Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 001

BORI CE: 10-001-001

संजय उवाच
ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः
उपास्तमयवेलायां शिबिराभ्याशमागताः

MN DUTT: 06-162-002

संजय उवाच ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः
उपास्तमनवेलायां शिविराभ्याशमागताः

M. N. Dutt: Sanjaya said “Those heroes then in a body went towards the south. At sunset they reached a spot near the (Kuru) encampment.

BORI CE: 10-001-002

विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते

MN DUTT: 06-162-003

विमुच्य वाहांस्त्वरिता भीता समभवंस्तदा
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते

M. N. Dutt: Letting loose their animals, they became very much frightened. Reaching then a forest, they secretly entered it.

BORI CE: 10-001-003

सेनानिवेशमभितो नातिदूरमवस्थिताः
निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः

MN DUTT: 06-162-004

सेनानिवेशमभितो नातिदूरमवस्थिताः
निकृत्ता निशितैः शस्त्रैः समन्तात् क्षतविक्षताः
दीर्घमुष्णं च निःश्वस्य पाण्डवानेव चिन्तयतन्

M. N. Dutt: They took up their quarters there near the encampment. Wounded with many keen weapons, they breathed and sighted heavily, thinking of the Pandavas.

BORI CE: 10-001-004

दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-001-005

अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः
ते मुहूर्तं ततो गत्वा श्रान्तवाहाः पिपासिताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-162-005

श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्
अनुसारभयाद् भीताः प्राङ्मुखाः प्राद्रवन् पुनः

M. N. Dutt: Hearing the loud noise set up by the victorious Pandavas, they feared a pursuit and therefore fled towards the east. were

BORI CE: 10-001-006

नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः
राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः

MN DUTT: 06-162-006

ते मुहूर्तात् ततो गत्वा श्रान्तवाहाः पिपासिताः
नामृष्यन्त महेष्वासाः क्रोधामर्षवशं गताः
राज्ञो वधेन संतप्ता मुहूर्तं समवस्थिताः

M. N. Dutt: Having gone for sometime, their animals became tired and they themselves stricken with thirst. Beside themselves with anger and vindictiveness, those great bowmen could not bear what had taken place, burning as they did with grief at the slaughter of the king. They, however, rested for a while.”

BORI CE: 10-001-007

धृतराष्ट्र उवाच
अश्रद्धेयमिदं कर्म कृतं भीमेन संजय
यत्स नागायुतप्राणः पुत्रो मम निपातितः

MN DUTT: 06-162-007

धृतराष्ट्र उवाच अश्रद्धेयमिदं कर्म कृतं भीमेन संजय
यत् स नागायुतप्राणः पुत्रो मम निपातितः

M. N. Dutt: Dhritarashtra said "The feat, O Sanjaya, that Bhima performed seems to be incredible, since my son who was struck down as endued with the strength of ten thousand elephants.

BORI CE: 10-001-008

अवध्यः सर्वभूतानां वज्रसंहननो युवा
पाण्डवैः समरे पुत्रो निहतो मम संजय

BORI CE: 10-001-009

न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः

BORI CE: 10-001-010

अद्रिसारमयं नूनं हृदयं मम संजय
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा

BORI CE: 10-001-011

कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति
न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे

MN DUTT: 06-162-008

अवध्यः सर्वभूतानां वज्रसंहननो युवा
पाण्डवैः समरे पुत्रो निहतो मम संजय
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः
यत् समेत्य रणे पाथैः पुत्रो मम निपातितः
अद्रिसारमयं नूनं हृदयं मम संजय
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति
न ह्यहं पाण्डवेयस्य विषये वस्तुमुत्सहे

M. N. Dutt: In the prime of life and having an adamantine body, he was not capable of being slain by any creatures. Alas, even such a son of mine was struck down by the Pandavas in battle. Forsooth, O Sanjaya, my heart is made of adamant, because it does not break into a thousand pieces even after hearing of the death of my hundred sons. Alas, what will be the condition of myself and my wife, an old couple, deprive of all children. I dare, not dwell in the kingdom of Pandu's son.

BORI CE: 10-001-012

कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्

MN DUTT: 06-162-009

कथं राज्ञः पिता भूत्वा स्वयं राजा च संजय
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्

M. N. Dutt: Having been the father of a king and a king myself, O Sanjaya, how shall I pass my days as a slave obeying he commands of Pandu's son.

BORI CE: 10-001-013

आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्

MN DUTT: 06-162-010

आज्ञाप्य पृथिवीं सर्वां स्थित्वा मूर्ध्नि च संजय
कथमद्य भविष्यामि प्रेष्यभूतो दुरन्तकृत्

M. N. Dutt: Having commanded once the entire Earth and having trampled over the heads of all, O Sanjaya, how shall I live now as a wretched slave.

BORI CE: 10-001-014

कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय
येन पुत्रशतं पूर्णमेकेन निहतं मम

MN DUTT: 06-162-011

कथं भीमस्य वाक्यानि श्रोतुं शक्ष्यामि संजय
येन पुत्रशतं पूर्णमेकेन निहतं मम

M. N. Dutt: How shall I be able, O Sanjaya, to endure the words of Bhima who has alone killed a full hundred sons of mine?

BORI CE: 10-001-015

कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः
अकुर्वता वचस्तेन मम पुत्रेण संजय

MN DUTT: 06-162-012

कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः
अकुर्वता वचस्तेन मम पुत्रेण संजय

M. N. Dutt: The words of the great Vidura are now realised. Alas, my son, O Sanjaya, did not listen to those words.

BORI CE: 10-001-016

अधर्मेण हते तात पुत्रे दुर्योधने मम
कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय

MN DUTT: 06-162-013

अधर्मेण हते तात पुत्रे दुर्योधने मम
कृतवर्मा कृपो द्रौणिः किमकुर्वत संजय

M. N. Dutt: What, however, did Kritavarman and Kripa and Drona's son do after my son Duryodhana had been unfairly killed.”

BORI CE: 10-001-017

संजय उवाच
गत्वा तु तावका राजन्नातिदूरमवस्थिताः
अपश्यन्त वनं घोरं नानाद्रुमलताकुलम्

MN DUTT: 06-162-014

संजय उवाच गत्वा तु तावका राजन् नातिदूरमवस्थिताः
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्

M. N. Dutt: Sanjaya said "They had not proceeded far, O king, when they stopped, On seeing a dense forest covered with trees and creepers.

BORI CE: 10-001-018

ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः
सूर्यास्तमयवेलायामासेदुः सुमहद्वनम्

MN DUTT: 06-162-015

ते मुहूर्तं तु विश्रम्य लब्धतोयैहयोत्तमैः
सूर्यास्तमनवेलायां समासेदुर्महद् वनम्

M. N. Dutt: Having rested for a little while, they entered that great forest, proceeding on their cars drawn by their excellent horses whose thirst had been satisfied.

BORI CE: 10-001-019

नानामृगगणैर्जुष्टं नानापक्षिसमाकुलम्
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्

MN DUTT: 06-162-016

नानामृगगणैर्जुष्टं नानापक्षिगणावृतम्
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्

M. N. Dutt: That forest abounded with various kings of species of birds. And it was covered with many trees and creepers and was filled with numerous carnivorous creatures.

BORI CE: 10-001-020

नानातोयसमाकीर्णं तडागैरुपशोभितम्
पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम्

MN DUTT: 06-162-017

नानातोयैः समाकीर्णं नानापुष्पोपशोभितम्
पद्मिनीशतसंछन्नं नीलोत्पलसमायुतम्

M. N. Dutt: It was covered with many pools of water, adorned with various kinds of flowers, and lakes overgrown with blue lotuses.

BORI CE: 10-001-021

प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः
शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः

MN DUTT: 06-162-018

प्रविश्य तद् वनं घोरं वीक्षमाणाः समन्ततः
शाखासहस्रसंछन्नं न्यग्रोधं ददृशुस्ततः

M. N. Dutt: Having entered that dense forest they looked about saw a gigantic banian tree with thousands of branches.

BORI CE: 10-001-022

उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्

MN DUTT: 06-162-019

उपेत्य तु तदा राजन् न्यग्रोधं ते महारथाः
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्

M. N. Dutt: Repairing to the shade of that banian, those great car-warriors, O king, those foremost of men, founded that to be the biggest tree in those forest.

BORI CE: 10-001-023

तेऽवतीर्य रथेभ्यस्तु विप्रमुच्य च वाजिनः
उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो

MN DUTT: 06-162-020

तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः
उपस्पृश्य यथान्यायं संध्यामन्वासत प्रभो

M. N. Dutt: Getting down from their cars, and letting loose their animals, they washed themselves and said their evening prayers.

BORI CE: 10-001-024

ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे
सर्वस्य जगतो धात्री शर्वरी समपद्यत

BORI CE: 10-001-025

ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलंकृतम्
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः

MN DUTT: 06-162-021

ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे
सर्वस्य जगतो धात्री शर्वरी समपद्यत
ग्रहनक्षत्रताराभिः सम्पूर्णाभिरलंकृतम्
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः

M. N. Dutt: The Sun then reached the setting hill, and Night, the mother of the universe, came. The sky, be spangled with planets and stars, shone alike an ornamented piece of brocade and presented a beautiful sight.

BORI CE: 10-001-026

ईषच्चापि प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः
दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः

MN DUTT: 06-162-022

इच्छया ते प्रवल्गन्ति ये सत्त्वा रात्रिचारिणः दिवाचराश्च ये सत्त्वास्ते निद्रावशमागताः

M. N. Dutt: Creators, ranging in the night, began to howl and utter their cries at will, while they that range in the day began to sleep.

BORI CE: 10-001-027

रात्रिंचराणां सत्त्वानां निनादोऽभूत्सुदारुणः
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी

MN DUTT: 06-162-023

रात्रिंचराणां सत्त्वानां निर्घोषोऽभूत् सुदारुणः
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी

M. N. Dutt: The night-ranging animals set up a dreadful noise. The carnivorous creatures were full of joy, and the night, as it advanced, became awful.

BORI CE: 10-001-028

तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्

MN DUTT: 06-162-024

तस्मिन् रात्रिमुखे घोरे दुःखशोकसमन्विताः
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्

M. N. Dutt: At that time filled with grief and sorrow, Kritavarman and Kripa and Drona's son all sat down together.

BORI CE: 10-001-029

तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समन्ततः
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्

MN DUTT: 06-162-025

तत्रोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्

M. N. Dutt: Seated under that banian, they began to express their sorrow regarding the destruction that had taken place of both the Kurus and the Pandavas.

BORI CE: 10-001-030

निद्रया च परीताङ्गा निषेदुर्धरणीतले
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः

MN DUTT: 06-162-026

निद्रया च परीताङ्गा निषेदुर्धरणीतले
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः

M. N. Dutt: Feeling asleep they laid themselves down on the bare Earth. They had been greatly wounded with arrows.

BORI CE: 10-001-031

ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले
तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ

MN DUTT: 06-162-027

ततो निद्रावशं प्राप्तौ कृपभोजौ महारथौ
सुखोचितावदुःखार्ही निषण्णौ धरणीतले

M. N. Dutt: The two great car-warriors, Kripa and Kritavarman, began to sleep. They ever deserving of happiness and undeserving of misery, slept on the bare ground.

Corresponding verse not found in BORI CE

MN DUTT: 06-162-028

तौ तु सुप्तौ महाराज श्रमशोकसमन्वितौ
महार्हशयनोपेतौ भूमावेव ह्यनाथवत्

M. N. Dutt: Indeed, O king, they, who had always slept on costly beds, not slept, like helpless persons, on the bare ground, worn out with fatigue and gricf.

BORI CE: 10-001-032

क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत
नैव स्म स जगामाथ निद्रां सर्प इव श्वसन्

MN DUTT: 06-162-029

क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्

M. N. Dutt: Subject to wrath and revenge, Drona's son, however, O Bharata, could not sleep, but continued to breathe like a snake.

BORI CE: 10-001-033

न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना
वीक्षां चक्रे महाबाहुस्तद्वनं घोरदर्शनम्

MN DUTT: 06-162-030

न लेभे स तु निद्रां वै दह्यमानो हि मन्युना
वीक्षाञ्चक्रे महाबाहुस्तद् वनं घोरदर्शनम्

M. N. Dutt: Burning with rage he could not sleep. That mighty hero looked on all sides of that terrible forest.

BORI CE: 10-001-034

वीक्षमाणो वनोद्देशं नानासत्त्वैर्निषेवितम्
अपश्यत महाबाहुर्न्यग्रोधं वायसायुतम्

MN DUTT: 06-162-031

वीक्षमाणो वनोद्देशं नानसत्त्वैर्निषेवितम्
अपश्यत महाबाहुर्यग्रोधं वायसैर्युतम्

M. N. Dutt: As he surveyed that forest filled with various kinds of creatures, the great warrior beheld large banian tree covered with crows.

BORI CE: 10-001-035

तत्र काकसहस्राणि तां निशां पर्यणामयन्
सुखं स्वपन्तः कौरव्य पृथक्पृथगपाश्रयाः

MN DUTT: 06-162-032

तत्र काकसहस्राणि तां निशां पर्यणामयन्
सुखं स्वपन्ति कौरव्य पृथक् पृथगुपाश्रयाः

M. N. Dutt: On that banian thousands of crows roosted in the night. Each perching separately from its neighbour, those crows slept easily, O Kuru Chief.

BORI CE: 10-001-036

सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः
सोऽपश्यत्सहसायान्तमुलूकं घोरदर्शनम्

MN DUTT: 06-162-033

सुप्तेषु तेषु काकेषु विश्रव्येषु समन्ततः
सोऽपश्यत् सहसा यान्तमुलूकं घोरदर्शनम्

M. N. Dutt: As, however, those birds were sleeping in security on every side, Ashvatthaman beheld a terrible owl suddenly appeared there.

BORI CE: 10-001-037

महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्
सुदीर्घघोणानखरं सुपर्णमिव वेगिनम्

MN DUTT: 06-162-034

महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्
सुदीर्घघोणानखरं सुपर्णमिव वेगितम्

M. N. Dutt: Of frightful cries an huge body, with green eyes and tawny plumage, its nose and its talons were very large. And its speed was like that of Garuda.

BORI CE: 10-001-038

सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः
न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत

MN DUTT: 06-162-035

सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण्डजः
न्यग्रोधस्य ततः शाखां प्रार्थयामास भारत

M. N. Dutt: Crying softly that winged creature O Bharata, secretly approached the branches of that banian tree.

BORI CE: 10-001-039

संनिपत्य तु शाखायां न्यग्रोधस्य विहंगमः
सुप्ताञ्जघान सुबहून्वायसान्वायसान्तकः

MN DUTT: 06-162-036

संनिपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः
सुप्ताञ्जधान सुबहून् वायसान् वायसान्तकः

M. N. Dutt: That sky-ranger, that slayer of crows, alighting on one of the branches of the banian, killed a large number of his sleeping enemies.

BORI CE: 10-001-040

केषांचिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह
चरणांश्चैव केषांचिद्बभञ्ज चरणायुधः

MN DUTT: 06-162-037

केषांचिदच्छिनत् पक्षाशिरांसि च चकर्त ह
चरणांश्चैव केषांचिद् बभञ्ज चरणायुधः
क्षणेनाहन् स बलवान् येऽस्य दृष्टिपथे स्थिताः

M. N. Dutt: He tore the wings of some and cut off the heads of others with his sharp talons and broke the legs of many. Highly strong as he was, he killed many that fell down before his eyes. was

BORI CE: 10-001-041

क्षणेनाहन्स बलवान्येऽस्य दृष्टिपथे स्थिताः
तेषां शरीरावयवैः शरीरैश्च विशां पते
न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत्

MN DUTT: 06-162-038

तेषां शरीरावयवैः शरीरैश्च विशाम्पते
न्यग्रोधमण्डलं सर्वं संछन्नं सर्वतोऽभवत्

M. N. Dutt: With the limbs and bodies, O king, of the slain crows, the ground covered by the spreading branches of the banian, overspread on all sides.

BORI CE: 10-001-042

तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत्
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः

MN DUTT: 06-162-039

तांस्तु हत्वा ततः काकान् कौशिको मुदितोऽभवत्
४३ प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः

M. N. Dutt: Having killed those crows, the owl became overjoyed like a slayer of foes after having dealt with his foes according to his pleasure.

BORI CE: 10-001-043

तद्दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि
तद्भावकृतसंकल्पो द्रौणिरेको व्यचिन्तयत्

MN DUTT: 06-162-040

तद् दृष्ट्वा सोपधं कर्म कौशिकेन कृतं निशि
तद्भावकृतसंकल्पो द्रोणिरेकोऽन्वचिन्तयत्

M. N. Dutt: Witnessing that deed perpetrated in the night by the owl, Drona's son began to reflect on it, desirous of guiding his own conduct after that example.

BORI CE: 10-001-044

उपदेशः कृतोऽनेन पक्षिणा मम संयुगे
शत्रूणां क्षपणे युक्तः प्राप्तकालश्च मे मतः

MN DUTT: 06-162-041

उपदेशः कृतोऽनेन पक्षिणा मम संयुगे
शत्रूणां क्षपणे युक्तः प्राप्तः कालश्च मे मतः

M. N. Dutt: He said to him, "This owl teaches me a lesson in battle. Bent as I am upon the destruction of the enemy, the time for action is come.

BORI CE: 10-001-045

नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया

MN DUTT: 06-162-042

नाद्य शक्या मया हन्तुं पाण्डवा जितकाशिनः
बलवन्तः कृतोत्साहाः प्राप्तलक्ष्याः प्रहारिणः

M. N. Dutt: The victorious Pandavas are incapable of being killed by me! They are possessed of power and perseverance, sure of aim, and skilled in smiting.

Corresponding verse not found in BORI CE

MN DUTT: 06-162-043

राज्ञः सकाशात् तेषां तु प्रतिज्ञातो वधो मया
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्

M. N. Dutt: In the presence, however, of the king I have promised to destroy them. I have thus promised to perform a deed that would bring on my own destruction like an insect trying to rush into a burning fire.

BORI CE: 10-001-046

पतंगाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः
छद्मना तु भवेत्सिद्धिः शत्रूणां च क्षयो महान्

BORI CE: 10-001-047

तत्र संशयितादर्थाद्योऽर्थो निःसंशयो भवेत्
तं जना बहु मन्यन्ते येऽर्थशास्त्रविशारदाः

BORI CE: 10-001-048

यच्चाप्यत्र भवेद्वाच्यं गर्हितं लोकनिन्दितम्
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता

BORI CE: 10-001-049

निन्दितानि च सर्वाणि कुत्सितानि पदे पदे
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः

MN DUTT: 06-162-043

राज्ञः सकाशात् तेषां तु प्रतिज्ञातो वधो मया
पतङ्गाग्निसमां वृत्तिमास्थायात्मविनाशिनीम्

MN DUTT: 06-162-044

न्यायतो युध्यमानस्य प्राणत्यागो न संशयः
छद्मना च भवेत् सिद्धिः शत्रूणां च क्षयो महान्
तत्र संशयितादाद् योऽर्थो निःसंशयो भवेत्

MN DUTT: 06-162-045

तं जना बहुः मन्यन्ते ये च शास्त्रविशारदाः
यचाप्यत्र भवेद् वाच्यं गर्हितं लोकनिन्दितम्
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता
निन्दितानि च सर्वाणि कुत्सितानि पदे पदे
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः

M. N. Dutt: In the presence, however, of the king I have promised to destroy them. I have thus promised to perform a deed that would bring on my own destruction like an insect trying to rush into a burning fire. If I were to fight fairly with them. I shall, forsooth, have to lay down my life! By deceitful act, however, I may yet get success and a great destruction may overtake my enemies. People generally, as also those well-read in the scriptures, always prefer means which are certain to those which are uncertain. Censure and bad name, which soever this act may engender, ought to be incurred by a person who leads the life of a Kshatriya. The sinful Pandavas have, at every step, perpetrated very ugly, censurable and deceitful acts.

BORI CE: 10-001-050

अस्मिन्नर्थे पुरा गीतौ श्रूयेते धर्मचिन्तकैः
श्लोकौ न्यायमवेक्षद्भिस्तत्त्वार्थं तत्त्वदर्शिभिः

MN DUTT: 06-162-046

अस्मिन्नर्थे पुरा गीता श्रूयन्ते धर्मचिन्तकैः
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः

M. N. Dutt: Regarding this matter, certain ancient verses, full of truth, are heard, sung by truthseeing and righteous persons.

BORI CE: 10-001-051

परिश्रान्ते विदीर्णे च भुञ्जाने चापि शत्रुभिः
प्रस्थाने च प्रवेशे च प्रहर्तव्यं रिपोर्बलम्

MN DUTT: 06-162-047

परिश्रान्ते विदीर्णे वा भुञ्जाने वापि शत्रुभिः
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्

M. N. Dutt: They are:-The enemy's force, even which fatigued, or wounded, or while eating, or when retiring, or when resting within their camp, should be beaten.

BORI CE: 10-001-052

निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत्

BORI CE: 10-001-053

इत्येवं निश्चयं चक्रे सुप्तानां युधि मारणे
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान्

MN DUTT: 06-162-048

निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद् भवेत्
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे
पाण्डूनां सह पञ्चालैोणपुत्रः प्रतापवान्

M. N. Dutt: They shouid be equally treated when sleeping at dead of night, or when reft of commanders, or when routed, or when labouring under an error.'-Having thought thus, the valiant son of Drona formed the resolution of killing during the night the sleeping Pandavas and the Panchalas,

BORI CE: 10-001-054

स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च

MN DUTT: 06-162-049

स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः
सुप्तौ प्राबोधयत् तौ तु मातुलं भोजमेव च

M. N. Dutt: Having formed this wicked resolution and promised to execute it, he awoke both his maternal uncle and the chief of the Bhojas. a

Corresponding verse not found in BORI CE

MN DUTT: 06-162-050

तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबलौ
नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृतौ

M. N. Dutt: Awakened from sleep, those two illustrious and powerful persons, viz., Kripa and the Bhoja chief, heard Ashvatthaman's scheme, Filled with shame, both of them could not give a suitable reply.

BORI CE: 10-001-055

नोत्तरं प्रतिपेदे च तत्र युक्तं ह्रिया वृतः
स मुहूर्तमिव ध्यात्वा बाष्पविह्वलमब्रवीत्

BORI CE: 10-001-056

हतो दुर्योधनो राजा एकवीरो महाबलः
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह

BORI CE: 10-001-057

एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः
पातितो भीमसेनेन एकादशचमूपतिः

MN DUTT: 06-162-050

तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबलौ
नोत्तरं प्रतिपद्येतां तत्र युक्तं ह्रिया वृतौ

MN DUTT: 06-162-051

स मुहूर्तमिव ध्यात्वा बाष्यविह्वलमब्रवीत्
हतो दुर्योधनो राजा एकवीरो महाबलः
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह
एकाकी बहुभिः क्षुदैराहवे शुद्धविक्रमः
पातितो भीमसेनेन एकादशचमूपतिः

M. N. Dutt: Awakened from sleep, those two illustrious and powerful persons, viz., Kripa and the Bhoja chief, heard Ashvatthaman's scheme, Filled with shame, both of them could not give a suitable reply. Having reflected for short time Ashvatthaman said with tearful eyes,-King Duryodhana, they only hero of great might, for whose sake we were fighting with the Pandavas, has been killed. Deserted and alone through he was, the master of eleven Akshauhinis of soldiers that hero of unsullied prowess has been struck down by Bhimasena in battle.

BORI CE: 10-001-058

वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता

MN DUTT: 06-162-052

वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्नता

M. N. Dutt: Another wicked act has been perpetrated by the mean Vrikodara for the latter has touched with his foot the head of a crowned person.

BORI CE: 10-001-059

विनर्दन्ति स्म पाञ्चालाः क्ष्वेडन्ति च हसन्ति च
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन्

MN DUTT: 06-162-053

विनर्दन्ति च पञ्चाला: श्वेलन्ति च हसन्ति च
धमन्ति शङ्खाशतशो हृष्टा जन्ति च दुन्दुभीन्

M. N. Dutt: The Panchalas are sending up loud roars and cries and loud bursts of laughter. Overjoyed, they are blowing their conchs and beating their drums.

BORI CE: 10-001-060

वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिस्वनैः
अनिलेनेरितो घोरो दिशः पूरयतीव हि

MN DUTT: 06-162-054

वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः
अनिलेनेरितो घोरो दिशः पूरयतीव ह

M. N. Dutt: The loud sound of their instruments, mingled with the blare of conchs, is fearful to the ear, and carried by the winds, is filling all the points of the horizon.

BORI CE: 10-001-061

अश्वानां हेषमाणानां गजानां चैव बृंहताम्
सिंहनादश्च शूराणां श्रूयते सुमहानयम्

MN DUTT: 06-162-055

अश्वानां हेषमाणानां गजानां चैव बुंहताम्
सिंहनादश्च शूराणां श्रूयते सुमहानयम्

M. N. Dutt: Loud also is the neighing of their steeds and the grunting of their elephants and the roaring of their warriors.

BORI CE: 10-001-062

दिशं प्राचीं समाश्रित्य हृष्टानां गर्जतां भृशम्
रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः

MN DUTT: 06-162-056

दिशं प्राची समाश्रित्य हृष्टानां गच्छतां भृशम्
रथनेमिस्वनाश्चैव श्रूयन्ते लोमहर्षणाः

M. N. Dutt: That defending noise made by the rejoicing warriors as they are going to their quarters, as also the clatter of their car-wheels, comes to us from the east.

BORI CE: 10-001-063

पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्
वयमेव त्रयः शिष्टास्तस्मिन्महति वैशसे

MN DUTT: 06-162-057

पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्
वयमेव त्रयः शिष्टा अस्मिन् महति वैशसे

M. N. Dutt: So great has been the havoc made by the Pandavas on the Dhartarashtras that we three are the only survivors.

BORI CE: 10-001-064

केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः
निहताः पाण्डवेयैः स्म मन्ये कालस्य पर्ययम्

MN DUTT: 06-162-058

केचिन्नागशतप्राणाः केचित् सर्वास्त्रकोविदाः
निहताः पाण्डवेयैस्ते मन्ये कालस्य पर्ययम्

M. N. Dutt: Some were gifted with the strength of a hundred elephants and some were masters of all weapons. Yet they have been killed by the son of Pandu. I consider this to be an instance of the reverses caused by Destiny.

BORI CE: 10-001-065

एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः
यथा ह्यस्येदृशी निष्ठा कृते कार्येऽपि दुष्करे

MN DUTT: 06-162-059

एवमेतेन भाव्यं हि नूनं कार्वेण तत्त्वतः
यथा ह्यस्येदृशी निष्ठा कृतकार्येऽपि दुष्करे

M. N. Dutt: Truly, this is the end of which such acts leads. Although the Pandavas have achieved such difficult feats, yet this should be the result of those feats.

BORI CE: 10-001-066

भवतोस्तु यदि प्रज्ञा न मोहादपचीयते
व्यापन्नेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्

MN DUTT: 06-162-060

भवेतास्तु यदि प्रज्ञा न मोहादपनीयते
व्यापन्नेऽस्मिन् महत्यर्थे यन्नः श्रेयस्तदुच्यताम्

M. N. Dutt: If you have not lost your wisdom out of stupefaction, then say what is proper for us to do under these circumstances.

Home | About | Back to Book 10 Contents | | Chapter 2 →