Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 008

BORI CE: 10-008-001

धृतराष्ट्र उवाच
तथा प्रयाते शिबिरं द्रोणपुत्रे महारथे
कच्चित्कृपश्च भोजश्च भयार्तौ न न्यवर्तताम्

MN DUTT: 06-169-001

धृतराष्ट्र उवाच तथा प्रयाते शिविरं द्रोणपुत्रे महारथे
कच्चित् कृपश्च भोजश्च भयार्ती न व्यवर्तताम्

M. N. Dutt: Dhritarashtra said “While Drona's son, that great car-warrior, thus proceeded towards the enemy's camp, did Kripa and Bhoja stop from fear.

BORI CE: 10-008-002

कच्चिन्न वारितौ क्षुद्रै रक्षिभिर्नोपलक्षितौ
असह्यमिति वा मत्वा न निवृत्तौ महारथौ

MN DUTT: 06-169-002

कच्चिन्न वारितौ क्षुदै रक्षिभर्नोपलक्षितौ
असह्यमिति मन्वानौ न निवृत्ती महारथौ

M. N. Dutt: I hope those two great car-warriors, stopped by mean guards, did not fly away secretly, considering their opponents irresistible.

BORI CE: 10-008-003

कच्चित्प्रमथ्य शिबिरं हत्वा सोमकपाण्डवान्
दुर्योधनस्य पदवीं गतौ परमिकां रणे

MN DUTT: 06-169-003

कच्चिदुन्मथ्य शिविरं हत्वा सोमकपाण्डवान्
दुर्योधनस्य पदवीं गतौ परमिको रणे

M. N. Dutt: Or, have they, after despoiling the camp, the Somakas, and the Pandavas, followed, while still fighting, the highly illustrious path in which Duryodhana has gone.

BORI CE: 10-008-004

पाञ्चालैर्वा विनिहतौ कच्चिन्नास्वपतां क्षितौ
कच्चित्ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय

MN DUTT: 06-169-004

पञ्चालैनिहतौ वीरौ कच्चिन्नास्वपतां क्षितौ
कच्चित् ताभ्यां कृतं कर्म तन्ममाचक्ष्व संजय

M. N. Dutt: Are those heroes, killed by the Panchalas, sleeping on the naked Earth? Did they perforin any feat? Tell me all this, O Sanjaya.

BORI CE: 10-008-005

संजय उवाच
तस्मिन्प्रयाते शिबिरं द्रोणपुत्रे महात्मनि
कृपश्च कृतवर्मा च शिबिरद्वार्यतिष्ठताम्

MN DUTT: 06-169-005

संजय उवाच तस्मिन् प्रयाते शिविरं द्रोणपुत्रे महात्मनि
कृपश्च कृतवर्मा च शिविरद्वर्यतिष्ठताम्

M. N. Dutt: Sanjaya said "When the great son of Drona proceeded towards the camp, Kripa and Kritavarman waited at the gate.

BORI CE: 10-008-006

अश्वत्थामा तु तौ दृष्ट्वा यत्नवन्तौ महारथौ
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्

MN DUTT: 06-169-006

अश्वत्थामा तु त. दृष्ट्वा यत्नवन्तौ महारथौ
प्रहृष्टः शनकै राजन्निदं वचनमब्रवीत्

M. N. Dutt: Seeing them ready to work Ashvatthaman was overjoyed, and addressing them whisperingly, O king, said,-'If you two exert, you can exterminate all the Kshariyas.

BORI CE: 10-008-007

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः

MN DUTT: 06-169-007

यत्तौ भवन्तौ पर्याप्तौ सर्वक्षत्रस्य नाशने
किं पुनर्योधशेषस्य प्रसुप्तस्य विशेषतः

M. N. Dutt: What should I say, therefore, of this remnant of the (Pandava) ariny, particularly when it is asieep.

BORI CE: 10-008-008

अहं प्रवेक्ष्ये शिबिरं चरिष्यामि च कालवत्
यथा न कश्चिदपि मे जीवन्मुच्येत मानवः

MN DUTT: 06-169-008

अहं प्रवेक्ष्ये शिविरं चरिष्यामि च कालवत्
यथा न कश्चिदपि वा जीवन् मुच्येत मानवः

M. N. Dutt: I shall enter the camp and move about like Yama. I am sure that you two will act in such a way that no man may escape alive.'

BORI CE: 10-008-009

इत्युक्त्वा प्राविशद्द्रौणिः पार्थानां शिबिरं महत्
अद्वारेणाभ्यवस्कन्द्य विहाय भयमात्मनः

MN DUTT: 06-169-009

तथाभवद्भ्या कार्यं स्यादित मे निश्चितामतिः
इत्युक्तवाप्राविशद् द्रौणिः पार्थानां शिविरं महत्
अद्वारेणाभ्यवस्कन्ध विहाय भयमात्मनः

M. N. Dutt: Having said so, the son of Drona entered the extensive camp of the Parthas. Shorn of fear, he entered into it by a spot where there was no door.

BORI CE: 10-008-010

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्

MN DUTT: 06-169-010

स प्रविश्य महाबाहुरुद्देशज्ञश्च तस्य ह
धृष्टद्युम्नस्य निलयं शनकैरभ्युपागमत्

M. N. Dutt: Having entered the camp the great hero proceeded, guided by sings, very softly towards Dhrishtadyumna's quarters.

BORI CE: 10-008-011

ते तु कृत्वा महत्कर्म श्रान्ताश्च बलवद्रणे
प्रसुप्ता वै सुविश्वस्ताः स्वसैन्यपरिवारिताः

MN DUTT: 06-169-011

ते तु कृत्वा महत् कर्म श्रान्ताच बलवद् रणे
प्रसुप्ताश्चैव विश्वस्ताः स्वसैन्यपरिवारिताः

M. N. Dutt: Having displayed great feats the Panchalas had been much exhausted in battle. They were sleeping confidently collected together, and by the side of one another.

BORI CE: 10-008-012

अथ प्रविश्य तद्वेश्म धृष्टद्युम्नस्य भारत
पाञ्चाल्यं शयने द्रौणिरपश्यत्सुप्तमन्तिकात्

MN DUTT: 06-169-012

अथ प्रविश्य तद् वेश्म धृष्टद्युम्नस्य भारत
पाञ्चाल्यं शयनेद्रौणिपश्यत् सुप्तमन्तिकात्

M. N. Dutt: Entering into Dhrishtadyumna's apartment, OBharata, Drona's son saw the prince of the Panchalas sleeping before him on his bed.

BORI CE: 10-008-013

क्षौमावदाते महति स्पर्ध्यास्तरणसंवृते
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते

MN DUTT: 06-169-013

क्षौमावदाते महति स्पास्तरणसंवृते
माल्यप्रवरसंयुक्ते धूपैश्चूर्णैश्च वासिते

M. N. Dutt: He lay on a beautiful sheet of silk upon a rich and excellent bed. Excellent wreaths of flowers were scattered upon that bed and it was perfumed with the powder of incense.

BORI CE: 10-008-014

तं शयानं महात्मानं विस्रब्धमकुतोभयम्
प्राबोधयत पादेन शयनस्थं महीपते

MN DUTT: 06-169-014

तं शयानं महात्मानं विश्रब्धमकुतोभयम्
प्राबोधयत पादेन शयनस्थं महीपते

M. N. Dutt: Having received a kick from Ashvatthaman the high-souled prince who was sleeping trustfully and fearlessly on his bed, awoke.

BORI CE: 10-008-015

स बुद्ध्वा चरणस्पर्शमुत्थाय रणदुर्मदः
अभ्यजानदमेयात्मा द्रोणपुत्रं महारथम्

MN DUTT: 06-169-015

सम्बुध्य चरणस्पर्शादुत्थाय रणदुर्मदः
अभ्यजानादमेयात्मा द्रोणपुत्रं महारथम्

M. N. Dutt: Feeling that kick, the great prince,! irresistible in battle, got up and recognised Drona's son standing before him.

BORI CE: 10-008-016

तमुत्पतन्तं शयनादश्वत्थामा महाबलः
केशेष्वालम्ब्य पाणिभ्यां निष्पिपेष महीतले

MN DUTT: 06-169-016

तमुत्पतन्तं शयनादश्वत्थामा महाबलः
केशेष्वालभ्य पाणिभ्यां निष्पिपेष महीतले

M. N. Dutt: As he was rising from his bed, the great Ashvatthaman caught him by the hair of his ! head and began to press him down on the Earth with his hands.

BORI CE: 10-008-017

स बलात्तेन निष्पिष्टः साध्वसेन च भारत
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा

MN DUTT: 06-169-017

सबलं तेन निष्पिष्टः साध्वसेन च भारत
निद्रया चैव पाञ्चाल्यो नाशकच्चेष्टितुं तदा

M. N. Dutt: Thus pressed by Ashvatthaman with grea! force the prince, from fear as also from sleepiness, was not able to exert his might at that time.

BORI CE: 10-008-018

तमाक्रम्य तदा राजन्कण्ठे चोरसि चोभयोः
नदन्तं विस्फुरन्तं च पशुमारममारयत्

MN DUTT: 06-169-018

तमाक्रम्य पदा राजन् कण्ठे चोरसि चोभयोः
नदन्तं विस्फुरन्तं च पशुमापममारयत्
तुदन्नखैस्तु स द्राणिं नातिव्यक्तमुदाहरत्

M. N. Dutt: Striking him with his foot, O king, on both his throat and breast while his victim roared, Drona's son tried to kill him as if he were an animal.

BORI CE: 10-008-019

तुदन्नखैस्तु स द्रौणिं नातिव्यक्तमुदाहरत्
आचार्यपुत्र शस्त्रेण जहि मा मा चिरं कृथाः
त्वत्कृते सुकृताँल्लोकान्गच्छेयं द्विपदां वर

MN DUTT: 06-169-019

आचार्यपुत्र शस्त्रेण जहि मां मा चिरं कृथाः
त्वत्कृते सुकृताँल्लोकान् गच्छेयं द्विपदां वर

M. N. Dutt: The Panchala prince tore Ashvatthaman with his nails and at last slowly said, — 'O preceptor's son, kill me with a weapon, do not delay. O best of men, let me, through you go to the blessed regions.'

Corresponding verse not found in BORI CE

MN DUTT: 06-169-020

एवमुक्त्वा तु वचन विरराम परंतपः
सुतः पाञ्चालराजस्य आक्रान्तो बलिना भृशम्

M. N. Dutt: Having said this much, that slayer of foes, viz., the son of the Panchala king, assailed by that great hero, became silent.

BORI CE: 10-008-020

तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्
आचार्यघातिनां लोका न सन्ति कुलपांसन
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते

MN DUTT: 06-169-021

तस्याव्यक्तां तु तां वाचं संश्रुत्य द्रौणिरब्रवीत्
ते आचार्यघातिना लोका न सन्ति कुलपांसन
तस्माच्छस्त्रेण निधनं न त्वमर्हसि दुर्मते

M. N. Dutt: Hearing those indistinct sounds of his, Drona's son said,-'O wretch of your race, there is no region for those that kill their preceptor. For this, O wicked man, you do not deserve to be killed with any weapon.'

BORI CE: 10-008-021

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्
मर्मस्वभ्यवधीत्क्रुद्धः पादाष्ठीलैः सुदारुणैः

MN DUTT: 06-169-022

एवं ब्रुवाणस्तं वीरं सिंहो मत्तमिव द्विपम्
मर्मस्वभ्यवधीत् क्रुद्धः पादाष्ठीलैः सुदारुणैः

M. N. Dutt: While saying so, Ashvatthaman, worked up with rage, began to strike the vital parts of his victim with his heels, and killed his foe like a lion killing an infuriate elephant.

BORI CE: 10-008-022

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः

MN DUTT: 06-169-023

तस्य वीरस्य शब्देन मार्यमाणस्य वेश्मनि
अबुध्यन्त महाराज स्त्रियो ये चास्य रक्षिणः

M. N. Dutt: At the cries of that hero, while he was being slain, his wives and guards that were in his tent all got up, O king.

BORI CE: 10-008-023

ते दृष्ट्वा वर्ष्मवन्तं तमतिमानुषविक्रमम्
भूतमेव व्यवस्यन्तो न स्म प्रव्याहरन्भयात्

MN DUTT: 06-169-024

दृष्ट्वा धर्षयन्तं तमतिमानुषविक्रमम्
भूतमेवाध्यवस्यन्तो न स्म प्रव्याहरन् भयात्

M. N. Dutt: Seeing some body crushing the prince with superhuman force, they took the assailant for a supernatural being, and, therefore, made no noise from fear.

BORI CE: 10-008-024

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्
अध्यतिष्ठत्स तेजस्वी रथं प्राप्य सुदर्शनम्

MN DUTT: 06-169-025

तं तु तेनाभ्युपायेन गमयित्वा यमक्षयम्
अध्यतिष्ठत तेजस्वी रथं प्राप्य सुदर्शनम्

M. N. Dutt: Having sent him to Yamas abode by such means the greatly energetic, Ashvatthaman went out and getting upon his beautiful car waited there.

BORI CE: 10-008-025

स तस्य भवनाद्राजन्निष्क्रम्यानादयन्दिशः
रथेन शिबिरं प्रायाज्जिघांसुर्द्विषतो बली

MN DUTT: 06-169-026

स तस्य भवनाद् राजन् निष्क्रम्यानादयनंदिशः
रथेन शिविरं प्रायाज्जिघांसुर्द्विषतो बली

M. N. Dutt: Indeed, coming out of Dhrishtadyumna's camp, O king, Ashvatthaman made all the points of the horizon resound with his roars, and then proceeded on his car to other parts of the camp for killing his enemies.

BORI CE: 10-008-026

अपक्रान्ते ततस्तस्मिन्द्रोणपुत्रे महारथे
सह तै रक्षिभिः सर्वैः प्रणेदुर्योषितस्तदा

MN DUTT: 06-169-027

अपक्रान्ते ततस्तस्मिन् द्रोणपुत्रे महारथे
सहित रक्षिभिः सर्वैः प्राणेदुर्योषितस्तदा

M. N. Dutt: After Drona's son, that great car-warrior, had gone away, the women and all the guards began to bewail.

BORI CE: 10-008-027

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः
व्याक्रोशन्क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत

MN DUTT: 06-169-028

राजानं निहतं दृष्ट्वा भृशं शोकपरायणाः
व्याक्रोशन् क्षत्रियाः सर्वे धृष्टद्युम्नस्य भारत

M. N. Dutt: Secing their king killed, all the wives of Dhrishtady!mna, cried aloud sorrowfully.

BORI CE: 10-008-028

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन्

MN DUTT: 06-169-029

तासां तु तेन शब्देन समीपे क्षत्रियर्षभाः
क्षिप्रं च समनह्यन्त किमेतदिति चाब्रुवन्

M. N. Dutt: Hearing their lamentations many powerful, Kshatriyas, awaking, put on their armour and came there for inquiring after the cause of their lamentations.

BORI CE: 10-008-029

स्त्रियस्तु राजन्वित्रस्ता भारद्वाजं निरीक्ष्य तम्
अब्रुवन्दीनकण्ठेन क्षिप्रमाद्रवतेति वै

MN DUTT: 06-169-030

स्त्रियस्तु जन् वित्रस्ता भारद्वाजं निरीक्ष्य ताः
अब्रुवन् दीनकण्ठेन क्षिप्रमाद्रवतेति वै

M. N. Dutt: Terrified at seeing Ashvatthaman, those ladies in piteous tones asked the man to follow him without delay.

BORI CE: 10-008-030

राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्
हत्वा पाञ्चालराजं यो रथमारुह्य तिष्ठति

MN DUTT: 06-169-031

राक्षसो वा मनुष्यो वा नैनं जानीमहे वयम्
हत्वा पञ्चालराजानं रथमारुह्य तिष्ठति

M. N. Dutt: They said, we know not whether he is a Rakshasa or a human being. Having killed the Panchala king he wait there.

BORI CE: 10-008-031

ततस्ते योधमुख्यास्तं सहसा पर्यवारयन्
स तानापततः सर्वान्रुद्रास्त्रेण व्यपोथयत्

MN DUTT: 06-169-032

ततस्ते योधमुख्याश्च सहसा पर्यवारयन्
स तानापततः सर्वान् रुद्रास्त्रेण व्यपोथयत्

M. N. Dutt: Thereat those foremost of warriors suddenly surrounded Drona's son. The latter killed them ail the means of the Rudra weapon.

BORI CE: 10-008-032

धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके

MN DUTT: 06-169-033

धृष्टद्युम्नं च हत्वा स तांश्चैवास्य पदानुगान्
अपश्यच्छयने सुप्तमुत्तमौजसमन्तिके

M. N. Dutt: Having killed Dhrishtadyumna and all those followers of his, he saw Uttamaujas sleeping on his bed.

BORI CE: 10-008-033

तमप्याक्रम्य पादेन कण्ठे चोरसि चौजसा
तथैव मारयामास विनर्दन्तमरिंदमम्

MN DUTT: 06-169-034

तपप्यक्रम्य पादेन कण्ठे चोरसि तेजसा
तथैव मारयामास विनर्दन्तमरिंदमम्

M. N. Dutt: Attacking him with his foot on the throat and chest, Drona's son killed that great hero also while the latter suffered greatly.

BORI CE: 10-008-034

युधामन्युस्तु संप्राप्तो मत्त्वा तं रक्षसा हतम्
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्

MN DUTT: 06-169-035

युधामन्युश्च सम्प्राप्तो मत्वा तं रक्षसा हतम्
गदामुद्यम्य वेगेन हृदि द्रौणिमताडयत्

M. N. Dutt: Coming up and taking his comrade for being slain by a Rakshasa, Yudhamanyu speedily struck Drona's son in the chest with a mace.

BORI CE: 10-008-035

तमभिद्रुत्य जग्राह क्षितौ चैनमपातयत्
विस्फुरन्तं च पशुवत्तथैवैनममारयत्

MN DUTT: 06-169-036

तमभिदुत्य जग्राह क्षितौ चैनमपातयत्
विस्फुरन्तं च पशुवत् तथैवेनममारयत्

M. N. Dutt: Rushing towards him, Ashvatthaman seized him and brought him down to the ground and killed him like an animal while the latter cried aloud.

BORI CE: 10-008-036

तथा स वीरो हत्वा तं ततोऽन्यान्समुपाद्रवत्
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्
स्फुरतो वेपमानांश्च शमितेव पशून्मखे

MN DUTT: 06-169-037

तथा स वीरो हत्वा तं ततोऽन्यान् समुपाद्रवत्
संसुप्तानेव राजेन्द्र तत्र तत्र महारथान्

M. N. Dutt: Having killed Yudhamanyu thus, that hero went against the other car-warriors of the king, who were all asleep.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-038

स्फुरतो वेपमानांश्च शमितेव पशून् मखे
ततो निस्त्रिंशमादाय जघानान्यान् पृथक् पृथक्

M. N. Dutt: He killed those trembling heroes like animals in a sacrifice. Taking up his sword then, he killed many others.

BORI CE: 10-008-037

ततो निस्त्रिंशमादाय जघानान्यान्पृथग्जनान्
भागशो विचरन्मार्गानसियुद्धविशारदः

BORI CE: 10-008-038

तथैव गुल्मे संप्रेक्ष्य शयानान्मध्यगौल्मिकान्
श्रान्तान्न्यस्तायुधान्सर्वान्क्षणेनैव व्यपोथयत्

BORI CE: 10-008-039

योधानश्वान्द्विपांश्चैव प्राच्छिनत्स वरासिना
रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः

BORI CE: 10-008-040

विस्फुरद्भिश्च तैर्द्रौणिर्निस्त्रिंशस्योद्यमेन च
आक्षेपेण तथैवासेस्त्रिधा रक्तोक्षितोऽभवत्

MN DUTT: 06-169-038

स्फुरतो वेपमानांश्च शमितेव पशून् मखे
ततो निस्त्रिंशमादाय जघानान्यान् पृथक् पृथक्

MN DUTT: 06-169-039

भागशो विचरन् मार्गानसियुद्धविशारदः
तथैव गुल्मे सम्प्रेक्ष्य शयानान् मध्यगौल्मिकान्

MN DUTT: 06-169-040

श्रान्तान् व्यस्तायुधान् सर्वान् क्षणेनैव व्यपोथयत्
योधानश्वान् द्विपांश्चैव प्राच्छिनत् स वरासिना

MN DUTT: 06-169-041

रुधिरोक्षितसर्वाङ्गः कालसृष्ट इवान्तकः
विस्फुरदिश्च तैद्रौणिर्निस्त्रिंशस्योद्यमेन च

MN DUTT: 06-169-042

आक्षेपणेन चैवासेस्त्रिधा रक्तोक्षितोऽभवत्
तस्य लोहितरक्तस्य दीप्तखड्गस्य युध्यतः

M. N. Dutt: He killed those trembling heroes like animals in a sacrifice. Taking up his sword then, he killed many others. Proceeding along the various roads of the camp one after another, Ashvatthaman, an expert in the use of the sword, saw various Gulmas and killed no time the unarmed and tied warriors sleeping with them. With that excellent sword he cut off combatants and horses and elephants. bathed in blood, he appeared like dcah himself commissioned by them. Making his foes to tremble by the repeated blows of his sword, Ashvatthaman was covered with blood. Covered as he was with blood, and holding a blazing sword, his form, as he moved about in battle, became exceedingly terrible and superhuman.

BORI CE: 10-008-041

तस्य लोहितसिक्तस्य दीप्तखड्गस्य युध्यतः
अमानुष इवाकारो बभौ परमभीषणः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-008-042

ये त्वजाग्रत कौरव्य तेऽपि शब्देन मोहिताः
निरीक्ष्यमाणा अन्योन्यं द्रौणिं दृष्ट्वा प्रविव्यथुः

MN DUTT: 06-169-043

अमानुष इवाकारो बभौ परमभीषणः
ये त्वजाग्रन्त कौरव्य तेऽपि शब्देन मोहिताः
निरीक्ष्यमाणा अन्योन्यं दृष्ट्वा दृष्ट्वा प्रविव्यथुः

M. N. Dutt: Those who got up from sleep, O Kuruhero, became stupefied with the loud noise they heard. Seeing Drona's son, they looked at each other's faces and trembled with fear.

BORI CE: 10-008-043

तद्रूपं तस्य ते दृष्ट्वा क्षत्रियाः शत्रुकर्शनाः
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्

MN DUTT: 06-169-044

तद् रूपं तस्य ते दृष्ट्वा क्षत्रिया: शत्रुकर्षिणः
राक्षसं मन्यमानास्तं नयनानि न्यमीलयन्

M. N. Dutt: Seeing the form of that crusher of foes, those Kshatriyas took him to be a Rakshasa and shut up their eyes.

BORI CE: 10-008-044

स घोररूपो व्यचरत्कालवच्छिबिरे ततः
अपश्यद्द्रौपदीपुत्रानवशिष्टांश्च सोमकान्

MN DUTT: 06-169-045

स घोररूयो व्यचरत् कालवच्छिविरे ततः
अपश्यद् द्रौपदीपुत्रानवशिष्टांश्च सोमकन्

M. N. Dutt: Of terrible form, he moved about in the camp like Yama himself, and at last saw the sons of Draupadi and the residue of the Somakas.

BORI CE: 10-008-045

तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशां पते
अवाकिरञ्शरव्रातैर्भारद्वाजमभीतवत्

MN DUTT: 06-169-046

तेन शब्देन वित्रस्ता धनुर्हस्ता महारथाः
धृष्टद्युम्नं हतं श्रुत्वा द्रौपदेया विशाम्पते

M. N. Dutt: Terrified by the noise, and learning that Dhrishtadyumna had been killed those great car-warriors, viz., the sons of Draupadi, armed with bows, shot arrows on Drona's son.

BORI CE: 10-008-046

ततस्तेन निनादेन संप्रबुद्धाः प्रभद्रकाः
शिलीमुखैः शिखण्डी च द्रोणपुत्रं समार्दयन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-047

अवाकिरशरवातैर्भारद्वाजदमभीतवत्
ततस्तेन निनादेन सम्प्रबुद्धाः प्रभद्रकाः

M. N. Dutt: Aroused by their noise the Prabhadrakas with Shikhandin at their head, began to strike the son of Drona with their arrows.

BORI CE: 10-008-047

भारद्वाजस्तु तान्दृष्ट्वा शरवर्षाणि वर्षतः
ननाद बलवन्नादं जिघांसुस्तान्सुदुर्जयान्

MN DUTT: 06-169-048

शिलीमुखैः शिखण्डी च द्रोणपुत्रं समादयन्
भारद्वाजः स तान् दृष्ट्वा शरवर्षाणि वर्षतः
ननाद बलवन्नादं जिघांसुस्तान् महारथान्

M. N. Dutt: Seeing them cast their arrows on him, Drona's son uttered a loud roar and became desirous of killing those great car-warriors.

BORI CE: 10-008-048

ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन्
अवरुह्य रथोपस्थात्त्वरमाणोऽभिदुद्रुवे

MN DUTT: 06-169-049

ततः परमसंक्रुद्धः पितुर्वधमनुस्मरन्
अवरुह्य रतोपस्थात् त्वरमाणोऽभिदुद्रुवे

M. N. Dutt: Remembering the death of his father, Ashvatthaman became furious with rage, getting down from his car, he made a desperate rush against his enemies.

BORI CE: 10-008-049

सहस्रचन्द्रं विपुलं गृहीत्वा चर्म संयुगे
खड्गं च विपुलं दिव्यं जातरूपपरिष्कृतम्
द्रौपदेयानभिद्रुत्य खड्गेन व्यचरद्बली

MN DUTT: 06-169-050

सहस्रचन्द्रविमलं गृहीत्वा चर्म संयुगे
खङ्गं च विमलं दिव्यं जातरूपपरिष्कृतम्
द्रौपदयानभिदुत्य खड्ड्रेन व्यधमद् बली

M. N. Dutt: Taking up his bright shield decked with a thousand moons and his massive and celestial sword decked with god, the great Ashvatthaman rushed against the sons of Draupadi.

BORI CE: 10-008-050

ततः स नरशार्दूलः प्रतिविन्ध्यं तमाहवे
कुक्षिदेशेऽवधीद्राजन्स हतो न्यपतद्भुवि

MN DUTT: 06-169-051

ततः स नरशार्दूलः प्रतिविन्ध्यं महाहवे
कुक्षिदेशेऽवधीद् राजन् स हतो न्यपतद् भुवि

M. N. Dutt: Then that foremost of men, in that dreadful battle, struck Prativindhya in the abdomen at which the latter, O king, fell down lifeless on the Earth.

BORI CE: 10-008-051

प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्

MN DUTT: 06-169-052

प्रासेन विद्ध्वा द्रौणिं तु सुतसोमः प्रतापवान्
पुनश्चासिं समुद्यम्य द्रोणपुत्रमुपाद्रवत्

M. N. Dutt: Having pierced the son of Drona with a lance, the brave Sutasoma rushed at him with his uplifted sword.

BORI CE: 10-008-052

सुतसोमस्य सासिं तु बाहुं छित्त्वा नरर्षभः
पुनरभ्यहनत्पार्श्वे स भिन्नहृदयोऽपतत्

MN DUTT: 06-169-053

सुतसोमस्य सासिं तं बाहुं छित्त्वा नरर्षभ
पुनरप्याहनत् पार्श्वे स भिन्नहृदयोऽपतत्

M. N. Dutt: Ashvatthaman, however, cut off Sutasoma's hand holding the sword, and once more struck him on the back. Thereat Sutasoma dropped down dead.

BORI CE: 10-008-053

नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्
दोर्भ्यामुत्क्षिप्य वेगेन वक्षस्येनमताडयत्

MN DUTT: 06-169-054

नाकुलिस्तु शतानीको रथचक्रेण वीर्यवान्
दोामुक्षिप्य वेगेन वक्षस्येनमताडयत्

M. N. Dutt: Taking up a car-wheel with his two hands, the brave Shatanika, the son of Nakula, violently struck Ashvatthaman on the breast.

BORI CE: 10-008-054

अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः
स विह्वलो ययौ भूमिं ततोऽस्यापाहरच्छिरः

MN DUTT: 06-169-055

अताडयच्छतानीकं मुक्तचक्रं द्विजस्तु सः
स विह्वलो ययौ भूमिं ततोऽस्पाहरच्छिरः

M. N. Dutt: The great Ashvatthaman violently assailed Shatanika after he had discharged that carwheel. Exceedingly agitated, Nakula's son dropped down upon the earth, upon which Drona's son severed his head from his body.

BORI CE: 10-008-055

श्रुतकर्मा तु परिघं गृहीत्वा समताडयत्
अभिद्रुत्य ततो द्रौणिं सव्ये स फलके भृशम्

MN DUTT: 06-169-056

श्रुतकर्मा तु परिघं गृहीत्वा समताडयत्
अभिद्रुत्य ययौ द्रौणिं सव्ये सफलके भृशम्

M. N. Dutt: Then taking up a spiked bludgeon, Shrutakarman attacked Ashvatthaman. Furiously rushing at Drona's son, he struck him violently on the left part of his forehead.

BORI CE: 10-008-056

स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना
स हतो न्यपतद्भूमौ विमूढो विकृताननः

MN DUTT: 06-169-057

स तु तं श्रुतकर्माणमास्ये जघ्ने वरासिना
स हतो न्ययतद् भूमौ विमूढो विकृताननः

M. N. Dutt: Ashvatthaman struck Shrutakarman with his excellent sword on the face. Senseless and his face disfigured, he dropped down dead on the Earth.

BORI CE: 10-008-057

तेन शब्देन वीरस्तु श्रुतकीर्तिर्महाधनुः
अश्वत्थामानमासाद्य शरवर्षैरवाकिरत्

MN DUTT: 06-169-058

तेन शब्देन वीरस्तु श्रुतकीर्तिमहारथः
अश्वत्थामानमासाद्य शरवधैरवाकिरत्

M. N. Dutt: At this noist, the heroic Shutakirti that great car-warrior, coming up made a downpour of arrows on Ashvatthaman.

BORI CE: 10-008-058

तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः
सकुण्डलं शिरः कायाद्भ्राजमानमपाहरत्

MN DUTT: 06-169-059

तस्यापि शरवर्षाणि चर्मणा प्रतिवार्य सः
सकुण्डलं शिरः कायाद् भ्राजमानमुपाहरत्

M. N. Dutt: Counteracting those arrowy shower with his shield, Ashvatthaman sundered from his enemy's trunk his beautiful head bedecked with ear-rings.

BORI CE: 10-008-059

ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः
अहनत्सर्वतो वीरं नानाप्रहरणैर्बली
शिलीमुखेन चाप्येनं भ्रुवोर्मध्ये समार्दयत्

MN DUTT: 06-169-060

ततो भीष्मनिहन्ता तं सह सर्वैः प्रभद्रकैः
अहनत् सर्वतो वीरं नानाप्रहरणैर्बली
शिलीमुखेन चान्येन भ्रुवोर्मध्ये समार्पयत्

M. N. Dutt: the destroyer of Bhishma, viz., the great Shikhandin, with all the Prabhadrakas, assailed the hero from every side with various sorts of Weapors. Shikhandin struck Ashvatthaman with an arrow in the midst of his two eyebrows.

BORI CE: 10-008-060

स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः
शिखण्डिनं समासाद्य द्विधा चिच्छेद सोऽसिना

MN DUTT: 06-169-061

स तु क्रोधसमाविष्टो द्रोणपुत्रो महाबलः
शिखण्डिनं समासाद्य द्विधाचिच्छेद सोऽसिना

M. N. Dutt: Worked up with anger at this, the powerful son of Drona, approached Shikhandin and cut him in two parts with his sword.

BORI CE: 10-008-061

शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः
प्रभद्रकगणान्सर्वानभिदुद्राव वेगवान्
यच्च शिष्टं विराटस्य बलं तच्च समाद्रवत्

MN DUTT: 06-169-062

शिखण्डिनं ततो हत्वा क्रोधाविष्टः परंतपः
प्रभद्रकगणान् सर्वानभिदुद्राव वेगवान्

M. N. Dutt: Having killed Shikhandin, Ashvatthaman, filled with rage, rushed furiously against the other Prabhadrakas. He proceeded also against the residue of Virata's force.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-063

यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्
दुपदस्य च पुत्राणां पौत्राणां सुहृदामपि

M. N. Dutt: Gifted with great strength, Drona's son killed the sons, the grandsons, and the followers of Draupada, taking them out one after another.

BORI CE: 10-008-062

द्रुपदस्य च पुत्राणां पौत्राणां सुहृदामपि
चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः

BORI CE: 10-008-063

अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च
न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः

BORI CE: 10-008-064

कालीं रक्तास्यनयनां रक्तमाल्यानुलेपनाम्
रक्ताम्बरधरामेकां पाशहस्तां शिखण्डिनीम्

BORI CE: 10-008-065

ददृशुः कालरात्रिं ते स्मयमानामवस्थिताम्
नराश्वकुञ्जरान्पाशैर्बद्ध्वा घोरैः प्रतस्थुषीम्
हरन्तीं विविधान्प्रेतान्पाशबद्धान्विमूर्धजान्

MN DUTT: 06-169-063

यच्च शिष्टं विराटस्य बलं तु भृशमाद्रवत्
दुपदस्य च पुत्राणां पौत्राणां सुहृदामपि

MN DUTT: 06-169-064

चकार कदनं घोरं दृष्ट्वा दृष्ट्वा महाबलः
अन्यानन्यांश्च पुरुषानभिसृत्याभिसृत्य च

MN DUTT: 06-169-065

न्यकृन्तदसिना द्रौणिरसिमार्गविशारदः
काली रक्तास्यनयनां रक्तमाल्यानुलेपनाम्
रक्ताम्बरधरामेको पाशहस्तां कुटुम्बिनीम्
दद्दशुः कालरात्रिं ते गायमानमवस्थिताम्
नराश्वकुञ्जरान् पाशैर्बद्ध्वा घोरेः प्रतस्थुषीम्

MN DUTT: 06-169-066

वहन्तीं विविधान् प्रेतान् पाशबद्धान् विमूर्धजान्
तथैव च सदा राजन् न्यस्तशस्त्रान् महारथान्

M. N. Dutt: Gifted with great strength, Drona's son killed the sons, the grandsons, and the followers of Draupada, taking them out one after another. An expert in the use of the sword, Ashvatthaman then, rushing against other warriors, cut them down with his sword. The warriors in the Pandava camp saw that embodiment as representing Death-night, of black visage, and having bloody mouth and bloody eyes, wearing crimson garlands and smeared with crimson unguents, clad in a single piece of red cloth, with a noose in hand, and resembling an elderly lady, singing a dreadful song, and standing erect before their eyes, and about to lead away men and horses and elephant all bound in a strong rope. She appeared to take away various kinds of spirits, with disheveled hair and bound together in a chord, as also, O king, many powerful carwarriors divested of their weapons

BORI CE: 10-008-066

स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष
ददृशुर्योधमुख्यास्ते घ्नन्तं द्रौणिं च नित्यदा

MN DUTT: 06-169-067

स्वप्ने सुप्तान्नयन्तीं तां रात्रिष्वन्यासु मारिष
ददृशुर्योधमुख्यास्ते जन्तं द्रौणिं च सर्वदा

M. N. Dutt: On previous days, ( sire the leading warriors, of the Pandava camp used to see in their dreams that figure carrying away the sleeping warriors and Drona's son striking them behind.

BORI CE: 10-008-067

यतः प्रवृत्तः संग्रामः कुरुपाण्डवसेनयोः
ततः प्रभृति तां कृत्यामपश्यन्द्रौणिमेव च

MN DUTT: 06-169-068

यत: प्रभृति संग्रामः कुरुपाण्डवसेनयोः
ततः प्रभृति तां कन्यामपश्यन् द्रौणिमेव च

M. N. Dutt: The Pandava soldiers dreamt that lady and Drona's son every night from the day when the battle between the Kurus and the Pandavas first began.

BORI CE: 10-008-068

तांस्तु दैवहतान्पूर्वं पश्चाद्द्रौणिर्न्यपातयत्
त्रासयन्सर्वभूतानि विनदन्भैरवान्रवान्

MN DUTT: 06-169-069

तांस्तु दैवहतान् पूर्वं पश्चाद् द्रौणिळपातयत्
त्रासयन् सर्वभूतानि विनदन भैरवान् रवान्

M. N. Dutt: Assailed before by Destiny, they were now struck by Drona's son who terrified them all with the dreadful cries.

BORI CE: 10-008-069

तदनुस्मृत्य ते वीरा दर्शनं पौर्वकालिकम्
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः

MN DUTT: 06-169-070

तदनुस्मृत्य ते वीरा दर्शनं पूर्वकालिकम्
इदं तदित्यमन्यन्त दैवेनोपनिपीडिताः

M. N. Dutt: Assailed by Destiny, and remembering the spectacle they had dreamt, the brave warriors of the Pandavas camp, identified it with what they now saw.

BORI CE: 10-008-070

ततस्तेन निनादेन प्रत्यबुध्यन्त धन्विनः
शिबिरे पाण्डवेयानां शतशोऽथ सहस्रशः

MN DUTT: 06-169-071

ततस्तेन निनादेन प्रत्यबुद्ध्यन्त धन्विनः
शिविरे पाण्डवेयानां शतशोऽथ सहस्रशः

M. N. Dutt: At the noise made, hundreds and thousands of Pandava bowmen in the camp awoke from their sleep.

BORI CE: 10-008-071

सोऽच्छिनत्कस्यचित्पादौ जघनं चैव कस्यचित्
कांश्चिद्बिभेद पार्श्वेषु कालसृष्ट इवान्तकः

MN DUTT: 06-169-072

सोऽच्छिनत् कस्याचित् पादौ जघनं चैव कस्यचित्
कांश्चिद बिभेद पार्श्वेषु कालसृष्ट इवान्तकः

M. N. Dutt: Ashvatthaman cut of the legs of some, and the hips of others, and cut some in their back, moving about like the Destroyer himself let loose by Time.

BORI CE: 10-008-072

अत्युग्रप्रतिपिष्टैश्च नदद्भिश्च भृशातुरैः
गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत्प्रभो

MN DUTT: 06-169-073

अत्युग्रप्रतिपिष्टैश्च नदद्भिश्त भृशोत्कटैः
गजाश्वमथितैश्चान्यैर्मही कीर्णाभवत् प्रभो

M. N. Dutt: The Earth, O lord, was soon strewn with human beings that were disfigured or trampled down by elephants and horses.

BORI CE: 10-008-073

क्रोशतां किमिदं कोऽयं किं शब्दः किं नु किं कृतम्
एवं तेषां तदा द्रौणिरन्तकः समपद्यत

MN DUTT: 06-169-074

क्रोशतांकिमिदं कोऽयंकः शब्दः किं नु किं कृतम्
एवं तेषां तथा द्रौणिरन्तकः समपद्यत

M. N. Dutt: Many of them loudly cried-What is this?-Who is this one!-What is this noise?-Who is doing what?-While crying thus Drona's son killed them.

BORI CE: 10-008-074

अपेतशस्त्रसंनाहान्संरब्धान्पाण्डुसृञ्जयान्
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः

MN DUTT: 06-169-075

अपेतशस्त्रसन्नाहान् सन्नद्धान् पाण्डुसृजयान्
प्राहिणोन्मृत्युलोकाय द्रौणिः प्रहरतां वरः

M. N. Dutt: That best of strikers, viz., the son of Drona, sent to the abode of Yama all those Pandus and Srinjayas who were deprived of armour and weapons.

BORI CE: 10-008-075

ततस्तच्छस्त्रवित्रस्ता उत्पतन्तो भयातुराः
निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे

MN DUTT: 06-169-076

ततस्तच्छब्दवित्रस्ता उत्पन्तो भयातुराः
निद्रान्धा नष्टसंज्ञाश्च तत्र तत्र निलिल्यिरे

M. N. Dutt: Terrified at that noise many got up from sleep. Stricken with fear, and beside themselves with sleep, those warriors seemed to disappear before the fury of Ashvatthaman.

BORI CE: 10-008-076

ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः
विनदन्तो भृशं त्रस्ताः संन्यपेषन्परस्परम्

MN DUTT: 06-169-077

ऊरुस्तम्भगृहीताश्च कश्मलाभिहतौजसः
विनदन्तौ ,श त्रस्ताः समासीदन् परस्परम्

M. N. Dutt: The thighs of many were paralysed and some were so stupefied that they lost their। energy. Crying and stricken with fear, they : began to kill on another.

BORI CE: 10-008-077

ततो रथं पुनर्द्रौणिरास्थितो भीमनिस्वनम्
धनुष्पाणिः शरैरन्यान्प्रेषयद्वै यमक्षयम्

MN DUTT: 06-169-078

ततो रथं पुनद्रौणिरास्थितो भीमनि:स्वनम्
धनुष्पाणिः शरैरन्यान् प्रेषयद् वै यमक्षयम्

M. N. Dutt: Drona's son once more mounted his car, and taking up his bow sent many with his arrows to Yama's abode.

BORI CE: 10-008-078

पुनरुत्पततः कांश्चिद्दूरादपि नरोत्तमान्
शूरान्संपततश्चान्यान्कालरात्र्यै न्यवेदयत्

MN DUTT: 06-169-079

पुनरुत्पततश्चापि दूरादपि नरोत्तमान्
शूरान् सम्पततश्चान्यान् कालरात्र्यै न्यवेदयत्

M. N. Dutt: Other brave warriors and foremost of men, that got up from sleep, as they came towards Ashvatthaman, were killed before they could approach him and were thus given as victims to that Death-night.

BORI CE: 10-008-079

तथैव स्यन्दनाग्रेण प्रमथन्स विधावति
शरवर्षैश्च विविधैरवर्षच्छात्रवांस्ततः

MN DUTT: 06-169-080

तथैव स्यन्दनाग्रेण प्रमथन् स विधावति
शरवर्षश्च विविधैरवर्षच्छात्रवांस्ततः

M. N. Dutt: Crushing many with that best of cars, he moved through the encampment, and enshrouded his foes with repeated showers of arrows.

BORI CE: 10-008-080

पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा
तेन चाकाशवर्णेन तदाचरत सोऽसिना

MN DUTT: 06-169-081

पुनश्च सुविचित्रेण शतचन्द्रेण चर्मणा
तेन चाकाशवर्णेन तथाचरत सोऽसिना

M. N. Dutt: Again with that beautiful shield of his, bedecked with a hundred moons, and with that sky-colored sword of his, he moved about amidst his enemics.

BORI CE: 10-008-081

तथा स शिबिरं तेषां द्रौणिराहवदुर्मदः
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः

MN DUTT: 06-169-082

तथा च शिविरं तेषां द्रौणिराहवदुर्मदः
व्यक्षोभयत राजेन्द्र महाह्रदमिव द्विपः

M. N. Dutt: Like an elephant agitating a large lake, Drona's son who cannot be checked in battle, agitated the camp of the Pandavas.

BORI CE: 10-008-082

उत्पेतुस्तेन शब्देन योधा राजन्विचेतसः
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः

MN DUTT: 06-169-083

उत्पेतुस्तेन शब्देन योधा राजन् विचेतसः
निद्रार्ताश्च भयार्ताश्च व्यधावन्त ततस्ततः

M. N. Dutt: Awaked by the noise, O king, many warriors, still possessed by sleep and fear ran hither and thither.

BORI CE: 10-008-083

विस्वरं चुक्रुशुश्चान्ये बह्वबद्धं तथावदन्
न च स्म प्रतिपद्यन्ते शस्त्राणि वसनानि च

MN DUTT: 06-169-084

विस्वरं चुक्रुशुश्चान्ये बह्ववद्धं तथा वदन्
न च स्म प्रत्यपद्यन्त शस्त्राणि वसनानि च

M. N. Dutt: Many cried and many uttered unmeaning jargon. Many could not secure their weapons and armour.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-085

विमुक्तकेशाश्चाग्यन्ये नाभ्यजानन्, परस्परम्
उत्पतन्तोऽपतश्रान्ताः केचित् तत्राभ्रमंस्तदा

M. N. Dutt: The hairs of many were disheveled, and many could not recognise one another. Having got up from sleep, many fell down, fatigued; some walked purposely here and there.

BORI CE: 10-008-084

विमुक्तकेशाश्चाप्यन्ये नाभ्यजानन्परस्परम्
उत्पतन्तः परे भीताः केचित्तत्र तथाभ्रमन्
पुरीषमसृजन्केचित्केचिन्मूत्रं प्रसुस्रुवुः

BORI CE: 10-008-085

बन्धनानि च राजेन्द्र संछिद्य तुरगा द्विपाः
समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्

BORI CE: 10-008-086

तत्र केचिन्नरा भीता व्यलीयन्त महीतले
तथैव तान्निपतितानपिंषन्गजवाजिनः

BORI CE: 10-008-087

तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ
तृप्तानि व्यनदन्नुच्चैर्मुदा भरतसत्तम

BORI CE: 10-008-088

स शब्दः प्रेरितो राजन्भूतसंघैर्मुदा युतैः
अपूरयद्दिशः सर्वा दिवं चापि महास्वनः

BORI CE: 10-008-089

तेषामार्तस्वरं श्रुत्वा वित्रस्ता गजवाजिनः
मुक्ताः पर्यपतन्राजन्मृद्नन्तः शिबिरे जनम्

MN DUTT: 06-169-085

विमुक्तकेशाश्चाग्यन्ये नाभ्यजानन्, परस्परम्
उत्पतन्तोऽपतश्रान्ताः केचित् तत्राभ्रमंस्तदा

MN DUTT: 06-169-086

पुरीषमसृजन् केचित् केचिन्मूत्रं प्रसुस्रुवुः
बन्धनानि च राजेन्द्र संच्छिद्य तुरगा द्विपाः

MN DUTT: 06-169-087

समं पर्यपतंश्चान्ये कुर्वन्तो महदाकुलम्
तत्र केचिन्नरा भीता व्यलीयन्त महीतले

MN DUTT: 06-169-088

तथैव तान् निपतितानपिंघन् गजवाजिनः
तस्मिंस्तथा वर्तमाने रक्षांसि पुरुषर्षभ

MN DUTT: 06-169-089

हृष्टानि व्यनदनुच्चैर्मुदा भरतसत्तम
स शब्दः पूरितो राजन् भूतसंधैर्मुदायुतैः

MN DUTT: 06-169-090

अपूरयद् दिशः सर्वा दिवं चातिमहान् स्वनः
तेषामार्तरवं श्रुत्वा वित्रस्ता गजवाजिनः

MN DUTT: 06-169-091

मुक्ताः पर्यपतन् राजन् मृद्नन्तः शिविरे जनम्
तैस्तत्र परिधावद्धिश्चरणोदीरितं रजः

M. N. Dutt: The hairs of many were disheveled, and many could not recognise one another. Having got up from sleep, many fell down, fatigued; some walked purposely here and there. Breaking their chords, elephants and horses passed excreta and urine. Many huddled together, set up a great confusion, some stricken with fear, prostrated themselves on the Earth. The animals of the camp crushed them there. While the camp was in this state of confusion, Rakshasas, O king, cried aloud in joy, O Bharata-chief. That loud noise, O king, of the ghostly beings, filled all the points of the horizon and the sky. Hearing the piteous cried of elephants, horses, breaking their chords, rushed hither and thither, crushing the warriors in the camp. As those animals rushed here and there, the dust raised by them made the night doubly dark.

BORI CE: 10-008-090

तैस्तत्र परिधावद्भिश्चरणोदीरितं रजः
अकरोच्छिबिरे तेषां रजन्यां द्विगुणं तमः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-008-091

तस्मिंस्तमसि संजाते प्रमूढाः सर्वतो जनाः
नाजानन्पितरः पुत्रान्भ्रातॄन्भ्रातर एव च

MN DUTT: 06-169-092

अकरोच्छिविरे तेषां रजन्यां द्विगुणं तमः
तस्मिस्तमसि संजाते प्रमूढाः सर्वतो जनाः
नाजानन् पितरः पुत्रान् भ्रातॄन् भ्रातर एव च

M. N. Dutt: When that thick darkness set in, the warriors in the camp became perfectly bewildered; fathers recognised not their sons, brothers recognised not their brothers.

BORI CE: 10-008-092

गजा गजानतिक्रम्य निर्मनुष्या हया हयान्
अताडयंस्तथाभञ्जंस्तथामृद्नंश्च भारत

MN DUTT: 06-169-093

गजा गजानतिक्रम्य निर्मनुष्या हया हयान्
अताड्यंस्तथाभजंस्तथामृद्रश्च भारत

M. N. Dutt: Elephants, striking riderless elephants, and horses, striking riderless horses, assailed and broke and crushed the people that stood in their way.

BORI CE: 10-008-093

ते भग्नाः प्रपतन्तश्च निघ्नन्तश्च परस्परम्
न्यपातयन्त च परान्पातयित्वा तथापिषन्

MN DUTT: 06-169-094

ते भग्नाः प्रपतन्ति स्म निघ्नन्तश्च परस्परम्
न्यपातयंस्तथा चान्यान् पातयित्वा तदापिषन्

M. N. Dutt: Confused combatants rushed and killed one another, and felling those that stood in their way crushed them into pieces.

BORI CE: 10-008-094

विचेतसः सनिद्राश्च तमसा चावृता नराः
जघ्नुः स्वानेव तत्राथ कालेनाभिप्रचोदिताः

MN DUTT: 06-169-095

विचेतसः सनिद्राश्च तमसा चावृता नरः
जग्मुः स्वानेव तत्राथ कालेनैव प्रचोदिताः

M. N. Dutt: Senseless and overcome with sleep, and covered with darkness, men, urged on by fate, killed their own comrades.

BORI CE: 10-008-095

त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मांश्च गौल्मिकाः
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः

MN DUTT: 06-169-096

त्यक्त्वा द्वाराणि च द्वाःस्थास्तथा गुल्मानि गौल्मिकः
प्राद्रवन्त यथाशक्ति कांदिशीका विचेतसः

M. N. Dutt: The guards, living the gates in their charge, and those at duty at the outposts leaving their posts, fled away for their lives, senseless, and not knowing where they proceeded.

BORI CE: 10-008-096

विप्रनष्टाश्च तेऽन्योन्यं नाजानन्त तदा विभो
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः

MN DUTT: 06-169-097

विप्रणष्टाश्च तेऽन्योन्यं नाजानन्त तथा विभो
क्रोशन्तस्तात पुत्रेति दैवोपहतचेतसः

M. N. Dutt: They killed one another, the slayers, O lord, not recognising the killed. Assailed by fate, they cried after their fathers and sons.

BORI CE: 10-008-097

पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः

MN DUTT: 06-169-098

पलायतां दिशस्तेषां स्वानप्युत्सृज्य बान्धवान्
गोत्रनामभिरन्योन्यमाक्रन्दन्त ततो जनाः

M. N. Dutt: While they fled, leaving behind their friends and relatives, they called upon one another, mentioning their families and names.

BORI CE: 10-008-098

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे
तान्बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत्

MN DUTT: 06-169-099

हाहाकारं च कुर्वाणाः पृथिव्यां शेरते परे
तान् बुद्ध्वा रणमत्तोऽसौ द्रोणपुत्रो व्यपोथयत्

M. N. Dutt: Uttering cries of lamentation others dropped down on the Earth. In the thick of the battle Drona's son, recognising them, killed them all.

BORI CE: 10-008-099

तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः
शिबिरान्निष्पतन्ति स्म क्षत्रिया भयपीडिताः

MN DUTT: 06-169-100

तत्रापरे वध्यमाना मुहुर्मुहुरचेतसः
शिविरान् निष्पतन्ति स्म क्षत्रिया भयपीडिताः

M. N. Dutt: While being killed, other Kshatriyas lost their senses, and, stricken with fear, tried to fly away from the camps.

BORI CE: 10-008-100

तांस्तु निष्पततस्त्रस्ताञ्शिबिराञ्जीवितैषिणः
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः

MN DUTT: 06-169-101

तांस्तु निष्पतितांस्रस्तान् शिविराजीवितैषिणः
कृतवर्मा कृपश्चैव द्वारदेशे निजघ्नतुः

M. N. Dutt: Those men that tried to fly away from the camp for saving their lives wee killed by Kritavarman and Kripa at the gate.

BORI CE: 10-008-101

विशस्त्रयन्त्रकवचान्मुक्तकेशान्कृताञ्जलीन्
वेपमानान्क्षितौ भीतान्नैव कांश्चिदमुञ्चताम्

MN DUTT: 06-169-102

विस्रस्तयन्त्रकवचान् मुक्तकेशान् कृताञ्जलीन्
वेपमानान् क्षितौ भीतान् नैव कांश्चिदमुञ्चताम्

M. N. Dutt: Having no weapons, instruments and armour, and with disheveled hair, they clasped their hands. Trembling with fear, they stood on the ground, The two Kuru-warriors. however, (who were on their cars) gave none an opportunity.

BORI CE: 10-008-102

नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिबिराद्बहिः
कृपस्य च महाराज हार्दिक्यस्य च दुर्मतेः

MN DUTT: 06-169-103

नामुच्यत तयोः कश्चिन्निष्क्रान्तः शिविराद् बहिः
कृपश्चैव महाराज हार्दिक्यश्चैव दुर्मतिः

M. N. Dutt: None amongst those that escaped from the camp was allowed to go by those two wicked persons, viz., Kripa and Kritavarman.

BORI CE: 10-008-103

भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्
त्रिषु देशेषु ददतुः शिबिरस्य हुताशनम्

MN DUTT: 06-169-104

भूयश्चैव चिकीर्षन्तौ द्रोणपुत्रस्य तौ प्रियम्
त्रिषु देशेषु ददतुः शिविरस्य हुताशनम्

M. N. Dutt: Then again for pleasing Drona's son, those two set fire to the Pandava camp in three places.

BORI CE: 10-008-104

ततः प्रकाशे शिबिरे खड्गेन पितृनन्दनः
अश्वत्थामा महाराज व्यचरत्कृतहस्तवत्

MN DUTT: 06-169-105

ततः प्रकाशे शिविरे खड्डेन पितृनन्दनः
अश्वत्थामा महाराज व्यचरत् कृतहस्तवत्

M. N. Dutt: When the camp was lighted, Ashvatthaman, O king, moved about sword in hand, and crushing his foes with great skill.

BORI CE: 10-008-105

कांश्चिदापततो वीरानपरांश्च प्रधावतः
व्ययोजयत खड्गेन प्राणैर्द्विजवरो नरान्

MN DUTT: 06-169-106

कांश्चिदापततो वीरानपरांश्चैव धावतः
व्ययोजयत खड्ड्रेन प्राणैर्दिवरोत्तमः

M. N. Dutt: Some of his brave enemies rushed furiously towards him and some ran here and there. That foremost of men, with his sword, deprived all of them of their lives.

BORI CE: 10-008-106

कांश्चिद्योधान्स खड्गेन मध्ये संछिद्य वीर्यवान्
अपातयद्द्रोणसुतः संरब्धस्तिलकाण्डवत्

MN DUTT: 06-169-107

कांश्चिद् योधान् स खड्ड्रेन मध्ये संछिद्य वीर्यवान्
११२ अपातयद् द्रोणपुत्रः संरब्धस्तिलकाण्डवत्

M. N. Dutt: Filled with rage the brave son of Drona, struck down some of the warriors, cutting them in two with his sword like sesame stalks.

BORI CE: 10-008-107

विनदद्भिर्भृशायस्तैर्नराश्वद्विरदोत्तमैः
पतितैरभवत्कीर्णा मेदिनी भरतर्षभ

MN DUTT: 06-169-108

निनदद्भिर्भूशायस्तै राश्वद्विरदोत्तमैः
पतितैरभवत् कीर्णा मेदिनी भरतर्षभ

M. N. Dutt: The Earth, O Chief of Bharata was covered with the bodies of foremost of men, and horses and elephants huddled together and bewailing.

BORI CE: 10-008-108

मानुषाणां सहस्रेषु हतेषु पतितेषु च
उदतिष्ठन्कबन्धानि बहून्युत्थाय चापतन्

MN DUTT: 06-169-109

मानुषाणां सहस्रेषु हतेषु पतितेषु च
उदतिष्ठन् कबन्धानि बहून्युत्थाय चापत्तन्

M. N. Dutt: When thousands of men had fallen down lifeless, numberless headless trunks stood up and fell down.

BORI CE: 10-008-109

सायुधान्साङ्गदान्बाहून्निचकर्त शिरांसि च
हस्तिहस्तोपमानूरून्हस्तान्पादांश्च भारत

MN DUTT: 06-169-110

सायुधान्साङ्गदान्बाहून विचकर्त शिरांसि च
हस्तिहस्तोपमानूरून हस्तान् पादांश्च भारत

M. N. Dutt: Ashvatthaman, O Bharata, cut off arms, adorned with armlets and holding weapons, and heads, and things resembling trunks of elephants, and hands, and feet.

BORI CE: 10-008-110

पृष्ठच्छिन्नाञ्शिरश्छिन्नान्पार्श्वच्छिन्नांस्तथापरान्
समासाद्याकरोद्द्रौणिः कांश्चिच्चापि पराङ्मुखान्

MN DUTT: 06-169-111

पृष्ठच्छिन्नान् पार्श्वच्छिन्नाशिरश्छिन्नांस्तथा परान्
११६ स महात्माकरोद् द्रौणिः कांश्चिचापि पराङ्मुखान्

M. N. Dutt: The great son of Drona wounded the backs of some, cut off the heads of some, and caused some to retreat from the fight.

BORI CE: 10-008-111

मध्यकायान्नरानन्यांश्चिच्छेदान्यांश्च कर्णतः
अंसदेशे निहत्यान्यान्काये प्रावेशयच्छिरः

MN DUTT: 06-169-112

मध्यदेशे नरानन्यांश्चिच्छेदान्यांश्च कर्णतः
अंसदेशे निहत्यान्यान् काये प्रावेशयच्छिरः

M. N. Dutt: He cut off some at the middle, and cut off the ears of others, and struck others on the shoulders, and pressed down the heads of some into their trunks.

BORI CE: 10-008-112

एवं विचरतस्तस्य निघ्नतः सुबहून्नरान्
तमसा रजनी घोरा बभौ दारुणदर्शना

MN DUTT: 06-169-113

एवं विचरतस्तस्य निघ्नतः सुबहून् नरान्
तमसा रजनी घोरा बभौ दारुणदर्शना

M. N. Dutt: As Ashvatthaman moved about in this way killing thousands of men, the deep night became more dreadful for the darkness that set in.

BORI CE: 10-008-113

किंचित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः
बहुना च गजाश्वेन भूरभूद्भीमदर्शना

MN DUTT: 06-169-114

किञ्चित्प्राणैश्च पुरुषैर्हतैश्चान्यैः सहस्रशः
बहुना च गजाश्वेन भूरभूद् भीमदर्शना

M. N. Dutt: The Earth became terrible to look at, covered with thousands of human beings, dead and dying, and numberless horses and elephants.

BORI CE: 10-008-114

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे
क्रुद्धेन द्रोणपुत्रेण संछिन्नाः प्रापतन्भुवि

MN DUTT: 06-169-115

यक्षरक्षःसमाकीर्णे रथाश्वद्विपदारुणे
क्रुद्धेन द्रोणपुत्रेण संछन्नाः प्रापतन् भुवि

M. N. Dutt: Severed by the angry son of Drona, his enemies dropped down on the Earth that was then covered with Yakshas and Rakshasas and rendered frightful with (broken) cars and killed horses and elephants.

BORI CE: 10-008-115

मातॄरन्ये पितॄनन्ये भ्रातॄनन्ये विचुक्रुशुः
केचिदूचुर्न तत्क्रुद्धैर्धार्तराष्ट्रैः कृतं रणे

MN DUTT: 06-169-116

भातृनन्ये पितॄनन्ये पुत्रानन्ये विचुक्रुशुः
केचिदूचुर्न तत् क्रुद्धैर्धार्तराष्ट्रः कृतं रणे
कृतं यत् नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः

M. N. Dutt: Some called upon their brothers, and some upon their fathers and some upon their sons. And some said'The son of Dhritarastra in anger could never perform such acts in battle as these which wicked Rakshasas have done during the hour of our sleep! It is only for the absence of the Parthas that this great destruction is going on!

BORI CE: 10-008-116

यत्कृतं नः प्रसुप्तानां रक्षोभिः क्रूरकर्मभिः
असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-008-117

न देवासुरगन्धर्वैर्न यक्षैर्न च राक्षसैः
शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-117

असांनिध्याद्धि पार्थानामिदं नः कदनं कृतम्
न चासुरैर्न गन्धर्वैर्न च यक्षैर्न च राक्षसैः

M. N. Dutt: That son of Kunti who and Janarddana for his protector, is incapable of being defeated even by celestials. Asuras, Gandharvas. Yakshas, and Rakshasas.

BORI CE: 10-008-118

ब्रह्मण्यः सत्यवाग्दान्तः सर्वभूतानुकम्पकः
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः

MN DUTT: 06-169-118

शक्यो विजेतुं कौन्तेयो गोप्ता यस्य जनार्दनः
ब्रह्मण्यः सत्यवाग् दान्तः सर्वभूतानुकम्पकः
न च सुप्तं प्रमत्तं वा न्यस्तशस्त्रं कृताञ्जलिम्
धावन्तं मुक्तकेशं वा हन्ति पार्थो धनंजयः

M. N. Dutt: Devoted to Brahma, truthful in speech, selfcontrolled, and kind to all creatures, that son of Pritha, called Dhananjaya never killed one who is asieep, or one who is careless, or one who has thrown off his weapons, or one who joins his hands for protection, or one who is retreating, or one whose hairs have been disheveled.

BORI CE: 10-008-119

तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः
इति लालप्यमानाः स्म शेरते बहवो जनाः

MN DUTT: 06-169-119

तदिदं नः कृतं घोरं रक्षोभिः क्रूरकर्मभिः
इति लालप्यमानाः स्म शेरते बहवो जनाः

M. N. Dutt: Alas, they are wicked Rakshasas, who are perpetrating such terrible acts upon ourselves!'-Saying so, many laid themselves down.

BORI CE: 10-008-120

स्तनतां च मनुष्याणामपरेषां च कूजताम्
ततो मुहूर्तात्प्राशाम्यत्स शब्दस्तुमुलो महान्

MN DUTT: 06-169-120

स्तनतां च मनुष्याणामपरेषां च कूजताम्
ततो मुहूर्तात् प्राशाम्यत् स शब्दस्तुमुलो महान्

M. N. Dutt: The loud sound caused by the cries and groans of men stopped within a short time.

BORI CE: 10-008-121

शोणितव्यतिषिक्तायां वसुधायां च भूमिप
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत

MN DUTT: 06-169-121

शोणितव्यतिषिक्तायां वसुधायां च भूमिप
तद्रजस्तुमुलं घोरं क्षणेनान्तरधीयत

M. N. Dutt: The earth being drenched with blood, O king, that thick and dreadful dust soon disappeared.

BORI CE: 10-008-122

संवेष्टमानानुद्विग्नान्निरुत्साहान्सहस्रशः
न्यपातयन्नरान्क्रुद्धः पशून्पशुपतिर्यथा

MN DUTT: 06-169-122

स चेष्टमानानुद्विग्नान् निरुत्साहान् सहस्रशः
न्यपातयनरान् क्रुद्धः पशून् पशुपतिर्यथा

M. N. Dutt: Thousands of men who were writhing in agnoy, stricken with anxiety, and filled with despair were killed by Ashvatthaman like Rudra killing living animals.

BORI CE: 10-008-123

अन्योन्यं संपरिष्वज्य शयानान्द्रवतोऽपरान्
संलीनान्युध्यमानांश्च सर्वान्द्रौणिरपोथयत्

MN DUTT: 06-169-123

अन्योन्यं सम्परिष्वज्य शयानान् द्रवतोऽपरान्
संलीनान् युद्ध्यमानांश्च सर्वान् द्रौणिरपोथयत्

M. N. Dutt: Many who laid themselves down on the ground clasping one another, and many who tried to fly away, and many who tried to hide themselves, and many who fought, were all killed by the son of Drona.

BORI CE: 10-008-124

दह्यमाना हुताशेन वध्यमानाश्च तेन ते
परस्परं तदा योधा अनयन्यमसादनम्

MN DUTT: 06-169-124

दह्यमाना हुताशेन वध्यमानाश्च तेन ते
परस्परं तदा योधा अनयन् यमसादनम्

M. N. Dutt: Burnt by fire and killed by Ashvatthaman, the men, beside themselves, killed one another.

BORI CE: 10-008-125

तस्या रजन्यास्त्वर्धेन पाण्डवानां महद्बलम्
गमयामास राजेन्द्र द्रौणिर्यमनिवेशनम्

MN DUTT: 06-169-125

तस्या रजन्यास्त्वर्धन पाण्डवानां महद् बलम्
गमयामास राजेन्द्र द्रौणिर्थमनिवेशनम्

M. N. Dutt: Before half the night was over, the son of Drona, O king, killed the large army of the Pandavas.

BORI CE: 10-008-126

निशाचराणां सत्त्वानां स रात्रिर्हर्षवर्धिनी
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्

MN DUTT: 06-169-126

निशाचराणां सत्त्वानां रात्रिः सा हर्षवर्धिनी
आसीन्नरगजाश्वानां रौद्री क्षयकरी भृशम्

M. N. Dutt: That night, so terrible and destructive of men and elephants and horses filled with joy all creatures and range in darkness.

BORI CE: 10-008-127

तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः
खादन्तो नरमांसानि पिबन्तः शोणितानि च

MN DUTT: 06-169-127

तत्रादृश्यन्त रक्षांसि पिशाचाश्च पृथग्विधाः
खादन्तो नरमांसानि पिबन्तः शोणितानि च

M. N. Dutt: Many Rakshasas and Pishachas were secn there, eating human flesh and drinking the blood.

BORI CE: 10-008-128

करालाः पिङ्गला रौद्राः शैलदन्ता रजस्वलाः
जटिला दीर्घसक्थाश्च पञ्चपादा महोदराः

MN DUTT: 06-169-128

करालाः पिङ्गलाश्चैव शैलदन्ता रजस्वला:
जटिला दीर्घशङ्खाश्च पञ्चपादा महोदराः

M. N. Dutt: They dreadful, twany-colored, terrible, of adamantine teeth, and covered with blood. With matted locks on their heads, their thighs were long and massive; they had five fect, their stomachs were huge. were

BORI CE: 10-008-129

पश्चादङ्गुलयो रूक्षा विरूपा भैरवस्वनाः
घटजानवोऽतिह्रस्वाश्च नीलकण्ठा विभीषणाः

MN DUTT: 06-169-129

पश्चादगुलयो रूक्षा विरूपा भैरवस्वनाः
घण्टाजालावसक्ताश्च नीलकण्ठा विभीषणाः

M. N. Dutt: Their fingers were set backwards. They had harsh temper and ugly features, and their voice was loud and terrible. They had rows of tinkling bells tied to their persons. They had blue throats, they looked very frightful.

BORI CE: 10-008-130

सपुत्रदाराः सुक्रूरा दुर्दर्शनसुनिर्घृणाः
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्

MN DUTT: 06-169-130

सपुत्रदाराः सक्रूराः सुदुर्दर्शाः सुनिघृणाः
विविधानि च रूपाणि तत्रादृश्यन्त रक्षसाम्

M. N. Dutt: High cruel and incapable of being looked at without fear, and hating nothing, they came there with their children and wives. Rakshasas of various forms that came there.

BORI CE: 10-008-131

पीत्वा च शोणितं हृष्टाः प्रानृत्यन्गणशोऽपरे
इदं वरमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्

MN DUTT: 06-169-131

पीत्वा च शोणितं हृष्टाः प्रानृत्यन् गणशोऽपरे
इदं परमिदं मेध्यमिदं स्वाद्विति चाब्रुवन्

M. N. Dutt: Drinking the blood that flowed in streams, they were filled with joy and began to dance in separate parties. This is excellent!-This is pure! This is very sweet!'-these were the words they gave expression to.

BORI CE: 10-008-132

मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः
परमांसानि खादन्तः क्रव्यादा मांसजीविनः

BORI CE: 10-008-133

वसां चाप्यपरे पीत्वा पर्यधावन्विकुक्षिलाः
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशिनः

BORI CE: 10-008-134

अयुतानि च तत्रासन्प्रयुतान्यर्बुदानि च
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम्

BORI CE: 10-008-135

मुदितानां वितृप्तानां तस्मिन्महति वैशसे
समेतानि बहून्यासन्भूतानि च जनाधिप

MN DUTT: 06-169-132

मेदोमज्जास्थिरक्तानां वसानां च भृशाशिताः
परमांसानि खादन्तः क्रव्यादा मांसजीविनः
वसाश्चैवापरे पीत्वा पर्यधावन् विकुक्षिकाः
नानावक्त्रास्तथा रौद्राः क्रव्यादाः पिशिताशनाः
१४० अयुतानि च तत्रासन् प्रयुतान्यर्बुदानि च
रक्षसां घोररूपाणां महतां क्रूरकर्मणाम्
मुदितानां वितृप्तानां तस्मिन् महति वैशसे
समेतानि बहून्यासन् भूतानि च जन धिप

M. N. Dutt: Having lived upon fat, marrow, bones and blood, other carnivorous creatures, began toe act the delicate parts of corpses. Others, drinking the fat that ran in streams, ran about naked over the field. Tens of thousands and millions of other carnivorous beings having different faces of great ferocity, and living upon dead flesh, came there. Grim and gigantic Rakshasas came there in numerous bands. Other ghostly creatures overjoyed with eating enough also came there in that dreadful carnage.

BORI CE: 10-008-136

प्रत्यूषकाले शिबिरात्प्रतिगन्तुमियेष सः
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो

MN DUTT: 06-169-133

प्रत्यूषकाले शिविरात् प्रतिगन्तुमियेष सः
नृशोणितावसिक्तस्य द्रौणेरासीदसित्सरुः
पाणिना सह संश्लिष्ट एकीभूत इव प्रभो

M. N. Dutt: When morning came, Ashvatthaman wanted to leave the camp. He was then covered with human blood, and he held of sword so firmly that his hand and sword, O Fing, becaine one.

BORI CE: 10-008-137

स निःशेषानरीन्कृत्वा विरराज जनक्षये
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः

MN DUTT: 06-169-134

दुर्गमां पदवीं गत्वा विरराज जनक्षये
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः

M. N. Dutt: Having walked in the path of wicked warriors, Ashvatthaman, after that destruction, looked like the blazing fire at the end of the cycle, reducing all creatures to ashes.

BORI CE: 10-008-138

यथाप्रतिज्ञं तत्कर्म कृत्वा द्रौणायनिः प्रभो
दुर्गमां पदवीं कृत्वा पितुरासीद्गतज्वरः

MN DUTT: 06-169-135

यथाप्रतिज्ञं तत् कर्म कृत्वा द्रौणायनिः प्रभो
दुर्गमा पदवीं गच्छन् पितुरासीद् गतज्वरः

M. N. Dutt: Having perpetrated that massacre according to his promise, and having trodden that untrodden way, Drona's son, O king, forgot his sorrow for the death of his father.

BORI CE: 10-008-139

यथैव संसुप्तजने शिबिरे प्राविशन्निशि
तथैव हत्वा निःशब्दे निश्चक्राम नरर्षभः

MN DUTT: 06-169-136

यथैव संसुप्तजने शिविरे प्राविशनिशि
तथैव हत्वा निःशब्दे निश्चकाम नरर्षभः

M. N. Dutt: The Pandavas camp, was perfectly calm when Drona's son had entered it in the night, because all the inmates were asleep. After the slaughter of the night, when all became once more quit, Ashvatthaman came out from it.

BORI CE: 10-008-140

निष्क्रम्य शिबिरात्तस्मात्ताभ्यां संगम्य वीर्यवान्
आचख्यौ कर्म तत्सर्वं हृष्टः संहर्षयन्विभो

MN DUTT: 06-169-137

निष्क्रम्य शिविरात् तस्मात् ताभ्यां संगम्य वीर्यवान्
आचख्यौ कर्म तत् सर्वं हृष्टः संहर्षयन् विभो

M. N. Dutt: Having come out of thc encampinent, the brave Ashvatthaman met his two companions and, filled with joy, communicated to them his achievement gladdening them, O king, by the news.

BORI CE: 10-008-141

तावप्याचख्यतुस्तस्मै प्रियं प्रियकरौ तदा
पाञ्चालान्सृञ्जयांश्चैव विनिकृत्तान्सहस्रशः
प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान्

MN DUTT: 06-169-138

तावथाचख्यतुस्तस्मै प्रियं प्रियकरौ तदा
पञ्चालान् सृञ्जयांश्चैव विनिकृत्तान् सहस्रशः

M. N. Dutt: Those two, in return, who always sought his good, gave him the pleasant news of how they also had killed thousands of Panchalas and Srinjayas at the gates.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-139

प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान्
एवंविधा हि सा रात्रि: सोमकानां जनक्षये

M. N. Dutt: Thus did that night bring on the destruction of the Somakas who were carelessly sunk in sleep.

BORI CE: 10-008-142

एवंविधा हि सा रात्रिः सोमकानां जनक्षये
प्रसुप्तानां प्रमत्तानामासीत्सुभृशदारुणा

MN DUTT: 06-169-139

प्रीत्या चोच्चैरुदक्रोशंस्तथैवास्फोटयंस्तलान्
एवंविधा हि सा रात्रि: सोमकानां जनक्षये

MN DUTT: 06-169-140

प्रसुप्तानां प्रमत्तानामासीत् सुभृशदारुणा
असंशयं हि कालस्य पर्यायो दुरतिक्रमः

M. N. Dutt: Thus did that night bring on the destruction of the Somakas who were carelessly sunk in sleep. The course of time, forsooth, is irresistible. Those who had rooted us out were themselves exterminated now."

BORI CE: 10-008-143

असंशयं हि कालस्य पर्यायो दुरतिक्रमः
तादृशा निहता यत्र कृत्वास्माकं जनक्षयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-008-144

धृतराष्ट्र उवाच
प्रागेव सुमहत्कर्म द्रौणिरेतन्महारथः
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः

MN DUTT: 06-169-141

धृतराष्ट्र उवाच तादृशा निहता यत्र कृत्वास्माकं जनक्षयम्
प्रागेव सुमहत् कर्म द्रौणिरेतन्महारथः
नाकरोदीदृशं कस्मान्मत्पुत्रविजये धृतः

M. N. Dutt: Dhritarashtra said “Why is it that great car-warriors, viz., the son of Drona, did not perform such an act before, although he had tried his best for conferring victory upon Duryodhana?

BORI CE: 10-008-145

अथ कस्माद्धते क्षत्रे कर्मेदं कृतवानसौ
द्रोणपुत्रो महेष्वासस्तन्मे शंसितुमर्हसि

MN DUTT: 06-169-142

अथ कस्माद्धते क्षुद्रं कर्मेदं कृतवानसौ
द्रोणपुत्रो महात्मा स तन्मे शंसितुमर्हसि

M. N. Dutt: Why did that bowmen do this after the death of the wretched Duryodhana? You should tell me all this!"

BORI CE: 10-008-146

संजय उवाच
तेषां नूनं भयान्नासौ कृतवान्कुरुनन्दन
असांनिध्याद्धि पार्थानां केशवस्य च धीमतः

MN DUTT: 06-169-143

संजय उवाच तेषां नूनं भयान्नासौ कृतवान् कुरुनन्दन
असांनिध्याद्धि पार्थानां केशवस्य च धीमतः
सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्

M. N. Dutt: Sanjaya said "Through fear of the Parthas, O descendant of Kuru, Ashvatthaman could not perform such a fear then! It was for the absence of the Partha and the intelligent Keshava as also of Satyaki, that Drona's son could achieve it.

BORI CE: 10-008-147

सात्यकेश्चापि कर्मेदं द्रोणपुत्रेण साधितम्
न हि तेषां समक्षं तान्हन्यादपि मरुत्पतिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-169-144

को हि तेषां समक्षं तान् हन्यादपि मरुत्पतिः
एतदीदृशकं वृत्तं राजन् सुप्तजने विभो

M. N. Dutt: Who is there, not even excluding the lord Indra, that can kill them before these heroes? Besides, O king Ashvatthaman could achieve this only because the men were all asleep.

BORI CE: 10-008-148

एतदीदृशकं वृत्तं राजन्सुप्तजने विभो
ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्
दिष्ट्या दिष्ट्येति चान्योन्यं समेत्योचुर्महारथाः

BORI CE: 10-008-149

पर्यष्वजत्ततो द्रौणिस्ताभ्यां च प्रतिनन्दितः
इदं हर्षाच्च सुमहदाददे वाक्यमुत्तमम्

BORI CE: 10-008-150

पाञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया

MN DUTT: 06-169-144

को हि तेषां समक्षं तान् हन्यादपि मरुत्पतिः
एतदीदृशकं वृत्तं राजन् सुप्तजने विभो

MN DUTT: 06-169-145

ततो जनक्षयं कृत्वा पाण्डवानां महात्ययम्
दिष्ट्या दिष्ट्यैव चान्योन्यं समेत्योचुर्महारथाः
पर्यष्वजत् ततो द्रौणिस्ताभ्यां सम्प्रतिनन्दितः
इदं हर्षात् तु सुमहदाददे वाक्यमुत्तमम्
पञ्चाला निहताः सर्वे द्रौपदेयाश्च सर्वशः
सोमका मत्स्यशेषाश्च सर्वे विनिहता मया

M. N. Dutt: Who is there, not even excluding the lord Indra, that can kill them before these heroes? Besides, O king Ashvatthaman could achieve this only because the men were all asleep. Having caused that great destruction of the Pandava forces, those three great car-warriors, viz., Ashvatthaman and Kripa and Kritavarman, meeting together, said, — 'Good luck,'—His two companions congratulated Ashvatthaman, and embraced him. Joyfully the latter said:-'All the Panchalas, as also all the sons of Draupadi, have been killed. All the Somakas and that remnant of the Matsyas, have been killed by me.

BORI CE: 10-008-151

इदानीं कृतकृत्याः स्म याम तत्रैव माचिरम्
यदि जीवति नो राजा तस्मै शंसामहे प्रियम्

MN DUTT: 06-169-146

इदानीं कृतकृत्याः स्म याम तव मा चिरम्
यदि जीवति नो राजा तस्मै शंसमहे वयम्

M. N. Dutt: Crowned with success, let up soon go there where the king is! If the king be still alive, we will communicate to him this joyful news.'

Home | About | Back to Book 10 Contents | ← Chapter 7 | Chapter 9 →