Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 002

BORI CE: 10-002-001

कृप उवाच
श्रुतं ते वचनं सर्वं हेतुयुक्तं मया विभो
ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुज

MN DUTT: 06-163-001

कृप उवाच श्रुतं ते वचनं सर्वं यद् यदुक्तं त्वया विभो
ममापि तु वचः किंचिच्छृणुष्वाद्य महाभुजा. १

M. N. Dutt: Kripa Said “We have heard all that you have said, O powerful one! Listen, now, to a few words of mine, O mighty-armed one!

BORI CE: 10-002-002

आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः
दैवे पुरुषकारे च परं ताभ्यां न विद्यते

MN DUTT: 06-163-002

आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः
दैवे पुरुषकारे च परं ताभ्यां न विद्यते

M. N. Dutt: All men are subjected to, and governed by, these two forces, viz., Destiny and Manliness. There is nothing superior to these two.

BORI CE: 10-002-003

न हि दैवेन सिध्यन्ति कर्माण्येकेन सत्तम
न चापि कर्मणैकेन द्वाभ्यां सिद्धिस्तु योगतः

MN DUTT: 06-163-003

न हि दैवेन सिध्यन्ति कार्याण्येकेन सत्तम
न चापि कर्मणैकेन द्वाभ्यां सिद्धस्तु योगतः

M. N. Dutt: Success is not the out come of destiny alone nor of manliness alone, O best of men! Success results from the union of the two.

BORI CE: 10-002-004

ताभ्यामुभाभ्यां सर्वार्था निबद्धा ह्यधमोत्तमाः
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः

MN DUTT: 06-163-004

ताभ्यामुभाभ्यां सर्वार्था निबद्धा अधमोत्तमाः
प्रवृत्ताश्चैव दृश्यन्ते निवृत्ताश्चैव सर्वशः

M. N. Dutt: All objects great and low, result from a union of those two. In the whole world, it is through these two that men either actor abstain.

BORI CE: 10-002-005

पर्जन्यः पर्वते वर्षन्किं नु साधयते फलम्
कृष्टे क्षेत्रे तथावर्षन्किं नु साधयते फलम्

MN DUTT: 06-163-005

पर्जन्यः पर्वते वर्षन् किन्नु साधयते फलम्
कृष्ट क्षेत्रे तथा वर्षन् किन्न साधयते फलम्

M. N. Dutt: No result is produced by the clouds pouring upon a mountain. But mighty results are produced by their pouring upon a cultivated field.

BORI CE: 10-002-006

उत्थानं चाप्यदैवस्य ह्यनुत्थानस्य दैवतम्
व्यर्थं भवति सर्वत्र पूर्वं कस्तत्र निश्चयः

MN DUTT: 06-163-006

उत्थानं चाप्यदैवस्य ह्यनुत्थानं च दैवतम्
ब्र्यं भवति सर्वत्र पूर्वस्तत्र विनिश्चयः

M. N. Dutt: Manliness, where destiny is not auspicious, and want of manliness, where destiny is auspicious, both these are fruitless. What I have said before (about the union of the two) is all true.

BORI CE: 10-002-007

प्रवृष्टे च यथा देवे सम्यक्क्षेत्रे च कर्षिते
बीजं महागुणं भूयात्तथा सिद्धिर्हि मानुषी

MN DUTT: 06-163-007

सुवृष्टे च यथा देवे सम्यक् क्षेत्रे च कर्षिते
बीजं महागुणं भूयात् तथा सिद्धिर्हि मानुषी

M. N. Dutt: If the rains properly moisten a wellcultivated field the seed produces great results. Such is hymen success.

BORI CE: 10-002-008

तयोर्दैवं विनिश्चित्य स्ववशेनैव वर्तते
प्राज्ञाः पुरुषकारं तु घटन्ते दाक्ष्यमास्थिताः

MN DUTT: 06-163-008

तयोर्दैवं विनिश्चित्य स्वयं चैव प्रवर्तते
प्राज्ञाः पुरुषकारेषु वर्तन्ते दाक्ष्यमाश्रिताः

M. N. Dutt: Sometimes, having settled a course of events, destiny acts of itself. For all that, the wise, always take recourse to manliness.

BORI CE: 10-002-009

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ
विचेष्टन्तश्च दृश्यन्ते निवृत्ताश्च तथैव हि

MN DUTT: 06-163-009

ताभ्यां सर्वे हि कार्यार्था मनुष्याणां नरर्षभ
विचेष्टन्तः स्म दृश्यन्ते निवृत्तास्तु तथैव च

M. N. Dutt: All human acts, O foremost of men, are accomplished by the aid of these two together. Influenced by these two, men either actor abstain.

BORI CE: 10-002-010

कृतः पुरुषकारः सन्सोऽपि दैवेन सिध्यति
तथास्य कर्मणः कर्तुरभिनिर्वर्तते फलम्

MN DUTT: 06-163-010

कृतः पुरुषकारश्च सोऽपि दैवेन सिध्यति
तथास्य कर्मणः कर्तुरभिनिवर्तते फलम्

M. N. Dutt: Recourse may be had to manliness. But manliness succeeds through destiny. By the influence of destiny one who sets himself to work, attain to success.

BORI CE: 10-002-011

उत्थानं तु मनुष्याणां दक्षाणां दैववर्जितम्
अफलं दृश्यते लोके सम्यगप्युपपादितम्

MN DUTT: 06-163-011

उत्थानं च मनुष्याणां दक्षाणां दैववर्जितम्
अफलं दृश्यते लोके सम्यगप्युपपादितम्

M. N. Dutt: The exertion, however, of even a capable man, even when well-directed, is, without the help of destiny, seen to be fruitless in the world.

BORI CE: 10-002-012

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते

MN DUTT: 06-163-012

तत्रालसा मनुष्याणां ये भवन्त्यमनस्विनः
उत्थानं ते विगर्हन्ति प्राज्ञानां तन्न रोचते

M. N. Dutt: Idle and dull men in this world disapprove of manliness. This, however, is not the view of the wise.

BORI CE: 10-002-013

प्रायशो हि कृतं कर्म अफलं दृश्यते भुवि
अकृत्वा च पुनर्दुःखं कर्म दृश्येन्महाफलम्

MN DUTT: 06-163-013

प्रायशो हि कृतं कर्म नाफलं दृश्यते भुवि
अकृत्वा च पुनर्दुःखं कर्म पश्येन्महाफलम्

M. N. Dutt: Generally no act ever becomes fruitless in the world. The want manliness again produces grave misery.

BORI CE: 10-002-014

चेष्टामकुर्वँल्लभते यदि किंचिद्यदृच्छया
यो वा न लभते कृत्वा दुर्दशौ तावुभावपि

MN DUTT: 06-163-014

चेष्टामकुर्वल्लभते यदि किंचिद् यदृच्छया
यो वा न लभते कृत्वा दुर्दर्शी तावुभावपि

M. N. Dutt: There is hardly seen a person who obtains something of itself without haying made any exertion, as also one who does not obtain anything even after exertion.

BORI CE: 10-002-015

शक्नोति जीवितुं दक्षो नालसः सुखमेधते
दृश्यन्ते जीवलोकेऽस्मिन्दक्षाः प्रायो हितैषिणः

MN DUTT: 06-163-015

शक्नोति जीवितुं दक्षो नालसः सुखमेधते
दृश्यन्ते जीवलोकेऽस्मिन् दक्षाः प्रायो हितैषिणः

M. N. Dutt: One who is active is capable of supporting life. He, who is idle, is always unhappy. It is generally seen in this world that active men are always inspired by the desire of earning good.

BORI CE: 10-002-016

यदि दक्षः समारम्भात्कर्मणां नाश्नुते फलम्
नास्य वाच्यं भवेत्किंचित्तत्त्वं चाप्यधिगच्छति

MN DUTT: 06-163-016

यदि दक्षः समारम्भात् कर्मणो नाश्नुते फलम्
नास्य वाच्यं भवेत् किंचिल्लब्धव्यं वाधिगच्छति

M. N. Dutt: If an active man succeeds in gaining his object or fails to obtain the fruit of his acts, he does not become the but of censure in any way. one

BORI CE: 10-002-017

अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः
स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः

MN DUTT: 06-163-017

अकृत्वा कर्म यो लोके फलं विन्दति धिष्ठितः
स तु वक्तव्यतां याति द्वेष्यो भवति भूयशः

M. N. Dutt: If, however, any in the world luxuriously enjoys the fruits of action without exerting for the same, he generally incurs ridicule and becomes an object of hatred.

BORI CE: 10-002-018

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा
स करोत्यात्मनोऽनर्थान्नैष बुद्धिमतां नयः

MN DUTT: 06-163-018

एवमेतदनादृत्य वर्तते यस्त्वतोऽन्यथा
स करोत्यात्मनोऽनर्थानेष बुद्धिमतां नयः

M. N. Dutt: He, who, neglecting this rule about action, liveth otherwise, is said to injure himself. This is the opinion held by the intelligent.

BORI CE: 10-002-019

हीनं पुरुषकारेण यदा दैवेन वा पुनः
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्
हीनं पुरुषकारेण कर्म त्विह न सिध्यति

MN DUTT: 06-163-019

हीनं पुरुषकारेण यदि दैवेन वा पुनः
कारणाभ्यामथैताभ्यामुत्थानमफलं भवेत्

M. N. Dutt: Exertion generally becomes fruitless, because of these reasons, viz., destiny without manliness, and manliness without destiny.

BORI CE: 10-002-020

दैवतेभ्यो नमस्कृत्य यस्त्वर्थान्सम्यगीहते
दक्षो दाक्षिण्यसंपन्नो न स मोघं विहन्यते

MN DUTT: 06-163-020

हीनं पुरुषकारेण कर्म त्विह न सिद्ध्यति
दैवतेभ्यो नमस्कृत्य यस्त्वर्थान् सम्यगीहते
दक्षो दाक्षिण्यसम्पन्नो न स मोधैर्विहन्यते

M. N. Dutt: Without manliness, no act in this world becomes successful. An active and clever man however, who, having bowed down to the celestials, seeks to achieve his object, is never lost.

BORI CE: 10-002-021

सम्यगीहा पुनरियं यो वृद्धानुपसेवते
आपृच्छति च यच्छ्रेयः करोति च हितं वचः

MN DUTT: 06-163-021

सम्यगीहा पुनरियं यो वृद्धानुपसेवते
आपृच्छति च यच्छ्रेयः करोति च हितं वचः

M. N. Dutt: Similarly a person is crowned with success, who duly waits upon the aged, asks of them what is for his food, and obeys their good advice.

BORI CE: 10-002-022

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसंमताः
तेऽस्य योगे परं मूलं तन्मूला सिद्धिरुच्यते

MN DUTT: 06-163-022

उत्थायोत्थाय हि सदा प्रष्टव्या वृद्धसम्मताः
ते स्म योगे परं मूलं तन्मूला सिद्धिरुच्यते

M. N. Dutt: One engaged in a work should seek the advice of those approved by the aged. These men are the means, and success depends on means.

BORI CE: 10-002-023

वृद्धानां वचनं श्रुत्वा यो ह्युत्थानं प्रयोजयेत्
उत्थानस्य फलं सम्यक्तदा स लभतेऽचिरात्

MN DUTT: 06-163-023

वृद्धानां वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्
उत्थानस्य फलं सम्यक् तदा स लभतेऽचिरात्

M. N. Dutt: He who exert after listening to the words of the old, soon reaps abundant fruits.

BORI CE: 10-002-024

रागात्क्रोधाद्भयाल्लोभाद्योऽर्थानीहेत मानवः
अनीशश्चावमानी च स शीघ्रं भ्रश्यते श्रियः

MN DUTT: 06-163-024

रागात् क्रोधाद् भयाल्लोभाद् योऽर्थानीहति मानवः
अनीशचावमानी च स शीघ्रं भ्रश्यते श्रियः

M. N. Dutt: He, who, without reverence and respect for persons competent to give him good advice, seeks to accomplish his object under the influence of anger, fear, and avarice, soon loses his prosperity.

BORI CE: 10-002-025

सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना
असमर्थ्य समारब्धो मूढत्वादविचिन्तितः

MN DUTT: 06-163-025

सोऽयं दुर्योधनेनार्थो लुब्धेनादीर्घदर्शिना
असमर्थ्य समारब्धो मूढत्वादविचिन्ततः

M. N. Dutt: Moved his covetousness and deprived of foresight, this Duryodhana had, without taking advice, foolishly sought the accomplishment of an ill-formed object.

BORI CE: 10-002-026

हितबुद्धीननादृत्य संमन्त्र्यासाधुभिः सह
वार्यमाणोऽकरोद्वैरं पाण्डवैर्गुणवत्तरैः

MN DUTT: 06-163-026

हितबुद्धीननादृत्य सम्मन्त्रसाधुभिः सह
वार्यमाणोऽकरोद् वैरं पाण्डवैर्गुणवत्तरैः

M. N. Dutt: Disregarding all his well-wishers and under the advice of only the evil-minded, he had, though dissuaded, created enmities with the Pandavas, who are his superiors in all good qualities.

BORI CE: 10-002-027

पूर्वमप्यतिदुःशीलो न दैन्यं कर्तुमर्हति
तपत्यर्थे विपन्ने हि मित्राणामकृतं वचः

MN DUTT: 06-163-027

पूर्वमप्यतिदुःशीलो न धैर्यं कर्तुमर्हति
तपत्यर्थे विपन्ने हि मित्राणां न कृतं वचः

M. N. Dutt: He had, from the very commencement been very wicked. He could not check himself. He did not satisfy the wishes of friends. For all that, he is now sunk in grief and calamity.

BORI CE: 10-002-028

अन्वावर्तामहि वयं यत्तु तं पापपूरुषम्
अस्मानप्यनयस्तस्मात्प्राप्तोऽयं दारुणो महान्

MN DUTT: 06-163-028

अनुवर्तामहे यत्तु तं वयं पापपूरुषम्
अस्मानप्यनयस्तस्मात् प्राप्तोऽयं दारुणो महान्

M. N. Dutt: Regarding ourselves, since we have followed that sinful wretch, this great calamity has, therefore befallen us.

BORI CE: 10-002-029

अनेन तु ममाद्यापि व्यसनेनोपतापिता
बुद्धिश्चिन्तयतः किंचित्स्वं श्रेयो नावबुध्यते

MN DUTT: 06-163-029

अनेन तु ममाद्यापि व्यसनेनोपतापिता
बुद्धिश्चिन्तयते किंचित् स्वं श्रेयो नावबुद्ध्यते

M. N. Dutt: This great calamity has burnt my good sense. Plunged in thought I fail to see what is for our good.

BORI CE: 10-002-030

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो बुधाः
ते च पृष्टा यथा ब्रूयुस्तत्कर्तव्यं तथा भवेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-163-030

मुह्यता तु मनुष्येण प्रष्टव्याः सुहृदो जनाः
तत्रास्य बुद्धिर्विनयस्तत्र श्रेयश्च पश्यति

M. N. Dutt: A man that is beside himself should seek the advice of his friends. In friends consists his understanding, his humility and his prosperity.

Corresponding verse not found in BORI CE

MN DUTT: 06-163-031

ततोऽस्य मूलं कार्याणां बुद्ध्या निश्चित्य वै बुधाः
३१ तेऽत्र पृष्टा यथा ब्रूयुस्तत् कर्तव्यं तथा भवेत्

M. N. Dutt: His actions should be guided by them. He should do which his intelligent friends, having settled by their understanding, should advise.

BORI CE: 10-002-031

ते वयं धृतराष्ट्रं च गान्धारीं च समेत्य ह
उपपृच्छामहे गत्वा विदुरं च महामतिम्

MN DUTT: 06-163-032

ते वयं धृतराष्ट्रं च गान्धारी च समेत्य ह
उपपृच्छामहे गत्वा विदुरं च महामतिम्

M. N. Dutt: Let us, therefore, repair to Dhritarashtra and gandhari and the great Vidura, and ask them as what we should do.

BORI CE: 10-002-032

ते पृष्टाश्च वदेयुर्यच्छ्रेयो नः समनन्तरम्
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः

MN DUTT: 06-163-033

ते पृष्टास्तु वदेयुर्यच्छ्रेयो नः समनन्तरम्
तदस्माभिः पुनः कार्यमिति मे नैष्ठिकी मतिः

M. N. Dutt: Asked by us, they will advice us regarding our good. We should do what they say, this is my resolution.

BORI CE: 10-002-033

अनारम्भात्तु कार्याणां नार्थः संपद्यते क्वचित्
कृते पुरुषकारे च येषां कार्यं न सिध्यति
दैवेनोपहतास्ते तु नात्र कार्या विचारणा

MN DUTT: 06-163-034

अनारम्भात् तु कार्याणां नार्थः सम्पद्यते क्वचित्
कृते पुरुषकारे तु येषां कार्यं न सिद्ध्यति
दैवेनोपहतास्ते तु नात्र कार्या विचारणा

M. N. Dutt: Those men whose acts do not succeed even after the exertion, should, forsooth, be regarded as afflicted by destiny."

Home | About | Back to Book 10 Contents | ← Chapter 1 | Chapter 3 →