Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 006

BORI CE: 10-006-001

धृतराष्ट्र उवाच
द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ
अकुर्वतां भोजकृपौ किं संजय वदस्व मे

MN DUTT: 06-167-001

धृतराष्ट्र उवाच द्वारदेशे ततो द्रौणिमवस्थितमवेक्ष्य तौ
अकुर्वातां भोजकृपौ किं संजय वदस्व मे

M. N. Dutt: Dhritarashtra Said “Seeing Drona's son stop at the gate of the camp, what, O Sanjaya, did those two great car-warriors, viz., Kripa and Kritavarman, do? Tell me this."

BORI CE: 10-006-002

संजय उवाच
कृतवर्माणमामन्त्र्य कृपं च स महारथम्
द्रौणिर्मन्युपरीतात्मा शिबिरद्वारमासदत्

MN DUTT: 06-167-002

संजय उवाच कृतवर्माणमामन्त्र्य कृपं च स महारथः
द्रौणिर्मन्युपरीतात्मा शिविरद्वारमागमत्

M. N. Dutt: Sanjaya said "Inviting Kritavarman as also the great carwarrior Kripa, Drona's son, worked up with rage, approached the gate of the camp.

BORI CE: 10-006-003

तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्
सोऽपश्यद्द्वारमावृत्य तिष्ठन्तं लोमहर्षणम्

MN DUTT: 06-167-003

तत्र भूतं महाकायं चन्द्रार्कसदृशद्युतिम्
सोऽपश्यद् द्वारमाश्रित्य तिष्ठन्तं लोमहर्षणम्

M. N. Dutt: He there saw a being of huge frame capable of making the very hair erect and endued with the effulgence of the Sun or the Moon, guarding the entrance.

BORI CE: 10-006-004

वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्

MN DUTT: 06-167-004

वसानं चर्म वैयाघ्रं महारुधिरविस्रवम्
कृष्णाजिनोत्तरासङ्गं नागयज्ञोपवीतिनम्

M. N. Dutt: round his loins was a tiger-skin covered with blood, and he had a black deer for his upper garment. He had for his sacred thread a large snake.

BORI CE: 10-006-005

बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः
बद्धाङ्गदमहासर्पं ज्वालामालाकुलाननम्

MN DUTT: 06-167-005

बाहुभिः स्वायतैः पीनैर्नानाप्रहरणोद्यतैः
बद्धाङ्गदमाहासर्प ज्वालामालाकुलाननम्

M. N. Dutt: His arms were long and massive, and held many sorts of uplifted weapons. He had for his armlet a huge snake wound round his upper arin. His mouth was ablaze with flames of fire.

BORI CE: 10-006-006

दंष्ट्राकरालवदनं व्यादितास्यं भयावहम्
नयनानां सहस्रैश्च विचित्रैरभिभूषितम्

MN DUTT: 06-167-006

दंष्ट्राकरलवदनं व्यादितास्यं भयानकम्
नयनानां सहस्त्रैश्च विचित्रैरभिभूषितम्

M. N. Dutt: His teeth made his face terrible to look at. His mouth was open and dreadful. His face had a thousand of beautiful eyes.

BORI CE: 10-006-007

नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव वा
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः

MN DUTT: 06-167-007

नैव तस्य वपुः शक्यं प्रवक्तुं वेष एव च
सर्वथा तु तदालक्ष्य स्फुटेयुरपि पर्वताः

M. N. Dutt: His body and his dress were beyond description. Upon seeing him the very mountains would split into a thousand pieces.

BORI CE: 10-006-008

तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च सर्वशः
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन्महार्चिषः

MN DUTT: 06-167-008

तस्यास्यान्नासिकाभ्यां च श्रवणाभ्यां च. सर्वशः
तेभ्यश्चाक्षिसहस्रेभ्यः प्रादुरासन महार्चिषः

M. N. Dutt: From those blazing flames of fire came out of his mouth and nose and ears and all those thousand of eyes.

BORI CE: 10-006-009

तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः
प्रादुरासन्हृषीकेशाः शतशोऽथ सहस्रशः

MN DUTT: 06-167-009

तथा तेजोमरीचिभ्यः शङ्खचक्रगदाधराः
प्रादुरासन हषीकेशा: शतशोऽथ सहस्रशः

M. N. Dutt: From those blazing flames hundreds and thousands of Hrishikeshas came out armed with conchs and discs and maces.

BORI CE: 10-006-010

तदत्यद्भुतमालोक्य भूतं लोकभयंकरम्
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षैरवाकिरत्

MN DUTT: 06-167-010

तदत्यद्भुतमालोक्य भूतं लोकभयंकरम्
द्रौणिरव्यथितो दिव्यैरस्त्रवर्षेरवाकिरत्

M. N. Dutt: Seeing that extraordinary being capable of striking terror to the entire world, Drona's son, without any fear covered him with showers of celestial weapons. That being, however, devoured all those arrows discharged by Drona's son.

BORI CE: 10-006-011

द्रौणिमुक्ताञ्शरांस्तांस्तु तद्भूतं महदग्रसत्
उदधेरिव वार्योघान्पावको वडवामुखः

MN DUTT: 06-167-011

द्रौणिमुक्ताञ्छरांस्तांस्तु तद् भूतं महदग्रसत्
उदधेरिव वार्यघान् पावको वडवामुखः

M. N. Dutt: Like the Vadava fire devouring the waters of the ocean, that being devoured the arrows discharged by the son of Drona.

Corresponding verse not found in BORI CE

MN DUTT: 06-167-012

अग्रसत् तांस्तथाभूतं द्रौणिना प्रहिताशरान्
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान् निरर्थकान्

M. N. Dutt: Seeing his arrowy showers prove fruitless, Ashvathaman discharged at him a long dart burning like fire.

BORI CE: 10-006-012

अश्वत्थामा तु संप्रेक्ष्य ताञ्शरौघान्निरर्थकान्
रथशक्तिं मुमोचास्मै दीप्तामग्निशिखामिव

BORI CE: 10-006-013

सा तदाहत्य दीप्ताग्रा रथशक्तिरशीर्यत
युगान्ते सूर्यमाहत्य महोल्केव दिवश्च्युता

BORI CE: 10-006-014

अथ हेमत्सरुं दिव्यं खड्गमाकाशवर्चसम्
कोशात्समुद्बबर्हाशु बिलाद्दीप्तमिवोरगम्

BORI CE: 10-006-015

ततः खड्गवरं धीमान्भूताय प्राहिणोत्तदा
स तदासाद्य भूतं वै विलयं तूलवद्ययौ

BORI CE: 10-006-016

ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्
ज्वलन्तीं प्राहिणोत्तस्मै भूतं तामपि चाग्रसत्

BORI CE: 10-006-017

ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः
अपश्यत्कृतमाकाशमनाकाशं जनार्दनैः

BORI CE: 10-006-018

तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः
अब्रवीदभिसंतप्तः कृपवाक्यमनुस्मरन्

BORI CE: 10-006-019

ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः
स शोचत्यापदं प्राप्य यथाहमतिवर्त्य तौ

BORI CE: 10-006-020

शास्त्रदृष्टानवध्यान्यः समतीत्य जिघांसति
स पथः प्रच्युतो धर्म्यात्कुपथं प्रतिपद्यते

BORI CE: 10-006-021

गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा
वृद्धबालजडान्धेषु सुप्तभीतोत्थितेषु च

BORI CE: 10-006-022

मत्तोन्मत्तप्रमत्तेषु न शस्त्राण्युपधारयेत्
इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा

BORI CE: 10-006-023

सोऽहमुत्क्रम्य पन्थानं शास्त्रदृष्टं सनातनम्
अमार्गेणैवमारभ्य घोरामापदमागतः

BORI CE: 10-006-024

तां चापदं घोरतरां प्रवदन्ति मनीषिणः
यदुद्यम्य महत्कृत्यं भयादपि निवर्तते

MN DUTT: 06-167-012

अग्रसत् तांस्तथाभूतं द्रौणिना प्रहिताशरान्
अश्वत्थामा तु सम्प्रेक्ष्य शरौघांस्तान् निरर्थकान्

MN DUTT: 06-167-013

रथशक्तिं मुमोचासौ दीप्तामग्निशिखामिव
सा तमाहत्य दीप्ताग्रा रथशक्तिदीर्यत

MN DUTT: 06-167-014

युगान्ते सूर्याहत्य महोल्केव दिवश्च्युता
अथ हेमत्सरं दिव्यं खड्गमाकाशवर्चसम्

MN DUTT: 06-167-015

कोशात् समुद्बबर्दाशु बिलाद् दीप्तमिबोरगम्
ततः खड्गवरं धीमान् भूताय प्राहिणोत् तदा

MN DUTT: 06-167-016

स तदासाद्य भूतं वै बिलं नुकलवद् ययौ
ततः स कुपितो द्रौणिरिन्द्रकेतुनिभां गदाम्

MN DUTT: 06-167-017

ज्वलन्तीं प्राहिणोत् तस्मै भूतं तामपि चाग्रसत्
ततः सर्वायुधाभावे वीक्षमाणस्ततस्ततः

MN DUTT: 06-167-018

अपश्यत् कृतमाकाशमनाकाशं जनार्दनैः
तदद्भुततमं दृष्ट्वा द्रोणपुत्रो निरायुधः
अब्रवीदतिसंतप्तः कृपवाक्यमनुस्मरन्
ब्रुवतामप्रियं पथ्यं सुहृदां न शृणोति यः

MN DUTT: 06-167-019

स शोचत्पादं प्राप्य यथाहमतिवर्त्य तौ
शास्त्रदृष्टानविद्वान् यः समतीत्य जिघांसति

MN DUTT: 06-167-020

स पथः प्रच्युतो धर्मात् कुपथे प्रतिहन्यते
गोब्राह्मणनृपस्त्रीषु सख्युर्मातुर्गुरोस्तथा
हीनप्राणजडान्धेषु सुप्तभीतोस्थितेषु च
मत्तोन्मत्तप्रमत्तेषु न शस्त्राणि च पातयेत्

MN DUTT: 06-167-021

इत्येवं गुरुभिः पूर्वमुपदिष्टं नृणां सदा
सोऽहमुत्क्रम्य पन्थानं शास्त्रदिष्टं सनातनम्

MN DUTT: 06-167-022

अमार्गेणैवमारभ्य घोरामापदमागतः
तां चापदं घोरतरां प्रवदन्ति मनीषिणः

MN DUTT: 06-167-023

यदुद्यम्य महत् कृत्यं भयादपि निवर्तते
अशक्तश्चैव तत् कर्तु कर्म शक्तिबलादिह

M. N. Dutt: Seeing his arrowy showers prove fruitless, Ashvathaman discharged at him a long dart burning like fire. That blazing dart striking against that being, broke into pieces like a huge meteor at the end of a cycle breaking and falling down from the sky after striking against. Without losing a moment Ashvatthaman drew from its sheath an excellent sky-coloured scimitar having a golden hilt. The scimitar came out like a snake from its whole. The intelligent son of Drona then threw that excellent scimitar at that being. approaching that being the weapon disappeared within his body like a mungoose disappearing in its hole. Worked up with anger the son of Drona then hurled a blazing mace huge as a pole set up in honor of Indra. That being devoured that mace also. At last, when all his weapons were exhausted, Ashvatthaman, looking around, saw the entire sky densely crowded with images of Janarddana. Seeing that wonderful spectacle Drona's son, divested of weapons, recollected the words of Kripa, and burning with grief, said,-"He who hears not the beneficial words of friends, repents being overwhelmed with calamity, as does my foolish self for having disregarded by two well-wishers. That fool who, disregarding the way laid down by the scriptures, tries to kill his enemies, falls off from the path of righteousness and is lost in sin. One should not use weapons against kine, Brahmanas, kings, women, friends, one's own mother, one's own preceptor, a weak man, an idiot, a blind man, a sleeping man, a terrified man, one just got up from sleep, an intoxicated person, a lunatic, and one that is careless. The ancient preceptors always preached this truth to men. By neglecting the eternal way pointed out by the scriptures and by trying to follow a wrong path I have, however, fallen into a dreadful distress. It is described by the wise as a terrible calamily when one through fear, cannot achieve a great feat after having tried to do the same. By using my skill and power, I am unable to achieve that which I have promised? Human exertion is never more powerful than destiny.

BORI CE: 10-006-025

अशक्यं चैव कः कर्तुं शक्तः शक्तिबलादिह
न हि दैवाद्गरीयो वै मानुषं कर्म कथ्यते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-006-026

मानुषं कुर्वतः कर्म यदि दैवान्न सिध्यति
स पथः प्रच्युतो धर्म्याद्विपदं प्रतिपद्यते

MN DUTT: 06-167-024

न हि दैवाद् गरीयो वै मानुषं कर्म कथ्यते
मानुष्यं कुर्वतः कर्म यदि दैवान्न सिध्यति
स पथः प्रच्युतो धर्माद् विपदं प्रतिपद्यते

M. N. Dutt: If any action of a man that is undertaken becomes unsuccessful through destiny, the actor becomes like one who deviating from the path of virtue is lost in the wilderness of sin.

BORI CE: 10-006-027

प्रतिघातं ह्यविज्ञातं प्रवदन्ति मनीषिणः
यदारभ्य क्रियां कांचिद्भयादिह निवर्तते

MN DUTT: 06-167-025

प्रतिज्ञानं ह्यविज्ञानं प्रवदन्ति मनीषिणः
यदारभ्य क्रियां काञ्चिद् भयादिह निवर्तते

M. N. Dutt: The wise describe defeat as foolishness when one having undertaken a task abandons it from fear.

BORI CE: 10-006-028

तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्
न हि द्रोणसुतः संख्ये निवर्तेत कथंचन

MN DUTT: 06-167-026

तदिदं दुष्प्रणीतेन भयं मां समुपस्थितम्
न हि द्रोणसुतः संख्ये निवर्तेत कथंचन

M. N. Dutt: For the wickedness of my attempt, this great calamity has befallen me, otherwise Drona's son would never had been compelled to hold back from battle.

BORI CE: 10-006-029

इदं च सुमहद्भूतं दैवदण्डमिवोद्यतम्
न चैतदभिजानामि चिन्तयन्नपि सर्वथा

MN DUTT: 06-167-027

इदं स समुहद् भूतं दैवदण्डमिवोद्यतम्
न चैतदभिजानामि चिन्तयन्नपि सर्वथा

M. N. Dutt: Again this being, who is before me, is most wonderful. He stands there like the uplifted rod of divine punishment. Thinking much even, I Cannot recognise this being.

BORI CE: 10-006-030

ध्रुवं येयमधर्मे मे प्रवृत्ता कलुषा मतिः
तस्याः फलमिदं घोरं प्रतिघाताय दृश्यते

MN DUTT: 06-167-028

ध्रुवं येयमधर्मे में प्रवृत्ता कलुषा मतिः
तस्याः फलमिदं घोरं प्रतिघाताय कल्पते

M. N. Dutt: Forsooth, that being is the dreadful outcome of this my sinful determination which I had attempted to achieve by unfair means, He stands there for baffling my resolution.

BORI CE: 10-006-031

तदिदं दैवविहितं मम संख्ये निवर्तनम्
नान्यत्र दैवादुद्यन्तुमिह शक्यं कथंचन

MN DUTT: 06-167-029

तदिदं दैवविहितं मम संख्ये निवर्तनम्

M. N. Dutt: It seems, therefore, that my casing from fight had been ordained by destiny. It is useless for me to try to accomplish my resolution unless density becomes favorable.

BORI CE: 10-006-032

सोऽहमद्य महादेवं प्रपद्ये शरणं प्रभुम्
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति

MN DUTT: 06-167-030

सोऽहमद्य महादेवं प्रपद्ये शरणं विभुम्
दैवदण्डमिमं घोरं स हि मे नाशयिष्यति

M. N. Dutt: I shall, therefore, at this hour, seek the protection of the powerful Mahadeva. He will remove this dreadful rod of divine punishment uplifted before me.

BORI CE: 10-006-033

कपर्दिनं प्रपद्याथ देवदेवमुमापतिम्
कपालमालिनं रुद्रं भगनेत्रहरं हरम्

MN DUTT: 06-167-031

कपर्दिनं देवदेवमुमापतिमनामयम्
कपालमालिनं रुद्रं भगनेत्रहरं हरम्

M. N. Dutt: I will seek refuge with that god, that source of all good, viz., the lord of Uma, otherwise called Kaparddin, adorned with a garland of human skulls, that plucker of Bhaga's eyes, called also Rudra and Hara.

BORI CE: 10-006-034

स हि देवोऽत्यगाद्देवांस्तपसा विक्रमेण च
तस्माच्छरणमभ्येष्ये गिरिशं शूलपाणिनम्

MN DUTT: 06-167-032

स हि देवोऽत्यगाद् देवांस्तपसा विक्रमेण चा तस्माच्छरणमभ्येमि गिरिशं शूलपाणिनम्

M. N. Dutt: In ascetic practices and power, he far! excells all the gods. I shall, therefore, seek refuge with Girisha armed with trident.'

Home | About | Back to Book 10 Contents | ← Chapter 5 | Chapter 7 →