Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 017

BORI CE: 10-017-001

वैशंपायन उवाच
हतेषु सर्वसैन्येषु सौप्तिके तै रथैस्त्रिभिः
शोचन्युधिष्ठिरो राजा दाशार्हमिदमब्रवीत्

BORI CE: 10-017-002

कथं नु कृष्ण पापेन क्षुद्रेणाक्लिष्टकर्मणा
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः

MN DUTT: 06-178-001

वैशम्पायन उवाच हतेषु सर्वसैन्येषु सौप्तिके तै स्थैस्त्रिभिः
शोचन् युधिष्ठिरो राजा दाशार्हमिदब्रवीत्
कथं नु कृष्ण पापेन क्षुद्रेणाकृतकर्मणा
द्रौणिना निहताः सर्वे मम पुत्रा महारथाः

M. N. Dutt: Vaishampayana said "After all the soldiers had been killed during the hour of sleep by those three carwarriors, king Yudhishthira sorrowfully said to Krishna:-'How, O Krishna, could my sons, all of whom were great car-warriors, be killed by the sinful and wretched Ashvatthaman who is not an expert in battle?

BORI CE: 10-017-003

तथा कृतास्त्रा विक्रान्ताः सहस्रशतयोधिनः
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः

MN DUTT: 06-178-002

तथा कृतास्त्रविक्रान्तः सहस्त्रशतयोधिनः
द्रुपदस्यात्मजाश्चैव द्रोणपुत्रेण पातिताः

M. N. Dutt: How also could Drona's son kill the children of Drupada, all of whom were masters of weapons, powerful and capable of fighting with hundreds of thousands of enemies?

BORI CE: 10-017-004

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्
तं जघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः

MN DUTT: 06-178-003

यस्य द्रोणो महेष्वासो न प्रादादाहवे मुखम्
निजघ्ने रथिनां श्रेष्ठं धृष्टद्युम्नं कथं नु सः

M. N. Dutt: How could he kill that best of car-warriors, viz., Dhrishtadyumna, before whom the great bowman Drona himself could not appear?

BORI CE: 10-017-005

किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ
यदेकः शिबिरं सर्वमवधीन्नो गुरोः सुतः

MN DUTT: 06-178-004

किं नु तेन कृतं कर्म तथायुक्तं नरर्षभ
यदेकः समरे सर्वानवधीनो गुरोः सुतः

M. N. Dutt: What act was done by the preceptor' son, O foremost of men, for which he succeeded in killing, single-headed, all our men in battle?'

BORI CE: 10-017-006

वासुदेव उवाच
नूनं स देवदेवानामीश्वरेश्वरमव्ययम्
जगाम शरणं द्रौणिरेकस्तेनावधीद्बहून्

MN DUTT: 06-178-005

श्रीभगवानुवाच नूनं स देवदेवानामीश्वरेश्वरमव्ययम्
जगाम शरणं द्रौणिरेकस्तेनावधीद् बहून्

M. N. Dutt: Krishna said Drona's son had sought the help of that highest of all the gods, the eternal Mahadeva! For this he could kill single-handed, so large a number of warriors,

BORI CE: 10-017-007

प्रसन्नो हि महादेवो दद्यादमरतामपि
वीर्यं च गिरिशो दद्याद्येनेन्द्रमपि शातयेत्

MN DUTT: 06-178-006

प्रसन्नो हि महादेवो दद्यादमरतामपि
वीर्यं च गिरिशो दद्याद् येनेन्द्रमपि शातयेत्

M. N. Dutt: If Mahadeva is pleased he can grant even immortality! Girisha can give such courage as will succeed in checking Indra himself.

BORI CE: 10-017-008

वेदाहं हि महादेवं तत्त्वेन भरतर्षभ
यानि चास्य पुराणानि कर्माणि विविधान्युत

MN DUTT: 06-178-007

वेदाहं हि महादेवं तत्त्वेन भरतर्षभ
यानि चास्य पुराणानि कर्माणि विविधानि च

M. N. Dutt: I know Mahadeva truly, foremost of Bharata's race! I know also his various former deeds.

BORI CE: 10-017-009

आदिरेष हि भूतानां मध्यमन्तश्च भारत
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा

MN DUTT: 06-178-008

आदिरेष हि भूतानां मध्यमन्तश्च भारत
विचेष्टते जगच्चेदं सर्वमस्यैव कर्मणा

M. N. Dutt: He, is the beginning, the middle, and the end of all creatures! This universe acts and moves through his power.

BORI CE: 10-017-010

एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः
पितामहोऽब्रवीच्चैनं भूतानि सृज माचिरम्

BORI CE: 10-017-011

हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान्
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः

MN DUTT: 06-178-009

एवं सिसृक्षुर्भूतानि ददर्श प्रथमं विभुः
पितामहोऽब्रवीच्चैनं भूतानि सृज मा चिरम्
हरिकेशस्तथेत्युक्त्वा भूतानां दोषदर्शिवान्
दीर्घकालं तपस्तेपे मग्नोऽम्भसि महातपाः

M. N. Dutt: The powerful Grandfather, desirous of creating living animals saw Rudra; and the Grandfather asked him, saying,-Create living creatures immediately.—Thus addressed the twany haired Rudra said,-So be it!-and plunged himself into the water and practised austerities for a long time, because he was sensible of the defects of living creatures.

BORI CE: 10-017-012

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः
स्रष्टारं सर्वभूतानां ससर्ज मनसापरम्

MN DUTT: 06-178-010

सुमहान्तं ततः कालं प्रतीक्ष्यैनं पितामहः
स्रष्टारं सर्वभूतानां ससर्ज मनसा परम्

M. N. Dutt: Having waited for Rudra for a very long time, the Grandfather by his willpower called into being another living being for the purpose of propagating his species.

BORI CE: 10-017-013

सोऽब्रवीत्पितरं दृष्ट्वा गिरिशं मग्नमम्भसि
यदि मे नाग्रजस्त्वन्यस्ततः स्रक्ष्याम्यहं प्रजाः

MN DUTT: 06-178-011

सोऽब्रवीत् पितरं दृष्ट्वा गिरिशं सुप्तमम्भसि
यदि मे नाग्रजोऽस्त्यन्यस्तत: स्रक्ष्याम्यहं प्रजाः

M. N. Dutt: Seeing Girisha plunged into the water, this (second) being, said to his father,-If there be no other being born before me, then I shall multiply my self.

BORI CE: 10-017-014

तमब्रवीत्पिता नास्ति त्वदन्यः पुरुषोऽग्रजः
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वै कृतिम्

MN DUTT: 06-178-012

तमब्रवीत् पिता नास्ति त्वदन्यः पुरुषोऽग्रजः
स्थाणुरेष जले मग्नो विस्रब्धः कुरु वैकृतम्

M. N. Dutt: His father replied, saying,—There is no other born before you! Shiva has pledged himself into the water! Go and create living creatures, without any fear.

BORI CE: 10-017-015

स भूतान्यसृजत्सप्त दक्षादींस्तु प्रजापतीन्
यैरिमं व्यकरोत्सर्वं भूतग्रामं चतुर्विधम्

MN DUTT: 06-178-013

भूतान्यन्वसृजत् सप्त दक्षादींस्तु प्रजापतीन्
यैरिमं व्यकरोत् सर्वं भूतग्रामं चतुर्विधम्

M. N. Dutt: He then created many living creatures, having Daksha for their first, who created all those four-fold creatures.

BORI CE: 10-017-016

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्
बिभक्षयिषवो राजन्सहसा प्राद्रवंस्तदा

MN DUTT: 06-178-014

ताः सृष्टमात्राः क्षुधिताः प्रजाः सर्वाः प्रजापतिम्
बिभक्षयिषवो राजन् सहसा प्राद्रवंस्तदा

M. N. Dutt: As soon, as they were born, they ran, O king, towards their father,. stricken with hunger and desirous of eating him up.

BORI CE: 10-017-017

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्
आभ्यो मां भगवान्पातु वृत्तिरासां विधीयताम्

MN DUTT: 06-178-015

स भक्ष्यमाणस्त्राणार्थी पितामहमुपाद्रवत्
आभ्यो मां भगवांस्त्रातु वृत्तिरासां विधीयताम्

M. N. Dutt: The second being whom Brahman had created, thereupon ran towards him, seeking protection from his own offspring. And he said to the Grandfather,-Oillustrious one, save me from these, and let these creatures have their food.

BORI CE: 10-017-018

ततस्ताभ्यो ददावन्नमोषधीः स्थावराणि च
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्

MN DUTT: 06-178-016

ततस्ताभ्यो ददावन्नमोषधी: स्थावराणि च
जङ्गमानि च भूतानि दुर्बलानि बलीयसाम्

M. N. Dutt: Then the Grandfather gave herbs and plants and other vegetables as their food, and assigned for the strong the weaker creatures as their food.

BORI CE: 10-017-019

विहितान्नाः प्रजास्तास्तु जग्मुस्तुष्टा यथागतम्
ततो ववृधिरे राजन्प्रीतिमत्यः स्वयोनिषु

MN DUTT: 06-178-017

विहितान्नाः प्रजास्तास्तु जग्मुः सृष्टा यथागतम्
ततो ववृधिरे राजन् प्रीतिमत्यः स्वयोनिषु

M. N. Dutt: Their means of sustenance having been thus settled the newly created creatures all went away where they liked, and cheerfully multiplied their respective species.

BORI CE: 10-017-020

भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः

MN DUTT: 06-178-018

भूतग्रामे विवृद्धे तु तुष्टे लोकगुरावपि
उदतिष्ठज्जलाज्ज्येष्ठः प्रजाश्चेमा ददर्श सः

M. N. Dutt: After the creatures had multiplied and Brahma had become well gratified, the firstborn rose from water and saw the living creation.

BORI CE: 10-017-021

बहुरूपाः प्रजा दृष्ट्वा विवृद्धाः स्वेन तेजसा
चुक्रोध भगवान्रुद्रो लिङ्गं स्वं चाप्यविध्यत

BORI CE: 10-017-022

तत्प्रविद्धं तदा भूमौ तथैव प्रत्यतिष्ठत
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव

BORI CE: 10-017-023

किं कृतं सलिले शर्व चिरकालं स्थितेन ते
किमर्थं चैतदुत्पाट्य भूमौ लिङ्गं प्रवेरितम्

MN DUTT: 06-178-019

बहुरूपाः प्रजाः सृष्टा विवृद्धाश्च स्वतेजसा
चुक्रोध भगवान् रुद्रो लिङ्गं स्वं चाप्यविध्यत
तत् प्रविद्धं तथा भूमौ तथैव प्रत्यतिष्ठत
तमुवाचाव्ययो ब्रह्मा वचोभिः शमयन्निव
किं कृतं सलिले शर्व चिरकालस्थितेन ते
किमर्थं चेदमुत्पाद्य लिङ्गं भूमौ प्रवेशितम्

M. N. Dutt: He saw that various kinds of creatures had been created and that they had multiplied themselves. Seeing it, Rudra became angry and made his generative organ disappear in the bowels of the Earth. Then soothing him by soft words, Brahman said to him-O Sarva, what were you doing so long within the water? Why have you made your generative organ disappear in the bowels of the Earth?

BORI CE: 10-017-024

सोऽब्रवीज्जातसंरम्भस्तदा लोकगुरुर्गुरुम्
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै

MN DUTT: 06-178-020

सोऽब्रवीजाजसंरम्भस्तथा लोकगुरुर्गुरुम्
प्रजाः सृष्टाः परेणेमाः किं करिष्याम्यनेन वै

M. N. Dutt: Thus accosted, that lord of the universe angrily answered the lord Brahman,Somebody else has created all these creatures. What purpose then would be fulfilled by this organ of mine.

BORI CE: 10-017-025

तपसाधिगतं चान्नं प्रजार्थं मे पितामह
ओषध्यः परिवर्तेरन्यथैव सततं प्रजाः

MN DUTT: 06-178-021

तपसाधिगतं चान्नं प्रजार्थं मे पितामह
ओषध्यः परिवर्तेरन् यथैवं सततं प्रजाः

M. N. Dutt: I have, by my active penances, O Grandfather, created all these creatures. These herbs and plants also will multiply like those that will live upon them.

BORI CE: 10-017-026

एवमुक्त्वा तु संक्रुद्धो जगाम विमना भवः
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः

MN DUTT: 06-178-022

एवमुक्त्वा स सक्रोधो जगाम विमना भवः
गिरेर्मुञ्जवतः पादं तपस्तप्तुं महातपाः

M. N. Dutt: Saying so, Bhava went away, dispirited and angry, to the foot of the Munjavat mountains for practising austere penances.”

Home | About | Back to Book 10 Contents | ← Chapter 16 | Chapter 18 →