Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 004

BORI CE: 10-004-001

कृप उवाच
दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत
न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम्

MN DUTT: 06-165-001

कृप उवाच दिष्ट्या ते प्रतिकर्तव्य मतिर्जातेयमच्युत
न त्वं वारयितुं शक्तो वज्रपाणिरपि स्वयम्

M. N. Dutt: Kripa Said “By good luck, O you of great glory, your heart is bent to-day on vengeance! The holder of the thunder himself will not succeed in dissuading you to-day.

BORI CE: 10-004-002

अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः

BORI CE: 10-004-003

अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः
परानभिमुखं यान्तं रथावास्थाय दंशितौ

MN DUTT: 06-165-002

अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ
अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः
अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः
परानभिमुखं यान्तं रथावास्थाय दंशितौ

M. N. Dutt: Both of us, however, shall accompany you in the morning putting off armours and taking down your standard rest for this night. I shall, clad in mail and riding on our cars, accompany you as also Kritavarman of the Satwata race, while you will proceed against the foe.

BORI CE: 10-004-004

आवाभ्यां सहितः शत्रूञ्श्वोऽसि हन्ता समागमे
विक्रम्य रथिनां श्रेष्ठ पाञ्चालान्सपदानुगान्

MN DUTT: 06-165-003

आवाभ्यां सहितः शत्रूश्वो निहन्ता समागमे
विक्रम्य रथिनां श्रेष्ठ पञ्चालान् सपदानुगान्

M. N. Dutt: United with ourselves, you will kill the enemy, viz., the Panchalas will all their followers, tomorrow in battle, displaying your prowess, O best of car-warriors.

BORI CE: 10-004-005

शक्तस्त्वमसि विक्रान्तुं विश्रमस्व निशामिमाम्
चिरं ते जाग्रतस्तात स्वप तावन्निशामिमाम्

MN DUTT: 06-165-004

शक्तस्त्वमसि विक्रम्य विश्रमस्व निशामिमाम्
चिरं ते जाग्रत स्तात स्वप तावन्निशामिमाम्

M. N. Dutt: If you display your energy your quite competent to achieve that feat! Take rest, therefore, for this night. You have kept us many a night.

BORI CE: 10-004-006

विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद
समेत्य समरे शत्रून्वधिष्यसि न संशयः

MN DUTT: 06-165-005

विश्रान्तश्च विनिद्रश्च स्वस्थचित्तश्च मानद
समेत्य समरे शत्रून् वधिष्यसि न संशयः

M. N. Dutt: Having rested and slept, and having become quite refreshed, O giver of honours, meet the cnemy in battle! Forsooth, you will kill then the enemy.

BORI CE: 10-004-007

न हि त्वा रथिनां श्रेष्ठ प्रगृहीतवरायुधम्
जेतुमुत्सहते कश्चिदपि देवेषु पावकिः

MN DUTT: 06-165-006

न हि त्वं रथिनां श्रेष्ठं प्रगृहीतवरायुधम्
जेतुमुत्सहते शश्वदपि देवेषु वासवः

M. N. Dutt: No one, not even Vasava amongst the celestials, would venture to defeat you armed with best of weapons, O foremost of carwarriors.

BORI CE: 10-004-008

कृपेण सहितं यान्तं युक्तं च कृतवर्मणा
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्

MN DUTT: 06-165-007

कृपेण सहितं यान्तं गुप्तं च कृतवर्मणा
को द्रौणिं युधि संरब्धं योधयेदपि देवराट्

M. N. Dutt: Who is there that would, even if he be the king of the gods himself, fight Drona's son when the latter goes, accompanied by Kripa and protected by Kritavarman.

BORI CE: 10-004-009

ते वयं परिविश्रान्ता विनिद्रा विगतज्वराः
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्

MN DUTT: 06-165-008

ते वयं निशि विश्रान्ता विनिद्रा विगतज्वराः
प्रभातायां रजन्यां वै निहनिष्याम शात्रवान्

M. N. Dutt: Therefore, having rested and slept this night, and removed fatigue, we shall kill the foe tomorrow morning.

BORI CE: 10-004-010

तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः

MN DUTT: 06-165-009

तव शस्त्राणि दिव्यानि मम चैव न संशयः
सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः

M. N. Dutt: You are a master of celestial weapons. I also am so. This hero of Satvata's race is a great bowman, always skilled in battle.

BORI CE: 10-004-011

ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान्
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्

MN DUTT: 06-165-010

ते वयं सहितास्तात सर्वाशत्रून् समागतान्
प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम्
विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम्

M. N. Dutt: All of us, in a body, O son, shall succeed in killing our assembled foes in battle by displaying our powers. Great shall be our happiness then. Removing your anxiety, rest for this night and sleep happily.

BORI CE: 10-004-012

अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम
अनुयास्याव सहितौ धन्विनौ परतापिनौ
रथिनं त्वरया यान्तं रथावास्थाय दंशितौ

MN DUTT: 06-165-011

अहं च कृतवर्मा च त्वां प्रयान्तं नरोत्तमम्
अनुयास्याव सहितौ धन्विनौ परतापनौ
रथिनं त्वरया यान्तं रथमास्थाय दंशितौ

M. N. Dutt: Myself and Kritavarman, both armed with bows and capable of consuming our enemies, will, clad in mail, follow you, O best of men, while you will move on your car against the enemy.

BORI CE: 10-004-013

स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे
ततः कर्तासि शत्रूणां युध्यतां कदनं महत्

MN DUTT: 06-165-012

स गत्वा शिविरं तेषां नाम विश्राव्य चाहवे
ततः कर्तासि शत्रूणां युध्यतां कदनं महत्

M. N. Dutt: Proceeding to their camp, and announcing your name in battle, you will then made a great destruction of the foe.

BORI CE: 10-004-014

कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि
विहरस्व यथा शक्रः सूदयित्वा महासुरान्

MN DUTT: 06-165-013

कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि
विहरस्व यथा शक्रः सूदयित्वा महासुरान्

M. N. Dutt: Having caused tomorrow morning, a great slaughter among them you will sport like Indra after the destruction of great Asuras.

BORI CE: 10-004-015

त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम्
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः

MN DUTT: 06-165-014

त्वं हि शक्तो रणे जेतुं पञ्चालान् वरूथिनीम्
दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः

M. N. Dutt: You are quite competent to defeat the army of the Panchalas in battle, like the destroyer of the Danavas in defeating in anger the Danavas army.

BORI CE: 10-004-016

मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा
न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम्

MN DUTT: 06-165-015

मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा
न सहेत विभुः साक्षाद् वज्रपाणिरपि स्वयम्

M. N. Dutt: United with myself in battle and protected by Kritavarman, you are incapable of being defcated by the holder of the thunder-bolt himself.

BORI CE: 10-004-017

न चाहं समरे तात कृतवर्मा तथैव च
अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित्

MN DUTT: 06-165-016

न चाहं समरे तात कृतवर्मा न चैव हि
अनिर्जित्य रणे पाण्डून् न च यास्यामि कर्हिचित्

M. N. Dutt: Neither I, O son, nor Kritavarman will ever retreat from battle without having defeated the Pandus.

BORI CE: 10-004-018

हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह
निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम्

MN DUTT: 06-165-017

हत्वा च समरे क्रुद्धान् पञ्चालान् पाण्डुभिः सह
निवर्तिध्यामहे सर्वे हता वा स्वर्गगा वयम्

M. N. Dutt: Having killed the angry Panchalas along with the Pandavas, we shall come away, or killed by them we shall go to heaven.

BORI CE: 10-004-019

सर्वोपायैः सहायास्ते प्रभाते वयमेव हि
सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ

BORI CE: 10-004-020

एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः
अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने

BORI CE: 10-004-021

आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः

MN DUTT: 06-165-018

सर्वोपायैः सहायास्ते प्रभाते वयमाहवे
सत्यमेतन्महाबाहो प्रब्रवीमि तनावघ
एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः
अब्रवीन्मातुलं राजन् क्रोधसंरक्तलोचनः
आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च
अर्थाश्चिन्तयतश्चापि कामयानस्य वा पुनः

M. N. Dutt: By every means in our power, we two shall help you in battle tomorrow morning. O you of mighty-arms, I tell you the truth, O innocent one."-Addressed in these wholesome words by his maternal uncle, the son of Drona, with eyes reddened in anger answered his uncle, O king, saying,-"Can a person who is afflicted, or one who is under the influence of anger, or one whose heart is always engaged in making plans for the acquisition of wealth, or one who is under the power of lust, get sleep.

BORI CE: 10-004-022

तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्

MN DUTT: 06-165-019

तदिदं समनुप्राप्तं पश्य मेऽद्य चतुष्टयम्
यस्य भागश्चतुर्थो मे स्वप्नमह्नाय नाशयेत्

M. N. Dutt: See, all these four causes are present in my case. Any one of these, can singly spoil sleep.

BORI CE: 10-004-023

किं नाम दुःखं लोकेऽस्मिन्पितुर्वधमनुस्मरन्
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति

MN DUTT: 06-165-020

किं नाम दुःखं लोकेऽस्मिन् पितुर्वधमनुस्मरन्
हृदयं निर्दहन्मेऽद्य रात्र्यहानि न शाम्यति

M. N. Dutt: How great is the sorrow of that person who is always thinking of the death of his father. My heart is now burning day and night! I cannot enjoy peace.

BORI CE: 10-004-024

यथा च निहतः पापैः पिता मम विशेषतः
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति

MN DUTT: 06-165-021

यथा च निहतः पापैः पिता मम विशेषतः
प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति

M. N. Dutt: The way in which my father particularly killed by those sinful wretches has been seen by you all. The thought of that destruction is cutting me to the quick.

BORI CE: 10-004-025

कथं हि मादृशो लोके मुहूर्तमपि जीवति
द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम्

MN DUTT: 06-165-022

कथं हि मादृशो लोके मुहूर्तमपि जीवति
द्रोणो हतेति यद्वाचः पञ्चालानां शृणोम्यहम्

M. N. Dutt: How could a person like me live for even a moment after hearing the Panchalas say that they have killed by father?

BORI CE: 10-004-026

दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे
स मे पितृवधाद्वध्यः पाञ्चाला ये च संगताः

MN DUTT: 06-165-023

धृष्टद्युम्नमहत्वा तु नाहं जीवितुमुत्सहे
स मे पितुर्वधाद् वध्यः पञ्चाला ये च संगताः
विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः

M. N. Dutt: was I cannot bear the thought of maintaining life without having killed Dhristadyumna in battle! For the slaughter of my father, he and those who are with him should be killed me.

BORI CE: 10-004-027

विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः
स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-165-024

स पुनर्हदयं कस्य क्रूरस्यापि न निर्दहेत्
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्

M. N. Dutt: Who is there so hard-hearted that would not fire up after having heard the cries of the king lying with broken thighs?

BORI CE: 10-004-028

कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्
नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः

MN DUTT: 06-165-024

स पुनर्हदयं कस्य क्रूरस्यापि न निर्दहेत्
कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत्

MN DUTT: 06-165-025

नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग् वचः पुनः
यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः

M. N. Dutt: Who is there so hard-hearted that would not fire up after having heard the cries of the king lying with broken thighs? Who is there somerciless whose eyes would not be filled with tears after hearing such words uttered by the king with broken thighs.

BORI CE: 10-004-029

यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः
शोकं मे वर्धयत्येष वारिवेग इवार्णवम्
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम्

MN DUTT: 06-165-026

शोकं मे वर्धयत्येष वारिवेग इवार्णवम्
एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम्

M. N. Dutt: They, whom, I sided have been defeated. The thought of this increases my sorrow as a rush of waters increases the ocean.

BORI CE: 10-004-030

वासुदेवार्जुनाभ्यां हि तानहं परिरक्षितान्
अविषह्यतमान्मन्ये महेन्द्रेणापि मातुल

MN DUTT: 06-165-027

वासुदेवार्जुनाभ्यां च तानहं परिरक्षितान्
अविषह्यतमान् मन्ये महेन्द्रेणापि सत्तम

M. N. Dutt: Protected, as they are by Vasudeva, and Arjuna, I consider, them O uncle, as irresistible by the great Indra himself.

BORI CE: 10-004-031

न चास्मि शक्यः संयन्तुमस्मात्कार्यात्कथंचन
न तं पश्यामि लोकेऽस्मिन्यो मां कार्यान्निवर्तयेत्
इति मे निश्चिता बुद्धिरेषा साधुमता च मे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-165-028

न चापि शक्तः संयन्तुं कोपमेतं समुत्थितम्
तं न पश्यामि लोकेऽस्मिन् यो मां कोपान्निवर्तयेत्

M. N. Dutt: I am unable to check this rising anger in my heart. I do not see the man in this world than can suppress this wrath of mine.

BORI CE: 10-004-032

वार्त्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः
पाण्डवानां च विजयो हृदयं दहतीव मे

MN DUTT: 06-165-029

तथैव निश्चिता बुद्धिरेषा साधु मता मम
वार्तिकैः कथ्यमानस्तु मित्राणां मे पराभवः
पाण्डवानां च विजयो हृदयं दहतीव मे

M. N. Dutt: I am infouned by the messengers of the defeat of my friends and the victory of the Pandavas. That is consuming my heart.

BORI CE: 10-004-033

अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः

MN DUTT: 06-165-030

अहं तु कदनं कृत्वा शत्रूणामद्य सौप्तिके
ततो विश्रमिता चैव स्वप्ता च विगतज्वरः

M. N. Dutt: Having, however, caused a destruction of my enemies during their sleep, I shall then take rest and shall then sleep without anxiety.”

Home | About | Back to Book 10 Contents | ← Chapter 3 | Chapter 5 →