Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 003

BORI CE: 10-003-001

संजय उवाच
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्
अश्वत्थामा महाराज दुःखशोकसमन्वितः

MN DUTT: 06-164-001

संजय उवाच कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्
अश्वत्थामा महाराज दुःखशोकसमन्वितः

M. N. Dutt: Sanjaya Said "Hearing these auspicious, moral and profitable words of Kripa, Ashvatthaman, O king, became beside himself with sorrow and grief.

BORI CE: 10-003-002

दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत

BORI CE: 10-003-003

पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया

MN DUTT: 06-164-002

दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत
पुरुषे पुरुषे बुद्धिर्या या भवति शोभना
तुष्यन्ति च पृथक् सर्वे प्रज्ञया स्वया स्वया

M. N. Dutt: Burning with grief, as if with fire, he formed a wicked resolution and then addressed them both, saying, understanding is different in different men. Each man, however, is pleased with his own understanding,

BORI CE: 10-003-004

सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति

MN DUTT: 06-164-003

सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति

M. N. Dutt: Every man considers himself more intelligent than others. Every one respects and praises his own understanding.

BORI CE: 10-003-005

सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्

MN DUTT: 06-164-004

सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्

M. N. Dutt: Every one praises his own wisdom. Every one speaks ill of the wisdom of others, and well of his own, in all cases.

BORI CE: 10-003-006

कारणान्तरयोगेन योगे येषां समा मतिः
तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत्

MN DUTT: 06-164-005

कारणान्तरयोगेन योगे येषां समागतिः
अन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत्

M. N. Dutt: Men whose opinions agree with regard to any that is not achieved, become gratified with and praise one another.

BORI CE: 10-003-007

तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते

MN DUTT: 06-164-006

तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते

M. N. Dutt: Again the opinions of the same persons, overwhelmed with reverses bought on by the influence of time, become opposed to another.

BORI CE: 10-003-008

अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः
चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते

MN DUTT: 06-164-007

विचित्रत्वात् तु चित्तानां मनुष्याणां विशेषतः
चित्तवैक्लव्यमासाद्य सा सा बुद्धिः प्रजायते

M. N. Dutt: On account of the diversity of human intellects, judgments necessarily differ.

BORI CE: 10-003-009

यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो

BORI CE: 10-003-010

एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः

MN DUTT: 06-164-008

यथा हि वैद्यः कुशलो ज्ञात्वा व्याधि यथाविधि
भैषज्यं कुरुते योगात् प्रशमार्थमिति प्रभो
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः

M. N. Dutt: As a skillful physician, having duly diagnosed a disease, prescribes a medicine by his intelligence for effecting a cure, so men, for the accomplishment of their works, use their intelligence, helped by their own wisdom. What they do is not approved by others.

BORI CE: 10-003-011

अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्

MN DUTT: 06-164-009

अन्यया यौवने मयों बुद्ध्या भवति मोहितः
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम्

M. N. Dutt: A man, in youth, had one kind of understanding. In middle age, he has not the same, and in the period of decay, a different kind of understanding prevails in him.

BORI CE: 10-003-012

व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम्
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्

BORI CE: 10-003-013

एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते

MN DUTT: 06-164-010

व्यसनं वा महाघोरं समृद्धिं चापि तादृशीम्
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा
भवत्यकृतधर्मत्वात् सा तस्यैव न रोचते

M. N. Dutt: When fallen into terrible misfortune or when enjoying great prosperity, the understanding of a person, chief of the Bhojas, undergoes changes. In one and the same person, want of wisdom, the understanding becomes different at different times. Understanding which at one time is good becomes quite the opposite at another time.

BORI CE: 10-003-014

निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका

MN DUTT: 06-164-011

निश्चित्य तु यथाप्रज्ञं या मतिं साधु पश्यति
तया प्रकुरुते भवं सा तस्योद्योगकारिका

M. N. Dutt: Having resolved, however, according to one's wisdom, he should try to carry out his resolution. Such resolution, therefore, should make him display his manliness.

BORI CE: 10-003-015

सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः
कर्तुमारभते प्रीतो मरणादिषु कर्मसु

MN DUTT: 06-164-012

सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः
कर्तुमारभते प्रीतो मारणादिषु कर्मसु

M. N. Dutt: All persons, O chief of the Bhojas, gladly undertake enterprises that lead to death, in the belief that those enterprises will be accomplished by them.

BORI CE: 10-003-016

सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते

MN DUTT: 06-164-013

सर्वे हि बुद्धिमाज्ञाय प्रज्ञां वापि स्वकां नराः
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते

M. N. Dutt: All men, relying on their own judgment and wisdom, try to accomplish various objects, knowing them to be beneficial.

BORI CE: 10-003-017

उपजाता व्यसनजा येयमद्य मतिर्मम
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम्

MN DUTT: 06-164-014

उपजाता व्यसनजा येयमद्य मतिर्ममा युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम्

M. N. Dutt: The resolution that I have formed in my mind to-day for of great calamity and which will despell my grief, I will now disclose to both of you.

BORI CE: 10-003-018

प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम्

MN DUTT: 06-164-015

प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च
वर्णे वर्णे समाधत्ते ह्येकैकं गुणभाग गुणम्

M. N. Dutt: Having created his creatures, the Creator assigned to each his occupation. As regards the different castes he gave to each a portion of excellence.

BORI CE: 10-003-019

ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम्
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्

MN DUTT: 06-164-016

ब्राह्मणे वेदमग्रयं तु क्षत्रिये तेज उत्तमम्
दाक्ष्य वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्

M. N. Dutt: To Brahmanas he assigned that foremost of all things, viz., the Veda. To the Kshatriya he gave superior energy. To the Vaishya he gave skill, and to the Shudra he gave the duty of serving the three other castes.

BORI CE: 10-003-020

अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्

MN DUTT: 06-164-017

अदान्तो ब्राह्मणोऽसाधुनिस्तेजाः क्षत्रियोऽधमः
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्

M. N. Dutt: Hence a Brahmana without self-restraint is an object of censure. A Kshatriya who has no energy is mean. A Vaishya without skill is an object of blame, as also a Shudra who is void of humility.

BORI CE: 10-003-021

सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः

MN DUTT: 06-164-018

सोऽस्मि जात: कुले श्रेष्ठे ब्राह्मणानां सुपूजिते
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनुष्ठितः

M. N. Dutt: I am born in a worshipful and high family of Brahmanas. Through ill-luck, however, I am loading the life of a Kshatriya.

BORI CE: 10-003-022

क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम्
प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम्

MN DUTT: 06-164-019

क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यमाश्रितः
प्रकुर्यां सुमहत् कर्म न मे तत् साधुसम्मतम्

M. N. Dutt: If, conversant as I am with Kshatriya duties, I revert now to the order of a Brahmana and achieve a great object (by assuming selfrestraint under such injuries), that course would not be compatible.

BORI CE: 10-003-023

धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि

MN DUTT: 06-164-020

धारयंश्च धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि

M. N. Dutt: I hold an excellent bow and excellent weapons in battle. If I do not avenge the death of my father, how shall I be able to speak in the assembly of men?

BORI CE: 10-003-024

सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम्
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः

MN DUTT: 06-164-021

सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम्
गन्तास्मि पदवीं राज्ञः पितुश्चापि महात्मनः

M. N. Dutt: Following Kshatriya duties, therefore, without hesitation, I shall to-day walk in the steps of my great father and the king.

BORI CE: 10-003-025

अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः
विमुक्तयुग्यकवचा हर्षेण च समन्विताः
वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च

MN DUTT: 06-164-022

अद्य स्वप्स्यन्ति पञ्चाला विश्वस्ता जितकाशिनः
विमुक्तयुग्यकवचा हर्षेण च समन्विताः

M. N. Dutt: The Panchalas, elated with victory, will sleep in confidence to-night, having put off their armour and in great joy at the thought of the victory they have gained, and exhausted with toil and exertion.

Corresponding verse not found in BORI CE

MN DUTT: 06-164-023

जयं मत्वाऽऽत्मनश्चैत श्रान्ता व्यायामकर्शिताः
तेषां निशि प्रसुप्तानां सुस्थानां शिविरे स्वके

M. N. Dutt: While sleeping easily during the night within their own camp, I shall make a great and terrible assault upon their camp.

BORI CE: 10-003-026

तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्

MN DUTT: 06-164-023

जयं मत्वाऽऽत्मनश्चैत श्रान्ता व्यायामकर्शिताः
तेषां निशि प्रसुप्तानां सुस्थानां शिविरे स्वके

MN DUTT: 06-164-024

अवस्कन्दं करिष्यामि शिविरस्याद्य दुष्करम्
तानवस्कन्द्य शिविरे प्रेतभूतविचेतसः

M. N. Dutt: While sleeping easily during the night within their own camp, I shall make a great and terrible assault upon their camp. Like Indra killing the Danavas, I shall, attacking them while dead in sleep in their camp, kill them all, by my power.

BORI CE: 10-003-027

तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः
सूदयिष्यामि विक्रम्य मघवानिव दानवान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-003-028

अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम

MN DUTT: 06-164-025

सूदयिष्यामि विक्रम्य मघवानिव दानवान्
अद्य तान् सहितान् सर्वान् धृष्टद्युम्नपुरोगमान्
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः
निहत्य चैव पञ्चालान् शन्तिं लब्धास्मि सत्तम

M. N. Dutt: Like a burning fire consuming a heap of dry grass, I shall kill all of them collected in one place with their leader Dhrishtadyumna. Having killed the Panchalas, I shall obtain peace of mind, O best of men.

BORI CE: 10-003-029

पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे
पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव

MN DUTT: 06-164-026

पञ्चालेषु भविष्यामि सूदयन्नद्य संयुगे
पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव

M. N. Dutt: While engaged in the act of destruction I shall move about in their midst like the holder of Pinaka, viz., the angry Rudra himself, among living creatures!

BORI CE: 10-003-030

अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च
अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा

MN DUTT: 06-164-027

अद्याहं सर्वपञ्चालान् निहत्य च निकृत्य च
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा

M. N. Dutt: Having cut off and killed all the Panahalas to-day, I shall then, in joy, assail the sons of Pandu in battle!

BORI CE: 10-003-031

अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्
प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः

MN DUTT: 06-164-028

अद्याहं सर्वपञ्चालैः कृत्वा भूमिं शरीरिणीम्
प्रहत्यैकैकशस्तेषु भविष्याम्यनृणः पितुः

M. N. Dutt: Taking their lives one after another and causing the Earth to be covered with the bodies of all the Panchalas, I shall satisfy the debt I owe to my father!

BORI CE: 10-003-032

दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि
गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम्

MN DUTT: 06-164-029

दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि
गमयिष्यामि पञ्चालान् पदवीमद्य दुर्गमाम्

M. N. Dutt: I shall to-day made the Panchalas follow Duryodhana and Karna and Bhishma and the King of the Sindhus!

BORI CE: 10-003-033

अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्

MN DUTT: 06-164-030

अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि
नचिरात् प्रमथिष्यामि पशोरिव शिरो बलात्

M. N. Dutt: Displaying my power, I shall tonight grind the head, like that any animal, of Dhrishtadyumna the king of the Panchalas.

BORI CE: 10-003-034

अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम

MN DUTT: 06-164-031

अद्य पाञ्चालपाण्डूनां शयितानात्मजान् निशि

M. N. Dutt: I shall to-night, O son of Gotama, strike with my sharp sword, in battle, the sleeping sons of the Panchalas and the Pandavas.

BORI CE: 10-003-035

अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके
कृतकृत्यः सुखी चैव भविष्यामि महामते

MN DUTT: 06-164-032

अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके
कृतकृत्यः सुखी चैव भविष्यामि महामते

M. N. Dutt: Having rooted out the Panchala army tonight while asleep, I shall, enjoy great happiness and consider myself to have done my duty!

Home | About | Back to Book 10 Contents | ← Chapter 2 | Chapter 4 →