Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 018

BORI CE: 10-018-001

वासुदेव उवाच
ततो देवयुगेऽतीते देवा वै समकल्पयन्
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः

MN DUTT: 06-179-001

श्रीभगवानुवाच ततो देवयुगेऽतीते देवा वै समकल्पयन्
यज्ञं वेदप्रमाणेन विधिवद् यष्टुमीप्सवः

M. N. Dutt: The holy one said "After the Satya Yuga had passed away, the gods, desirous of celebrating a sacrifice, made preparations according to the Vedic prescription.

BORI CE: 10-018-002

कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च

MN DUTT: 06-179-002

कल्पयामासुरथ ते साधनानि हवींषि च
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च

M. N. Dutt: They collected clarified butter and the other necessary articles. And they not only collected the requisites of their sacrifice, but also determined those amongst themselves that should partake of the sacrificial offerings.

BORI CE: 10-018-003

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप

MN DUTT: 06-179-003

ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप

M. N. Dutt: Not knowing Rudra truly, the gods, O king, reserved no share for the divine Sthanu.

BORI CE: 10-018-004

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह

MN DUTT: 06-179-004

सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः
ततः साधनमन्विच्छन् धनुरादौ ससर्ज ह

M. N. Dutt: Seeing that the celestials reserved no share for him in the sacrificial offerings, Sthanu, clad in deer skins, desired to destroy that Sacrifice and with that object made a bow.

BORI CE: 10-018-005

लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः
पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः

MN DUTT: 06-179-005

लोकयज्ञः क्रियायज्ञे गृहयज्ञः सनातनः
पञ्चभूमनृयज्ञश्च जज्ञे सर्वमिदं जगत्

M. N. Dutt: There are four sorts of Sacrifices, viz. the Loka-Sacrifice, the Sacrifice of especial rites, the eternal domestic Sacrifice, and the Sacrifice consisting in the gratification of man from his enjoyment of the five elemental substances and their compounds. From these four sorts of Sacrifice that the universe had emanated.

BORI CE: 10-018-006

लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः

MN DUTT: 06-179-006

लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः
धनुः सृष्टमभूत् तस्य पञ्चकिष्कुप्रमाणतः

M. N. Dutt: Kaparddin made that bow out of the materials of the first and the fourth kinds of Sacrifices. The length of that bow was five cubits.

BORI CE: 10-018-007

वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन्

MN DUTT: 06-179-007

वषट्कारोऽभवज्या तु धनुषस्तस्य भारत
यज्ञाङ्गानि च चत्वारि तस्य संनहनेऽभवन्

M. N. Dutt: the sacred (mantra) Vashat, O Bharata, was made its string. The four parts, of which a Sacrifice consists, became the ornaments of that bow.

BORI CE: 10-018-008

ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम्
आजगामाथ तत्रैव यत्र देवाः समीजिरे

MN DUTT: 06-179-008

ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम्
आजगामाथा तत्रैव यत्र देवाः समीजिरे

M. N. Dutt: Then Mahadeva, worked up with rage, and taking up that bow proceeded to that spot where the celestials were celebrating the Sacrifice.

BORI CE: 10-018-009

तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे

MN DUTT: 06-179-009

तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे

M. N. Dutt: Seeing the illustrious Rudra arrive there dressed as a Brahmacharin and armed with that bow, the goddess Earth shrank with fear and the mountains began to shake.

BORI CE: 10-018-010

न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्

MN DUTT: 06-179-010

न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः
व्यभ्रमचापि संविग्नं दिवि नक्षत्रमण्डलम्

M. N. Dutt: The wind ceased to move, and fire itself, though fed, did not burn. The stars in the sky, in fear, moved irregularly.

BORI CE: 10-018-011

न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम्

MN DUTT: 06-179-011

न बभौ भास्करचापि सोमः श्रीमुक्तमण्डलः
तिमिरेणाकुलं सर्वमाकाशं चाभवद् वृतम्

M. N. Dutt: The Sun's effulgence decreased. The disc of the Moon lost its beauty. The entire sky was covered with a thick darkness.

BORI CE: 10-018-012

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे
न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा

MN DUTT: 06-179-012

अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा

M. N. Dutt: The celestials did not know what to do. Their Sacrifice ceased to blaze forth. The gods were all terrified.

BORI CE: 10-018-013

ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः

MN DUTT: 06-179-013

ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा
अपक्रान्तस्ततो यज्ञो मृगा भूत्वा सपावकः

M. N. Dutt: Rudra then cut the embodiment of Sacrifice with a dreadful arrow in the heart. Assuming the shape of a deer, the embodied from of Sacrifice, fled away with the god of fire.

BORI CE: 10-018-014

स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले

MN DUTT: 06-179-014

स तु तेनैव रूपेण दिवं प्राप्य व्यराजत
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले

M. N. Dutt: Approaching heaven in that form, he shone in beauty. Rudra, however, O Yudhishthira, pursued him through the sky.

BORI CE: 10-018-015

अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्
नष्टसंज्ञेषु देवेषु न प्रज्ञायत किंचन

MN DUTT: 06-179-015

अपक्रान्ते ततो यज्ञे सज्ञां न प्रत्यभात् सुरान्
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किंचन

M. N. Dutt: After Sacrifice had fled away, the gods lost their beauty. Having lost their senses, the gods were bewildered.

BORI CE: 10-018-016

त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्

MN DUTT: 06-179-016

त्र्यम्बक सवितुर्बाहू भगस्य नयने तथा
पूष्णश्च दशनान् क्रुद्धो धनुष्कोट्या व्यशातयत्

M. N. Dutt: Then the three-eyed Mahadeva, with his bow, broke in anger the arms of Savitri, and plucked out the eyes of Bhaga and the teeth of Pushna.

BORI CE: 10-018-017

प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्

MN DUTT: 06-179-017

प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः
केचित् तत्रैव पूर्णन्तो गतासव इवाभवन्

M. N. Dutt: The gods and the several parts of Sacrifice fled away. Some amongst the them rolling dropped down senseless.

BORI CE: 10-018-018

स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः

MN DUTT: 06-179-018

स तु विद्राव्य तत् सर्वं शितिकण्ठोऽवहस्य च
अवष्टभ्य धनुष्कोटि रुरोध विबुधांस्ततः

M. N. Dutt: Having agitated them thus the blue throated Rudra, laughed aloud and whirling his bow, paralysed them.

BORI CE: 10-018-019

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः

MN DUTT: 06-179-019

ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्
आ तत् सहसा राजंश्छिन्नज्यं व्यस्फुरद् धनुः

M. N. Dutt: The celestials then cried aloud. At their command, the string of the bow broke. The string having broken, the bow became straight as a line.

BORI CE: 10-018-020

ततो विधनुषं देवा देवश्रेष्ठमुपागमन्
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः

MN DUTT: 06-179-020

ततो विधनुषं देवा देवश्रेष्ठमुपागमन्
शरणं सह यज्ञेन प्रसादं चाकरोत् प्रभुः

M. N. Dutt: The gods then came to the god of gods, and, with the embodied form of Sacrifice, sought the protection of the powerful Mahadeva and tried to please him.

BORI CE: 10-018-021

ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो

MN DUTT: 06-179-021

ततः प्रसन्नो भगवान् स्थाष्य कोपं जलाशये
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो

M. N. Dutt: Pleased, the great god threw his anger into the water. O king, assuming the from of fire, that wrath is always busy with consuming water.

BORI CE: 10-018-022

भगस्य नयने चैव बाहू च सवितुस्तथा
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव

MN DUTT: 06-179-022

भगस्य नयने चैव बाहू च सवितुस्तथा
प्रादात् पूष्णश्च दशनान् पुनर्यज्ञांश्च पाण्डव

M. N. Dutt: He then gave to Savitri his arms, Bhaga his eyes, and Pushna his teeth. And he also restored the Sacrifices themselves, O Pandava.

BORI CE: 10-018-023

ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्

MN DUTT: 06-179-023

ततः सुस्थमिदं सर्वं बभूव पुनरेव हि
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्

M. N. Dutt: The world was once more saved. The gods assigned to Mahadeva all the libations of clarified butter as his share of sacrificial offerings.

BORI CE: 10-018-024

तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान्

MN DUTT: 06-179-024

तस्मिन् क्रुद्धेऽभवत् सर्वमसुस्थं भुवनं प्रभो
प्रसन्ने च पुनः सुस्थं प्रसन्नोऽस्य च वीर्यवान्

M. N. Dutt: O monarch, when Mahadeva had become angry, the whole world was thus agitated, and, when he became gratified, Everything was safe. Highly powerful, the god Mahadeva was pleased with Ashvatthaman.

BORI CE: 10-018-025

ततस्ते निहताः सर्वे तव पुत्रा महारथाः
अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः

MN DUTT: 06-179-025

ततस्ते निहताः सर्वे तव पुत्रा महारथाः
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः

M. N. Dutt: Therefore your sons, those great carwarriors, could be killed by that warrior. And therefore also many other heroes, viz., the Panchala's, with all their followers, could be killed by him.

BORI CE: 10-018-026

न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम्
महादेवप्रसादः स कुरु कार्यमनन्तरम्

MN DUTT: 06-179-026

न तन्मनसि कर्तव्यं न च तद् द्रौणिना कृतम्
महादेवप्रसादेन कुरु कार्यमनन्तरम्

M. N. Dutt: You should not think of it. It was not Drona's son that performed that act. It was done through the power of Mahadeva. Do now what should be done next."

Corresponding verse not found in BORI CE

MN DUTT: 06-180-001

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवी सरस्वतीं व्यासं ततो जयमुदीरयेत्

M. N. Dutt: Having saluted the Supreme Deity (Narayana) and the highest of all male beings (Nara) and the goddess of learning (Sarasvati) let us cry success.

Home | About | Back to Book 10 Contents | ← Chapter 17 |