डीवधन्वनः

MN DUTT: 06-158-009

अथ पश्चात् ततः कृष्णो रश्मीनुत्सृज्य वाजिनाम्
अवारोहत मेधावी रथाद् गाण्डीवधन्वनः

M. N. Dutt: Leaving the reins of the horses the intelligent Krishna then got down from the car of Dhananjaya.

BORI CE: 09-061-012

अथावतीर्णे भूतानामीश्वरे सुमहात्मनि
कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः

MN DUTT: 06-158-010

अथातवतीर्णे भूतानामीश्वरे सुमहात्मनि
कपिरन्तर्दधे दिव्यो ध्वजो गाण्डीवधन्वनः

M. N. Dutt: After the great Lord of all creatures had got down from that car, the celestials Ape that was on the standard of Arjuna's car disappeared there and then.

BORI CE: 09-061-013

स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः
अथ दीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते

MN DUTT: 06-158-011

स दग्धो द्रोणकर्णाभ्यां दिव्यैरस्त्रैर्महारथः
अथादीप्तोऽग्निना ह्याशु प्रजज्वाल महीपते

M. N. Dutt: That great car then, which had before been burnt by Drona and Karna with their celestial weapons, quickly caught fire, O king, without any thing being seen there.

BORI CE: 09-061-014

सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः
भस्मीभूतोऽपतद्भूमौ रथो गाण्डीवधन्वनः

MN DUTT: 06-158-012

सोपासङ्गः सरश्मिश्च साश्वः सयुगबन्धुरः
भस्मीभूतोऽपतद् भूमौ रथो गाण्डीवधन्वनः

M. N. Dutt: Indeed, the car of Dhananjaya, with its quivers, reins, horses, yoke, and shaft, fell down, all reduced to ashes.

BORI CE: 09-061-015

तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो
अभवन्विस्मिता राजन्नर्जुनश्चेदमब्रवीत्

BORI CE: 09-061-016

कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य च
गोविन्द कस्माद्भगवन्रथो दग्धोऽयमग्निना

MN DUTT: 06-158-013

तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः प्रभो
अभवन् विस्मिता राजन्नर्जुनश्चेदमब्रवीत्
कृताञ्जलिः सप्रणयं प्रणिपत्याभिवाद्य ह
गोविन्द कस्माद् भगवन् रथोदग्धोऽयमग्निना

M. N. Dutt: Seeing the vehicle thus reduced to ashes, O Iord, the sons of Pandu filled with wonder, and Arjuna, O king, having saluted Krishna and bowed un.o him, said these words, with joined hands, 'O Govinda, O divine one, why has this car been consumed by fire?

BORI CE: 09-061-017

किमेतन्महदाश्चर्यमभवद्यदुनन्दन
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे

MN DUTT: 06-158-014

किमेतन्महदाश्चर्यमभवद् यदुनन्दन
तन्मे ब्रूहि महाबाहो श्रोतव्यं यदि मन्यसे

M. N. Dutt: Whiat is this highly wonderful incident that has taken place before our eyes? O you of mighty arms, if you think that I can hear it without injury then tell me everything.'

BORI CE: 09-061-018

वासुदेव उवाच
अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन
मदधिष्ठितत्वात्समरे न विशीर्णः परंतप

MN DUTT: 06-158-015

वासुदेव उवाच अस्त्रैर्बहुविधैर्दग्धः पूर्वमेवायमर्जुन
मदधिष्ठित्तत्वात् समरे न विशीर्णः परंतप

M. N. Dutt: Vasudeva said That car, O Arjuna, had already been consumed by various sorts of weapons. It was because I had sat upon it during battle that it did not break into pieces, O destroyer of foes.

BORI CE: 09-061-019

इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजसा
मया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि

MN DUTT: 06-158-016

इदानीं तु विशीर्णोऽयं दग्धो ब्रह्मास्त्रतेजा
भया विमुक्तः कौन्तेय त्वय्यद्य कृतकर्मणि

M. N. Dutt: Previously consumed by the power of Brahma weapons, it has been reduced to ashes upon my leaving it after you had achieved your object.

BORI CE: 09-061-020

संजय उवाच
ईषदुत्स्मयमानश्च भगवान्केशवोऽरिहा
परिष्वज्य च राजानं युधिष्ठिरमभाषत

BORI CE: 09-061-021

दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवो जिताः
दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः

BORI CE: 09-061-022

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ
मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः
क्षिप्रमुत्तरकालानि कुरु कार्याणि भारत

MN DUTT: 06-158-017

ईपदुत्स्मयमास्तु भगवान् केशवोऽरिहा
परिष्वज्य च राजानं युधिष्ठिरमभाषत
दिष्ट्या जयसि कौन्तेय दिष्ट्याते शत्रवो जिताः
दिष्टया गाण्डीवधन्वा च भीमसेनश्च पाण्डवः
त्वं चापि कुशली राजन् माद्रीपुत्रो च पाण्डवौ
मुक्ता वीरक्षयादस्मात् संग्रामानिहतद्विषः
क्षिप्रमुक्तरकालानि कुरु कार्याणि भारत
उपायतमुपप्लव्यं सह गाण्डीवधन्वना

M. N. Dutt: Then, with a little pride, Lord Keshava embracing king Yudhishthira, said to him, 'By good luck, you have gained the victory, O son of Kunti! By good luck, your enemies have been defcated! By good luck, the holder of Gandiva and Bhimasena the son of Pandu, and yourself, O king, and the two sons of Madri have escaped alive from this battle so destructive of heroes, after having killed all your foes! Speedily do, O Bharata, what should now be done!

BORI CE: 09-061-023

उपयातमुपप्लव्यं सह गाण्डीवधन्वना
आनीय मधुपर्कं मां यत्पुरा त्वमवोचथाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-061-024

एष भ्राता सखा चैव तव कृष्ण धनंजयः
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो
तव चैवं ब्रुवाणस्य तथेत्येवाहमब्रुवम्

MN DUTT: 06-158-018

आनीय मधुपर्कं मां यत् पुरा त्वमवोचथाः
एष भ्राता सखा चैव तव कृष्ण धनंजयः
रक्षितव्यो महाबाहो सर्वास्वापत्स्विति प्रभो
तव चैव ब्रुवाणस्य तथेत्येवाहमब्रुवम्
स सव्यसाची गुप्तस्ते विजयी च जनेश्वर

M. N. Dutt: After I had arrived at Upaplavya, you the holder of Gandiva, gave me honey and the customary ingredients, and said, O Lord, This Dhananjaya, O Krishna, is your brother and SO friend! He should, therefore, be protected by you in all dangers!-To your these words I answered saying-So be it!-That Savyasachin has always been protected by me. You have also gained victory, O king.

BORI CE: 09-061-025

स सव्यसाची गुप्तस्ते विजयी च नरेश्वर
भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः
मुक्तो वीरक्षयादस्मात्संग्रामाद्रोमहर्षणात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 09-061-026

एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्

MN DUTT: 06-158-019

भ्रातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः
मुक्तो वीरक्षयादस्मात् संग्रामाल्लोमहर्षणात्
एवमुक्तस्तु कृष्णेन धर्मराजो युधिष्ठिरः
हृष्टरोमा महाराज प्रत्युवाच जनार्दनम्

M. N. Dutt: With his brothers, O king of kings, that truly powerful hero, has come out alive of this dreadful battle, destructive of heroes.'-Thus addressed by Krishna, king Yudhishthira with his hairs standing erect, O king, said to Janarddana.

BORI CE: 09-061-027

प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन
कस्त्वदन्यः सहेत्साक्षादपि वज्री पुरंदरः

MN DUTT: 06-158-020

युधिष्ठिर उवाच प्रमुक्तं द्रोणकर्णाभ्यां ब्रह्मास्त्रमरिमर्दन
कस्त्वदन्यः सहेत् साक्षादपि वज्री पुरंदरः

M. N. Dutt: Yudhishthira said Who else, except you. O destroyer of foes, not even thunder-holding Purandara himself, could have withstood the Brahma weapons discharged by Drona and Karna!

BORI CE: 09-061-028

भवतस्तु प्रसादेन संग्रामे बहवो जिताः
महारणगतः पार्थो यच्च नासीत्पराङ्मुखः

MN DUTT: 06-158-021

भवतस्तु प्रसादेन संशप्तकगणा जिताः
महारणगतः पार्थो यच नासीत् पराङ्मुखः

M. N. Dutt: It was through your favour that the Samsaptakas were vanquished! It was through your favour that Partha had never to turn back from even the fiercest of battles!

BORI CE: 09-061-029

तथैव च महाबाहो पर्यायैर्बहुभिर्मया
कर्मणामनुसंतानं तेजसश्च गतिः शुभा

BORI CE: 09-061-030

उपप्लव्ये महर्षिर्मे कृष्णद्वैपायनोऽब्रवीत्
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः

MN DUTT: 06-158-022

तथैव च महाबाहो पर्यायैर्बहुभिर्मया
कर्मणामनुसंतानं तेजसश्च गती: शुभाः
उपप्लव्ये महषिर्मे कृष्णद्वैपायनोऽब्रवीत्
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः

M. N. Dutt: It was through your favour O mighty-armed one, that I myself, with my descendants, have, by performing various feats, obtained the auspicious end of prowess and energy! At Upaplavya, the Rishi Krishna-Dvaipayana told me that where there is Krishna righteousness and victory will be there."

BORI CE: 09-061-031

इत्येवमुक्ते ते वीराः शिबिरं तव भारत
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्द्धिसंचयान्

BORI CE: 09-061-032

रजतं जातरूपं च मणीनथ च मौक्तिकान्
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च
दासीदासमसंख्येयं राज्योपकरणानि च

BORI CE: 09-061-033

ते प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ
उदक्रोशन्महेष्वासा नरेन्द्र विजितारयः

MN DUTT: 06-158-023

इत्येवमुक्ते ते वीराः शिबिरं तव भारत
प्रविश्य प्रत्यपद्यन्त कोशरत्नर्धिसंचयान्
रजतं जातरूपं च मणीनथ च मौक्तिकान्
भूषणान्यथ मुख्यानि कम्बलान्यजिनानि च
दासीदासमसंख्येयं राज्योपकरणानि च
प्राप्य धनमक्षय्यं त्वदीयं भरतर्षभ
उदक्रोशन्महाभागा नरेन्द्र विजितारयः

M. N. Dutt: Sanjaya continued After this conversation, those heroes entered your son's encampment, and secured the weapons of chest, many jewels, and much wealth, and silver and gold and gems and pearls and many rich ornaments and blankets and skins, and innumerable slaves male and female, and many other things required by kings. Having secured that inexhaustible wealth belonging to you, O foremost of Bharata's race, those highly-blessed ones, whose enemies had been killed, uttered loud cries of joy.

BORI CE: 09-061-034

ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा

MN DUTT: 06-158-024

ते तु वीराः समाश्वस्य वाहनान्यवमुच्य च
अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस्तथा

M. N. Dutt: Having unyoked their animals, the Pandavas and Satyaki took rest there awhile.

BORI CE: 09-061-035

अथाब्रवीन्महाराज वासुदेवो महायशाः
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद्बहिः

BORI CE: 09-061-036

तथेत्युक्त्वा च ते सर्वे पाण्डवाः सात्यकिस्तथा
वासुदेवेन सहिता मङ्गलार्थं ययुर्बहिः

MN DUTT: 06-158-025

अथाब्रवीन्महाराज वासुदेवो महायशाः
अस्माभिर्मङ्गलार्थाय वस्तव्यं शिबिराद् बहिः
तथेत्युक्त्वा हि ते सर्वे पाण्डवाः सात्यकिस्तथा
वासुदेवेन सहिता मङ्गलार्थं बहिर्ययुः

M. N. Dutt: Then the illustrious Vasudeva said. We should, as the first sacred act, remain out of the camp for this night. Saying 'So be it!'—the Pandavas and Satyaki, accompanied by Vasudeva, went put of the camp for doing this auspicious act.

BORI CE: 09-061-037

ते समासाद्य सरितं पुण्यामोघवतीं नृप
न्यवसन्नथ तां रात्रिं पाण्डवा हतशत्रवः

MN DUTT: 06-158-026

ते समासाद्य सरितं पुण्यामोघवतीं नृप
न्यवसन्नथ तां रात्रि पाण्डवा हतशत्रवः

M. N. Dutt: Arrived on the banks of the sacred stream Oghavati, O king, the Pandavas, who had no enemies took up their quarters there for that night.

Corresponding verse not found in BORI CE

MN DUTT: 06-158-027

युधिष्ठिरस्ततो राजा प्राप्तकालमचिन्तयत्
तत्र ते गमनं प्राप्तं रोचते तव माधव
गान्धार्याः क्रोधदीप्तायाः प्रशमार्थमरिंदम
हेतुकारणयुक्तैश्च वाक्यैः कालसमीरितैः
क्षिप्रमेव महाभाग गान्धारी प्रशमिष्यसि
पितामहश्च भगवान् व्यासस्तत्र भविष्यति

M. N. Dutt: King Yudhishthira then brought to his mind, the outright action with the time and said O enemy suppressor Madhava! It appears all good to visit at Hastinapura in order to pacify Gandhari who is burning with anger. O noble lord! You will only able to pacify Gandhari by referring to reasonable and time matching things to her. Our grand-father Vyasa will also present there.

BORI CE: 09-061-038

ततः संप्रेषयामासुर्यादवं नागसाह्वयम्
स च प्रायाज्जवेनाशु वासुदेवः प्रतापवान्
दारुकं रथमारोप्य येन राजाम्बिकासुतः

MN DUTT: 06-158-028

वैशम्पायन उवाच ततः सम्प्रेषयामासुर्यादवं नागसाह्वयम्
स च प्रायाजवेनाशुः वासुदेवः प्रतापवान्
दारुकं रथमारोप्य येन राजाम्बिकासुतः

M. N. Dutt: They then sent Keshava to Hastinapura. The highly powerful Vasudeva causing Daruka to get upon his car, proceeded very quickly to that place where the royal son of Ambika was.

BORI CE: 09-061-039

तमूचुः संप्रयास्यन्तं सैन्यसुग्रीववाहनम्
प्रत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम्

BORI CE: 09-061-040

स प्रायात्पाण्डवैरुक्तस्तत्पुरं सात्वतां वरः
आससादयिषुः क्षिप्रं गान्धारीं निहतात्मजाम्

MN DUTT: 06-158-029

तमूचुः सम्प्रयास्यन्तं शैव्यसुग्रीववाहनम्
प्रत्याश्वासय गान्धारी हतपुत्रां यशस्विनीम्
स प्रायात् पाण्डवैरुक्तस्तत् पुरं सात्वतां वरः
आससाद ततः क्षिप्रं गान्धारीं निहतात्मजाम्

M. N. Dutt: While about to start on his car, having Shaivya and Sugriva yoked to it, (the Pandavas) said to him—Comfort the helpless Gandhari who has lost all her sons.'-Thus addressed by the Pandavas, the chief of the Satvatas then set out for Hastinapura and arrived before Gandhari who had all her sons slain.”

Home | About | Back to Book 09 Contents | ← Chapter 60 | Chapter 62 →