Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 009

BORI CE: 10-009-001

संजय उवाच
ते हत्वा सर्वपाञ्चालान्द्रौपदेयांश्च सर्वशः
अगच्छन्सहितास्तत्र यत्र दुर्योधनो हतः

MN DUTT: 06-170-001

संजय उवाच ते हत्वा सर्वपञ्चालान् द्रौपदेयांश्च सर्वशः
आगच्छन् सहितास्तत्र यत्र दुर्योधनो हतः

M. N. Dutt: Sanjaya said "Having killed all the Panchalas and the sons of Draupadi, the three Kuru heroes together came where Duryodhana was lying, struck down by the enemy.

BORI CE: 10-009-002

गत्वा चैनमपश्यंस्ते किंचित्प्राणं नराधिपम्
ततो रथेभ्यः प्रस्कन्द्य परिवव्रुस्तवात्मजम्

MN DUTT: 06-170-002

गत्वा चैनमपश्यन्त किञ्चित्प्राणं जनाधिपम्
ततो रथेभ्यः प्रस्कन्द्य परिवस्तवात्मजम्

M. N. Dutt: Arrived there, they found that life had not been wholly extinct in the king. Getting down from their cars, they encircled you son.

BORI CE: 10-009-003

तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्
वमन्तं रुधिरं वक्त्रादपश्यन्वसुधातले

MN DUTT: 06-170-003

तं भग्नसक्थं राजेन्द्र कृच्छ्रप्राणमचेतसम्
वमन्तं रुधिरं वक्त्रादपश्यन् वसुधातले

M. N. Dutt: The Kuru king, O Sire, was lying there with broken thighs. Almost senseless, his life was about to pass away. He was vomiting blood at times, stretching downwards.

BORI CE: 10-009-004

वृतं समन्ताद्बहुभिः श्वापदैर्घोरदर्शनैः
शालावृकगणैश्चैव भक्षयिष्यद्भिरन्तिकात्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-170-004

वृतं समन्ताद् बहुभिः श्वापदै?रदर्शनैः
निवारयन्तं कृच्छ्रात्ताश्वापदांश्च चिखादिषून्

M. N. Dutt: He was then encircled by a large number of carnivorous animals of dreadful forms, and by wolves and hyenas, that stood near for fceding upon his body.

BORI CE: 10-009-005

निवारयन्तं कृच्छ्रात्ताञ्श्वापदान्संचिखादिषून्
विवेष्टमानं मह्यां च सुभृशं गाढवेदनम्

MN DUTT: 06-170-004

वृतं समन्ताद् बहुभिः श्वापदै?रदर्शनैः
निवारयन्तं कृच्छ्रात्ताश्वापदांश्च चिखादिषून्

MN DUTT: 06-170-005

विचेष्टमानं मह्यां च सुभृशं गाढवेदनम्
तं शयानं तथा दृष्ट्वा भूमौ सुरुधिरोक्षितम्

M. N. Dutt: He was then encircled by a large number of carnivorous animals of dreadful forms, and by wolves and hyenas, that stood near for fceding upon his body. With great difficulty the king was keeping off those beasts of prey that waited there for feasting upon the body. He was suffering great pain.

BORI CE: 10-009-006

तं शयानं महात्मानं भूमौ स्वरुधिरोक्षितम्
हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः

MN DUTT: 06-170-006

हतशिष्टास्त्रयो वीराः शोकार्ताः पर्यवारयन्
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः

M. N. Dutt: Seeing him thus lying on the Earth, covered with blood, the three heroes who were the only remnant of his army, viz., Ashvatthaman, Kripa and Kritavarman, were possessed with grief and sat surrounding him.

BORI CE: 10-009-007

तैस्त्रिभिः शोणितादिग्धैर्निःश्वसद्भिर्महारथैः
शुशुभे संवृतो राजा वेदी त्रिभिरिवाग्निभिः

MN DUTT: 06-170-007

तैस्त्रिभिः शोणितादिग्धैर्निः श्वसद्भिर्महारथैः
शुशुभे स वृतो राजा वेदी त्रिभिरिवाग्निभिः
ते तं शयानं सम्प्रेक्ष्य राजानमतथोचितम्

M. N. Dutt: Encircled by those three great car-warriors who were covered with blood and who sighed heavily, the Kuru king looked like a sacrificial altar surrounded by the tiree heroes weeping in sorrow.

BORI CE: 10-009-008

ते तं शयानं संप्रेक्ष्य राजानमतथोचितम्
अविषह्येन दुःखेन ततस्ते रुरुदुस्त्रयः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-009-009

ततस्ते रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य ह
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन्

MN DUTT: 06-170-008

अविषह्येन दुःखेन ततस्ते रुरदुस्त्रयः
ततस्तु रुधिरं हस्तैर्मुखान्निर्मृज्य तस्य हि
रणे राज्ञः शयानस्य कृपणं पर्यदेवयन्

M. N. Dutt: Wiping the blood from off his face with their hands, they bewailed piteously in the hearing of he king lying prostate on the field of battle.

BORI CE: 10-009-010

कृप उवाच
न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः
एकादशचमूभर्ता शेते दुर्योधनो हतः

MN DUTT: 06-170-009

कृप उवाच न दैवस्यातिभारोऽस्ति यदयं रुधिरोक्षितः
एकादशचमूभर्ता शेते दुर्योधनो हतः

M. N. Dutt: Kripa said There is nothing difficult which Destiny cannot bring about, since even this king Duryodhana who was the master of eleven Akshauhinis of troops, sleeps on the necked ground, struck down by the foe and bathed in blood.

BORI CE: 10-009-011

पश्य चामीकराभस्य चामीकरविभूषिताम्
गदां गदाप्रियस्येमां समीपे पतितां भुवि

MN DUTT: 06-170-010

पश्य चामीकराभस्य चामीकरविभूषिताम्
गदां गदाप्रियस्येमां समीपे पतितां भुवि

M. N. Dutt: See, fond as he was of the mace, that mace made of pure gold is still by the side of the king whose lustre still resembles that of pure gold.

BORI CE: 10-009-012

इयमेनं गदा शूरं न जहाति रणे रणे
स्वर्गायापि व्रजन्तं हि न जहाति यशस्विनम्

MN DUTT: 06-170-011

इयमेनं गदा शूरं न जहाति रणे रणे
स्वर्गायाति व्रजन्तं हि न जहाति यशस्विनम्

M. N. Dutt: In no battle did that mace leave this hero! Even now, when is about to go to heaven, that weapon abandons not this illustrious hero.

BORI CE: 10-009-013

पश्येमां सह वीरेण जाम्बूनदविभूषिताम्
शयानां शयने धर्मे भार्यां प्रीतिमतीमिव

MN DUTT: 06-170-012

पश्येमां सह वीरेण जाम्बूनदविभूषिताम्
शयानां शयने हर्म्य भार्यां प्रीतिमतीमिव

M. N. Dutt: See that weapon, made of pure gold, is still by the side of this hero like a loving wife by the side of her husband stretched on his bed in his chamber of sleep.

BORI CE: 10-009-014

यो वै मूर्धावसिक्तानामग्रे यातः परंतपः
स हतो ग्रसते पांसून्पश्य कालस्य पर्ययम्

MN DUTT: 06-170-013

योऽयं मूर्धाभिषिक्तानामग्रे यातः परंतपः
स हतो ग्रसते पांसून् पश्य कालस्य पर्ययम्

M. N. Dutt: Witness the misfortunes brought about Time! This destroyer of enemies who used to walk at the head of all crowned kings, is now। covered with the dust.

BORI CE: 10-009-015

येनाजौ निहता भूमावशेरत पुरा द्विषः
स भूमौ निहतः शेते कुरुराजः परैरयम्

MN DUTT: 06-170-014

येनाजौ निहता भूमावशेरत पुरा द्विषः
स भूमौ निहतः शेते कुरुराजः परैरयम्

M. N. Dutt: He who had formerly struck down many enemies and caused them lie on the naked earth that king of the Kurus, lies to-day on the bare ground, struck down by enemies.

BORI CE: 10-009-016

भयान्नमन्ति राजानो यस्य स्म शतसंघशः
स वीरशयने शेते क्रव्याद्भिः परिवारितः

MN DUTT: 06-170-015

भयानमन्ति राजानो यस्य स्म शतसंघशः
स वीरशयने शेते क्रव्याद्भिः परिवारितः

M. N. Dutt: He to whom hundreds of kings used to bow down in fear, lies to-day on the battle-field, encircled by beasts of prey!

BORI CE: 10-009-017

उपासत नृपाः पूर्वमर्थहेतोर्यमीश्वरम्
धिक्सद्यो निहतः शेते पश्य कालस्य पर्ययम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-170-016

उपासत द्विजाः पूर्वमर्थहेतोर्यमीश्वरम्
उपासते च तं ह्यद्य क्रव्यादा मांसहेतवः

M. N. Dutt: The Brahmanas formerly used to wait upon this lord for money. Alas beasts of prey wait upon him to-day for feasting upon his body!

BORI CE: 10-009-018

संजय उवाच
तं शयानं नृपश्रेष्ठं ततो भरतसत्तम
अश्वत्थामा समालोक्य करुणं पर्यदेवयत्

BORI CE: 10-009-019

आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्मताम्
धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य ह

MN DUTT: 06-170-017

संजय उवाच तं शयानं कुरुश्रेष्ठं ततो भरतसत्तम
अश्वत्थामा समालोक्य करुणं पर्यदेवयत्
आहुस्त्वां राजशार्दूल मुख्यं सर्वधनुष्यताम्
धनाध्यक्षोपमं युद्धे शिष्यं संकर्षणस्य च

M. N. Dutt: Sanjaya said Seeing that Kuru's Chief lying on the earth Ashvatthaman, O best of the Bharatas, bewailed thus piteously,-O foremost of kings, all people recognised you as the best of all bowmen! People also said that in mace fight you, a disciple of Shankarshana, were like Kuvera himself.

BORI CE: 10-009-020

कथं विवरमद्राक्षीद्भीमसेनस्तवानघ
बलिनः कृतिनो नित्यं स च पापात्मवान्नृप

MN DUTT: 06-170-018

कथं विवरमद्राक्षीद् भीमसेनस्तवानघ
बलिनं कृतिनं नित्यं स च पापात्मवान् नृप

M. N. Dutt: How then, O sinless one, could Bhima find any defect in you. You were ever powerful and skillful. He on the other hand, O king, is a wicked man.

BORI CE: 10-009-021

कालो नूनं महाराज लोकेऽस्मिन्बलवत्तरः
पश्यामो निहतं त्वां चेद्भीमसेनेन संयुगे

MN DUTT: 06-170-019

कालो नूनं महाराज लोकेऽस्मिन् बलवत्तरः
पश्यामो निहतं त्वां च भीमसेनेन संयुगे

M. N. Dutt: Forsooth, O king, time in this world is more powerful than every thing else, for we see even you struck down by Bhimasena in battle.

BORI CE: 10-009-022

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः
निकृत्या हतवान्मन्दो नूनं कालो दुरत्ययः

MN DUTT: 06-170-020

कथं त्वां सर्वधर्मज्ञं क्षुद्रः पापो वृकोदरः
निकृत्या हतवान् मन्दो नूनं कालो दुरत्ययः

M. N. Dutt: Alas, how could the wretched and mean Vrikodara unfairly strike you down, righteous as you always were in all your action. Forsooth! Time is irresistible.

BORI CE: 10-009-023

धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे
गदया भीमसेनेन निर्भिन्ने सक्थिनी तव

MN DUTT: 06-170-021

धर्मयुद्धे ह्यधर्मेण समाहूयौजसा मृधे
गदया भीमसेनेन निर्भग्ने सक्थिनी तव

M. N. Dutt: Alas, having invited you to a fair fight, Bhimasena, displaying his power broke your thighs.

BORI CE: 10-009-024

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः
यदुपेक्षितवान्क्षुद्रो धिक्तमस्तु युधिष्ठिरम्

MN DUTT: 06-170-022

अधर्मेण हतस्याजौ मृद्यमानं पदा शिरः
य उपेक्षितवान् क्षुद्रं धिक् कृष्णं धिग्युधिष्ठिरम्

M. N. Dutt: Fie on that retched Yudhishthira who allowed the head of one struck down unfairly in battle to be touched with the foot.

BORI CE: 10-009-025

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्
यावत्स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः

MN DUTT: 06-170-023

युद्धेष्वपवदिष्यन्ति योधा नूनं वृकोदरम्
यावत् स्थास्यन्ति भूतानि निकृत्या ह्यसि पातितः

M. N. Dutt: In all battles warriors will certainly censure Vrikodara as long as the world will exist. Forsooth, you have been struck down unrighteously.

BORI CE: 10-009-026

ननु रामोऽब्रवीद्राजंस्त्वां सदा यदुनन्दनः
दुर्योधनसमो नास्ति गदया इति वीर्यवान्

MN DUTT: 06-170-024

ननु रामोऽब्रवीद् राजंस्त्वां सदा यदुनन्दनः
दुर्योधनसमो नास्ति गदया इति वीर्यवान्

M. N. Dutt: The valiant Rama of Yadu's family, O king, always used to see that there is 11O one equal to Duryodhana.

BORI CE: 10-009-027

श्लाघते त्वां हि वार्ष्णेयो राजन्संसत्सु भारत
सुशिष्यो मम कौरव्यो गदायुद्ध इति प्रभो

MN DUTT: 06-170-025

श्लाघते त्वां हि वार्ष्णेयो राजसंसत्सु भारत
स शिष्यो मम कौरव्यो गदायुद्ध इति प्रभो

M. N. Dutt: The Vrishni hero in mace fight, O Bharata, used to boast of you, O lord, in every assembly. Saying, Duryodhana, of the race of Kuru, is a worthy disciple of mine.

BORI CE: 10-009-028

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्

MN DUTT: 06-170-026

यां गतिं क्षत्रियस्याहुः प्रशस्तां परमर्षयः
हतस्याभिमुखस्याजौ प्राप्तस्त्वमसि तां गतिम्

M. N. Dutt: You have achieved that end which Rishis consider to be the mate of a Kshatriya killed in battle facing the foe.

BORI CE: 10-009-029

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ
हतपुत्रां तु शोचामि गान्धारीं पितरं च ते
भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम्

MN DUTT: 06-170-027

दुर्योधन न शोचामि त्वामहं पुरुषर्षभ
हतपुत्रौ तु शोचामि गान्धारी पितरं च ते

M. N. Dutt: I do not, O foremost of men, grieve for you, O Duryodhana! I grieve only for your mother Gandhari and your father, childless as they now are.

BORI CE: 10-009-030

धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्
धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपेक्षताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-170-028

भिक्षुको विचरिष्येते शोचन्तौ पृथिवीमिमाम्
धिगस्तु कृष्णं वार्ष्णेयमर्जुनं चापि दुर्मतिम्

M. N. Dutt: Stricken with grief, they will have to travel over the Earth, begging their food! Fie on the Vrishni hero Krishna, and on wicked Arjuna.

BORI CE: 10-009-031

पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिपान्
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः

MN DUTT: 06-170-029

धर्मज्ञमानिनौ यौ त्वां वध्यमानमुपैक्षताम्
पाण्डवाश्चापि ते सर्वे किं वक्ष्यन्ति नराधिप
कथं दुर्योधनोऽस्माभिर्हत इत्यनपत्रपाः

M. N. Dutt: They consider themselves as moral, yet both of them were indifferent while you were killed! How will the other Pandavas, shameless as they are, O king, speak of the manner in which they have brought about your death?

BORI CE: 10-009-032

धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः
प्रयातोऽभिमुखः शत्रून्धर्मेण पुरुषर्षभ

MN DUTT: 06-170-030

धन्यस्त्वमसि गान्धारे यस्त्वमायोधने हतः
प्रायशोऽभिमुखः शत्रून् धर्मेण पुरुषर्षभ

M. N. Dutt: You are highly fortunate, O son of Gandhari, since you have been killed on the field of battle, O foremost of men, while fighting fairly with the enemy.

BORI CE: 10-009-033

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा
प्रज्ञाचक्षुश्च दुर्धर्षः कां गतिं प्रतिपत्स्यते

MN DUTT: 06-170-031

हतपुत्रा हि गान्धारी निहतज्ञातिबान्धवा
प्रज्ञाचक्षुश्च दुर्धर्षः कां गति प्रतिपत्स्यते

M. N. Dutt: Alas, what will be the condition of Gandhari who is now childless, and who had lost all her kinsmen and relatives what also will be the condition of the blind king.

BORI CE: 10-009-034

धिगस्तु कृतवर्माणं मां कृपं च महारथम्
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्

MN DUTT: 06-170-032

धिगस्तु कृतवर्माणं मां कृपं च महारथम्
ये वयं न गताः स्वर्गं त्वां पुरस्कृत्य पार्थिवम्

M. N. Dutt: Fie on Kritavarma, on myself, as also on the powerful car-warrior Kripa, since we have not yet gone to heaven with your royal self.

BORI CE: 10-009-035

दातारं सर्वकामानां रक्षितारं प्रजाहितम्
यद्वयं नानुगच्छामस्त्वां धिगस्मान्नराधमान्

MN DUTT: 06-170-033

दातारं सर्वकामानां रक्षितारं प्रजाहितम्
यद् वयं नानुगच्छाम त्वांधिगस्मान् नराधमान्

M. N. Dutt: Fie on us, mean as we are, since we do not follow you-the grantor of all wishes the protector of all men, and the benefactor of all your subjects.

BORI CE: 10-009-036

कृपस्य तव वीर्येण मम चैव पितुश्च मे
सभृत्यानां नरव्याघ्र रत्नवन्ति गृहाणि च

MN DUTT: 06-170-034

कृपस्य तव वीर्येण मम चैव पितुश्च मे
सभृत्यानां नरव्याघ्र रत्ववन्ति गृहाणि च

M. N. Dutt: through you the houses of Kripa, of myself, and of my father, as well as those of our dependents, are full of riches.

BORI CE: 10-009-037

भवत्प्रसादादस्माभिः समित्रैः सहबान्धवैः
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः

MN DUTT: 06-170-035

तव प्रसादादस्माभिः समित्रैः सह बान्धवैः
अवाप्ताः क्रतवो मुख्या बहवो भूरिदक्षिणाः

M. N. Dutt: Through your grace, ourselves with our friends and relatives have celebrated many leading sacrifices with profuse presents to Brahmanas.

BORI CE: 10-009-038

कुतश्चापीदृशं सार्थमुपलप्स्यामहे वयम्
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्

MN DUTT: 06-170-036

कुतश्चापीदृशं पापाः प्रवर्तिष्यामहे वयम्
यादृशेन पुरस्कृत्य त्वं गतः सर्वपार्थिवान्

M. N. Dutt: Where shall such sinful persons as ourselves now go, since you have gone to heaven taking with you all the kings of the Earth?

BORI CE: 10-009-039

वयमेव त्रयो राजन्गच्छन्तं परमां गतिम्
यद्वै त्वां नानुगच्छामस्तेन तप्स्यामहे वयम्

MN DUTT: 06-170-037

वयमेव त्रयो राजन् गच्छन्तं परमां गतिम्
यद् वै त्वां नानुगच्छामस्तेन धक्ष्यामहे वयम्

M. N. Dutt: Because we three, O king, do not follow you who are about to achieve the highest end (of life), we are bewailing thus.

BORI CE: 10-009-040

त्वत्स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते
किं नाम तद्भवेत्कर्म येन त्वानुव्रजेम वै

MN DUTT: 06-170-038

तत् स्वर्गहीना हीनार्थाः स्मरन्तः सुकृतस्य ते
किं नाम तद् भवेत् कर्म येन त्वां न व्रजाम वै

M. N. Dutt: Deprived of your company, of wealth, alas, what will be our lot since we do not follow you.

BORI CE: 10-009-041

दुःखं नूनं कुरुश्रेष्ठ चरिष्यामो महीमिमाम्
हीनानां नस्त्वया राजन्कुतः शान्तिः कुतः सुखम्

MN DUTT: 06-170-039

दुःखं नूनं कुरुश्रेष्ठ चरिष्याम महीमिमाम्
हीनानां नस्त्वया राजन् कुतः शान्तिः कुतः सुखम्

M. N. Dutt: Forsooth, O Kuru king, we shall have to rove in sorrow on the Earth! Deprived of you, O king, where can we enjoy peace and where can we have happiness.

BORI CE: 10-009-042

गत्वैतांस्तु महाराज समेत्य त्वं महारथान्
यथाश्रेष्ठं यथाज्येष्ठं पूजयेर्वचनान्मम

MN DUTT: 06-170-040

गत्वैव तु महाराज समेत्य च महारथान्
यथाज्येष्ठं यथाश्रेष्ठं पूजयेर्वचनान्मम

M. N. Dutt: Going from this world, O king, and meeting with those powerful car-warriors gone before you, show your respect to them, at the request, according to their rank and age.

BORI CE: 10-009-043

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप

MN DUTT: 06-170-041

आचार्यं पूजयित्वा च केतुं सर्वधनुष्मताम्
हतं मयाद्य शंसेथा धृष्टद्युम्नं नराधिप

M. N. Dutt: Having adored your preceptor, preceptor, that foremost of bowmen, tell hiin, O king, that Dhrishtadyumna has been killed by me.

BORI CE: 10-009-044

परिष्वजेथा राजानं बाह्लिकं सुमहारथम्
सैन्धवं सोमदत्तं च भूरिश्रवसमेव च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-009-045

तथा पूर्वगतानन्यान्स्वर्गं पार्थिवसत्तमान्
अस्मद्वाक्यात्परिष्वज्य पृच्छेथास्त्वमनामयम्

MN DUTT: 06-170-042

परिष्वजेथा राजानं बाह्निकं सुमहारथम् सैन्धवं सोमदत्तं च भूरिश्रवसमेव च
तथा पूर्वगतानन्यान् स्वर्गे पार्थिवसत्तमान्
अस्मद्वाक्यात् सम्पृच्छेस्त्वमनामयम्

M. N. Dutt: Embrace king Valhika, that great carwarrior, as also the king of the Sindhus, and Somadatta, and Bhruishravas, and the other foremost of kings gone before you to heaven. At my request, embrace all of them and enquire after their well-being.

BORI CE: 10-009-046

इत्येवमुक्त्वा राजानं भग्नसक्थमचेतसम्
अश्वत्थामा समुद्वीक्ष्य पुनर्वचनमब्रवीत्

BORI CE: 10-009-047

दुर्योधन जीवसि चेद्वाचं श्रोत्रसुखां शृणु
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम्

MN DUTT: 06-170-043

संजय उवाच इत्येवमुक्तवा राजानं भग्नसक्थमचेतनम्
अश्वत्थामा समुद्रीक्ष्य पुनर्वचनमब्रवीत्
दुर्योधन जीवसि त्वं वाक्यं क्षोत्रमुखं शृणु
सप्त पाण्डवतः शेषा धार्तराष्ट्रास्त्रयो वयम्

M. N. Dutt: Sanjaya continued Having addressed thus the senseless king, and who was lying with broken thighs, Ashvatthaman once more looked at him and said: 'If, O Duryodhana, you have any vitality in you still, listen to these agrecable words. On the side of the Pandavas, only seven are alive, and among the Dhritarashtras, only we three survive.

BORI CE: 10-009-048

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
अहं च कृतवर्मा च कृपः शारद्वतस्तथा

MN DUTT: 06-170-044

ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः
अहं च कृतवर्मा च कृपः शारद्वतस्तथा

M. N. Dutt: Then seven on their side and are the five brothers and Vasudeva and Satyaki; on our side, we three are myself and Kripa and Kritavarman.

BORI CE: 10-009-049

द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः
पाञ्चाला निहताः सर्वे मत्स्यशेषं च भारत

MN DUTT: 06-170-045

द्रौपदेया हताः सर्वे धृष्टद्युम्नस्य चात्मजाः
पञ्चाला निहताः सर्वे मत्स्यशेषं च भारत

M. N. Dutt: All the sons of Draupadi as also all the children of Dhrishtadyumna have been killed. All the Panchalas, too, as also the remnant of the Matsyas, O Bharata, have been killed.

BORI CE: 10-009-050

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः
सौप्तिके शिबिरं तेषां हतं सनरवाहनम्

MN DUTT: 06-170-046

कृते प्रतिकृतं पश्य हतपुत्रा हि पाण्डवाः
सौप्तिके शिविरं तेषां हतं सनरवाहनम्

M. N. Dutt: Mark the vengeance taken for their offense. The Pandavas are now childless. While asleep, the men and animals in their camp have all been killed.

BORI CE: 10-009-051

मया च पापकर्मासौ धृष्टद्युम्नो महीपते
प्रविश्य शिबिरं रात्रौ पशुमारेण मारितः

MN DUTT: 06-170-047

मया च पापकर्मासौ धृष्टद्युम्नो महीपते
प्रविश्य शिविरं रात्रौ पशुमारेण मारितः

M. N. Dutt: Entering into their camp in the night, O king, I have killed the sinful Dhrishtadyumna, as one kills an animal.'

BORI CE: 10-009-052

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्

BORI CE: 10-009-053

न मेऽकरोत्तद्गाङ्गेयो न कर्णो न च ते पिता
यत्त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्

MN DUTT: 06-170-048

दुर्योधनस्तु तां वाचं निशम्य मनसः प्रियाम्
प्रतिलभ्य पुनश्चेत इदं वचनमब्रवीत्
न मेऽकरोत् तद् गाङ्गेयो न कर्णो न च ते पिता
यत् त्वया कृपभोजाभ्यां सहितेनाद्य मे कृतम्

M. N. Dutt: having heard these words that were so agreeable to his heari, Duryodhana regained his consciousness and replied 'That which neither Ganga's son, nor Karna, nor your father, could accomplish, you have done today, accompanied by Kripa and Bhoja,

BORI CE: 10-009-054

स चेत्सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना
तेन मन्ये मघवता सममात्मानमद्य वै

MN DUTT: 06-170-049

स च सेनापतिः क्षुद्रो हतः सार्धं शिखण्डिना
तेन मन्ये मघवता सममात्मानमद्य वै

M. N. Dutt: You have killed that mean wretch, viz., Dhrishtadyumna, who was the Commander of the Pandava forces, as also Shikhandin. For this I regard myself equal to Indra himself.

BORI CE: 10-009-055

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे नः संगमः पुनः
इत्येवमुक्त्वा तूष्णीं स कुरुराजो महामनाः
प्राणानुदसृजद्वीरः सुहृदां शोकमादधत्

MN DUTT: 06-170-050

स्वस्ति प्राप्नुत भद्रं वः स्वर्गे न: संगमः पुनः
इत्येवमुक्त्वा तूष्णीं च कुरुराजो महामनाः

M. N. Dutt: Good be to you all. May you prosper. All of US will again meet together in heaven.'-Having said this the great king of the Kurus became silent.

Corresponding verse not found in BORI CE

MN DUTT: 06-170-051

प्राणानुपासृजद् वीरः सुहृदां दुःखमुत्सृजन्
अपाक्रामद् दिवं पुण्यां शरीरं क्षितिमाविशत्

M. N. Dutt: Casting off his sorrow for all his killed kinsmen, he then breathed his last. His soul went to holy heaven, while his body only remained on Earth.

Corresponding verse not found in BORI CE

MN DUTT: 06-170-052

एवं ते निधनं यातः पुत्रो दुर्योधनो नृप
अग्रे यात्वा रणे शूरः पश्चाद् विनिहतः परैः

M. N. Dutt: Thus, O king, you son Duryodhana died. Having caused the battle first, he was killed by his enemies.

BORI CE: 10-009-056

तथेति ते परिष्वक्ताः परिष्वज्य च तं नृपम्
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्

MN DUTT: 06-170-053

तथैव ते परिष्वक्ताः परिष्वज्य च ते नृपम्
पुनः पुनः प्रेक्षमाणाः स्वकानारुरुहू रथान्

M. N. Dutt: The three heroes repeatedly embraced the king and looked steadfastly at him. They then got upon their cars.

BORI CE: 10-009-057

इत्येवं तव पुत्रस्य निशम्य करुणां गिरम्
प्रत्यूषकाले शोकार्तः प्राधावं नगरं प्रति

MN DUTT: 06-170-054

इत्येवं द्रोणपुत्रस्य निशम्य करुणां गिरम्
प्रत्यूषकाले शोकार्तः प्राद्रवन्ननगरं प्रति

M. N. Dutt: Having heard the piteous cries of Drona's son, I came away early in the morning towards the city.

Corresponding verse not found in BORI CE

MN DUTT: 06-170-055

एवमेष क्षयोः वृत्तः कुरुपाण्डवसेनयोः
घोरो विशसनो रौद्रो राजन् दुर्मन्त्रिते तव

M. N. Dutt: Thus the armies of the Kurus and the Pandavas have been killed. Great and terrible has been that destruction, O king, brought on by your evil policy.

BORI CE: 10-009-058

तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ
ऋषिदत्तं प्रनष्टं तद्दिव्यदर्शित्वमद्य वै

MN DUTT: 06-170-056

तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ
ऋषिदत्तं प्रणष्टं तद् दिव्यदर्शित्वमद्य वै

M. N. Dutt: After your son's death, I was stricken with grief and the spiritual insight which the Rishi gave, has been lost by me.”

BORI CE: 10-009-059

वैशंपायन उवाच
इति श्रुत्वा स नृपतिः पुत्रज्ञातिवधं तदा
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्

MN DUTT: 06-170-057

वैशम्पायन उवाच इति श्रुत्वा स नृपतिः पुत्रस्य निधनं तदा
निःश्वस्य दीर्घमुष्णं च ततश्चिन्तापरोऽभवत्

M. N. Dutt: Vaishampayana said "Hearing of his son's death, the king, sighed heavily and was stricken with great anxiety."

Home | About | Back to Book 10 Contents | ← Chapter 8 | Chapter 10 →