Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 014

BORI CE: 10-014-001

वैशंपायन उवाच
इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत

BORI CE: 10-014-002

अर्जुनार्जुन यद्दिव्यमस्त्रं ते हृदि वर्तते
द्रोणोपदिष्टं तस्यायं कालः संप्रति पाण्डव

MN DUTT: 06-175-001

वैशम्पायन उवाच इङ्गितेनैव दाशार्हस्तमभिप्रायमादितः
द्रौणेर्बुद्ध्वा महाबाहुरर्जुनं प्रत्यभाषत
अर्जुनार्जुन यदिव्यमस्त्रं ते हृदि वर्तते
द्रोणोपदिष्टं तस्यायं काल: सम्प्रति पाण्डव

M. N. Dutt: Vaishampayana said "In the very beginning the powerful hero of Dasharha's, race understood from sings the intention of Drona's son. He said to Arjuna, O son of Pandu, the time is come for the use of that celestial weapon, the use of which was given to you by Drona.

BORI CE: 10-014-003

भ्रातॄणामात्मनश्चैव परित्राणाय भारत
विसृजैतत्त्वमप्याजावस्त्रमस्त्रनिवारणम्

MN DUTT: 06-175-002

भ्रातृणामात्मनश्चैव परित्राणाय भारत
विसृजैतत् त्वमप्याजावस्त्रमस्त्रनिवारणम्

M. N. Dutt: For protecting yourself as also your brothers, O Bharata, discharge in this battle that weapon which is capable of counteracting all other weapons.

BORI CE: 10-014-004

केशवेनैवमुक्तस्तु पाण्डवः परवीरहा
अवातरद्रथात्तूर्णं प्रगृह्य सशरं धनुः

MN DUTT: 06-175-003

केशवेनैवमुक्तोऽथ पाण्डवः परवीरहा
अवातरद् रथात् तूर्णं प्रगृह्य सशरं धनुः

M. N. Dutt: Thus addressed by Keshava, Arjuna that destroyer of hostile heroes, quickly got down from the car, taking with him his bow with arrow fixed on string.

BORI CE: 10-014-005

पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने
भ्रातृभ्यश्चैव सर्वेभ्यः स्वस्तीत्युक्त्वा परंतपः

BORI CE: 10-014-006

देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्

MN DUTT: 06-175-004

पूर्वमाचार्यपुत्राय ततोऽनन्तरमात्मने
भ्रातृभ्यश्चैव सर्वेभ्य स्वस्तीत्युक्त्वा परंतपः
देवताभ्यो नमस्कृत्य गुरुभ्यश्चैव सर्वशः
उत्ससर्ज शिवं ध्यायन्नस्त्रमस्त्रेण शाम्यताम्

M. N. Dutt: Wishing good to the preceptor's son of himself, and to all his brothers, that destroyer of foes then bowed to all the gods and all his superiors and discharged his weapon, thinking of the well-being of all the words and saying, 'Let this weapon neutralise Ashvatthaman's weapon.'

BORI CE: 10-014-007

ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना
प्रजज्वाल महार्चिष्मद्युगान्तानलसंनिभम्

MN DUTT: 06-175-005

ततस्तदस्त्रं सहसा सृष्टं गाण्डीवधन्वना
प्रजज्वाल महार्चिष्मद् युगान्तानलसंनिभम्

M. N. Dutt: Quickly discharged by the wider of Gandiva, that weapon blazed up with fierce flames like the all-destroying fire that appears at the end of a cycle.

BORI CE: 10-014-008

तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्

MN DUTT: 06-175-006

तथैव द्रोणपुत्रस्य तदस्त्रं तिग्मतेजसः
प्रजज्वाल महाज्वालं तेजोमण्डलसंवृतम्

M. N. Dutt: Likewise the weapon that had been discharged by Drona's energetic son, blazed up with dreadful flames within a huge sphere of fire.

BORI CE: 10-014-009

निर्घाता बहवश्चासन्पेतुरुल्काः सहस्रशः
महद्भयं च भूतानां सर्वेषां समजायत

MN DUTT: 06-175-007

निर्घाता बहवश्चासन् पेतुरुल्काः सहस्रशः
महद् भयं च भूतानां सर्वेषां समजायत

M. N. Dutt: Peals of thunder were heard; thousands of meteors, dropped down and all living creatures were filled with great fear.

BORI CE: 10-014-010

सशब्दमभवद्व्योम ज्वालामालाकुलं भृशम्
चचाल च मही कृत्स्ना सपर्वतवनद्रुमा

MN DUTT: 06-175-008

सशब्दमभवद् व्योम ज्वालामालाकुलं भृशम्
चचाल च मही कृत्स्ना सपर्वतवनदुमा

M. N. Dutt: The entire sky was filled with noise and put on a terrible appearance with those flames of fire. The entire earth shook with her mountains, rivers and trees.

BORI CE: 10-014-011

ते अस्त्रे तेजसा लोकांस्तापयन्ती व्यवस्थिते
महर्षी सहितौ तत्र दर्शयामासतुस्तदा

BORI CE: 10-014-012

नारदः स च धर्मात्मा भरतानां पितामहः
उभौ शमयितुं वीरौ भारद्वाजधनंजयौ

MN DUTT: 06-175-009

स त्वस्त्रतेजसी लोकांस्तापयन्ती व्यवस्थिते
महर्षी सहितौ तत्र दर्शयामासतुस्तदा
नारदः सर्वभूतात्मा भरतानां पितामहः
उभौ शमयितुं वीरौ भारद्वाजधनंजयौ

M. N. Dutt: Seeing those two weapons consuming the three worlds, the two great Rishis, viz., Narada who is the soul of every creature, and Vyasa, the grandfather of all the Bharata princes, came there. The two Rishis tried to pacify the two heroes, Ashvatthaman and Dhananjaya.

BORI CE: 10-014-013

तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ

MN DUTT: 06-175-010

तौ मुनी सर्वधर्मज्ञौ सर्वभूतहितैषिणौ
दीप्तयोरस्त्रयोर्मध्ये स्थितौ परमतेजसौ
१३

M. N. Dutt: Cognizant of all duties and desirous of the well-being of all creatures, the two energetic sages, stood in the midst of those two blazing weapons.

BORI CE: 10-014-014

तदन्तरमनाधृष्यावुपगम्य यशस्विनौ
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ

MN DUTT: 06-175-011

तदन्तरमथाधृष्यावुपगम्य यशस्विनौ
आस्तामृषिवरौ तत्र ज्वलिताविव पावकौ

M. N. Dutt: Incapable of being moved by any force, those two great Rishis, placing themselves between the two weapons, stood like two burning fires.

BORI CE: 10-014-015

प्राणभृद्भिरनाधृष्यौ देवदानवसंमतौ
अस्त्रतेजः शमयितुं लोकानां हितकाम्यया

MN DUTT: 06-175-012

प्राणभृद्भिरनाधृष्यौ देवदानवसम्मतौः अस्त्रतेजः शमयितुं लोकानां हितकाम्यया

M. N. Dutt: Incapable of being checked by any living creatures, and worshipped of gods and Danavas, they two acted in this way, counteracting the power of the two weapons and doing good to all the world.

BORI CE: 10-014-016

ऋषी ऊचतुः
नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन

MN DUTT: 06-175-013

ऋषी ऊचतुः नानाशस्त्रविदः पूर्वे येऽप्यतीता महारथाः
नैतदस्त्रं मनुष्येषु तैः प्रयुक्तं कथंचन
किमिदं साहसं वीरौ कृतवन्तौ महात्ययम्

M. N. Dutt: The two Rishis said Those great car-warriors who have died in this battle were masters of diverse kinds weapons. They, however, never shot such a weapon upon men. What rash act is this, O heroes, that you have done.

Home | About | Back to Book 10 Contents | ← Chapter 13 | Chapter 15 →