Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 10 – Chapter 016

BORI CE: 10-016-001

वैशंपायन उवाच
तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा

BORI CE: 10-016-002

विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः
उपप्लव्यगतां दृष्ट्वा व्रतवान्ब्राह्मणोऽब्रवीत्

BORI CE: 10-016-003

परिक्षीणेषु कुरुषु पुत्रस्तव जनिष्यति
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति

MN DUTT: 06-177-001

वैशम्पायन उवाच तदाज्ञाय हृषीकेशो विसृष्टं पापकर्मणा
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः उपप्लव्यगतां दृष्ट्वा व्रतवान् ब्राह्मणोऽब्रवीत्
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति

M. N. Dutt: Vaishampayana said “Knowing that weapon was thrown into the wombs of the Pandava women by Drona's sinful son, Hrishikesha, with a cheerful heart, said these words of him:-'Seeing Virata's daughter who is now daughter-in-law to Arjuna, while she was at Upaplavya, a certain pious Brahmana said, while the Kuru line will became extinct, a son will be born to you. This your son, for the reason, will be called by the name of Parikshit.

BORI CE: 10-016-004

तस्य तद्वचनं साधोः सत्यमेव भविष्यति
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः

MN DUTT: 06-177-002

तस्य तद् वचनं साधोः सत्यमेतद् भविष्यति
परिक्षिद् भविता ह्येषां पुनर्वंशकरः सुतः

M. N. Dutt: The words of that pious man shall be fulfilled. The Pandavas shall have a son called Parikshit.'

BORI CE: 10-016-005

एवं ब्रुवाणं गोविन्दं सात्वतप्रवरं तदा
द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम्

BORI CE: 10-016-006

नैतदेवं यथात्थ त्वं पक्षपातेन केशव
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा

MN DUTT: 06-177-003

एवं ब्रुवाणं गोविन्दं सात्वतां प्रवरं तदा
द्रौणिः परमसंरब्धः प्रत्युवाचेदमुत्तरम्
नैतदेवं यथाऽऽत्य त्वं पक्षपातेन केशव
वचनं पुण्डरीकाक्ष न च मद्वाक्यमन्यथा

M. N. Dutt: While Govinda, that foremost one of the Satwata race, saying these words, Drona's son, filled with anger, replied, saying,-"This, O Keshava, which you say from your partiality for the Pandavas, shall never take place. O you having eyes like lotus petals, my words cannot but be fulfilled.

BORI CE: 10-016-007

पतिष्यत्येतदस्त्रं हि गर्भे तस्या मयोद्यतम्
विराटदुहितुः कृष्ण यां त्वं रक्षितुमिच्छसि

MN DUTT: 06-177-004

पतिष्यति तदस्त्रं हि गर्भे तस्या मयोद्यतम्
विराटदुहितुः कृष्ण यं त्वं रक्षितुमिच्छसि

M. N. Dutt: Taken up by me, this weapon of mine shall fall on the foetus that is in the womb of Virata's daughter,—which, O Krishna, you are so desirous of protecting.'

BORI CE: 10-016-008

वासुदेव उवाच
अमोघः परमास्त्रस्य पातस्तस्य भविष्यति
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति

MN DUTT: 06-177-005

श्रीभगवानुवाच अमोघः परमास्त्रस्य पातस्तस्य भविष्यति
स तु गर्भो मृतो जातो दीर्घमायुरवाप्स्यति

M. N. Dutt: Krishna said The fall of this mighty weapon will not be useless. The foetus will die. But being dead, it will revive and have a long life.

BORI CE: 10-016-009

त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः
असकृत्पापकर्माणं बालजीवितघातकम्

MN DUTT: 06-177-006

त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः
असकृत्पापकर्माणं बालजीवितघातकम्
तस्मात्त्वमस्य पापस्य कर्मणः फलमा जुहि

M. N. Dutt: As regards yourself, all wise men know you as a coward and a sinful wretch. Always engaged in sinful deeds, you are the slayer of children. Therefore, you must have to bear the fruit of your sinful deeds.

BORI CE: 10-016-010

तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम्
अप्राप्नुवन्क्वचित्कांचित्संविदं जातु केनचित्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-016-011

निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-177-007

त्रीणि वर्षसहस्त्राणि चरिष्यसि महीमिमाम्
अप्राप्नुवन् क्वचित् काञ्चित् संविदं जातु केनचित्
निर्जनानसहायस्त्वं देशान् प्रविचरिष्यसि

M. N. Dutt: For three thousand years you shall have to wander over this earth, without a companion and without being able to talk with any one.

BORI CE: 10-016-012

पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः
विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः

MN DUTT: 06-177-008

भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः
विचरिष्ससि पापात्मन् सर्वव्याधिसमन्वितः

M. N. Dutt: Alone, and without any one with you, you shall wander through various countries, O wretch, you shall have to live out side the pale of human society. The stench of puss and blood shall come out from your body, and you shall live in dense forest and dreary moors. Thou shall wander over the earth, O sinful wight, suffering from all diseases.

BORI CE: 10-016-013

वयः प्राप्य परिक्षित्तु वेदव्रतमवाप्य च
कृपाच्छारद्वताद्वीरः सर्वास्त्राण्युपलप्स्यते

MN DUTT: 06-177-009

वयः प्राप्य परिक्षित् तु वेदव्रतमवाप्य च
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते

M. N. Dutt: Coming of age and acquiring a knowledge of the Vedas, the heroic Parikshit, shall obtain all weapons from the son of Sharadvat.

BORI CE: 10-016-014

विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति

MN DUTT: 06-177-010

विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः
षष्टिं वर्षाणि धर्मात्मा वसुधां पालयिष्यति

M. N. Dutt: Having acquired all knowledge of all high weapons and observing all Kshatriya duties, that righteous king shall rule the earth for sixty years.

BORI CE: 10-016-015

इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते
पश्य मे तपसो वीर्यं सत्यस्य च नराधम

MN DUTT: 06-177-011

इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते

M. N. Dutt: Moreover, that boy shall become the powerful king of the Kurus, known by the name of Parikshit, before your very eyes, O wicked man.

Corresponding verse not found in BORI CE

MN DUTT: 06-177-012

अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा
पश्य मे तपसो वीर्यं सत्यस्य च नराधम

M. N. Dutt: Thought burnt by the energy of your weapon's fire, I shall revive him. O lowest of men, witness the power of my austerities and my truth.'

BORI CE: 10-016-016

व्यास उवाच
यस्मादनादृत्य कृतं त्वयास्मान्कर्म दारुणम्
ब्राह्मणस्य सतश्चैव यस्मात्ते वृत्तमीदृशम्

MN DUTT: 06-177-012

अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा
पश्य मे तपसो वीर्यं सत्यस्य च नराधम

MN DUTT: 06-177-013

व्यास उवाच यस्मादनादृत्य कृतं त्वयास्मान् कर्म दारुणम् ब्राह्मणस्य सतश्चैव यस्मात् ते वृत्तमीदृशम्
तस्माद् यद् देवकीपुत्र उक्तवानुत्तमं वचः असंशयं ते तद् भावि क्षत्रधर्मस्त्वयाऽऽश्रितः

M. N. Dutt: Thought burnt by the energy of your weapon's fire, I shall revive him. O lowest of men, witness the power of my austerities and my truth.' Vyasa said Since, obeying us, you have committed this highly cruel act, and since your conduct is such, although you are a good Brahmana by birth, therefore, those excellent words that Devaki's son had said, will, forsooth, be fulfilled regarding you, because you are living the life of a Kshatriya.'

BORI CE: 10-016-017

तस्माद्यद्देवकीपुत्र उक्तवानुत्तमं वचः
असंशयं ते तद्भावि क्षुद्रकर्मन्व्रजाश्वितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 10-016-018

अश्वत्थामोवाच
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्वहम्
सत्यवागस्तु भगवानयं च पुरुषोत्तमः

MN DUTT: 06-177-014

अश्वत्थामोवाच सहैव भवता ब्रह्मन् स्थास्यामि पुरुषेष्विह
सत्यवागस्तु भगवानयं च पुरुषोत्तमः

M. N. Dutt: Ashvatthaman said was With yourself among all men, O Rishi, I shall reside. Let the words of this illustrious and foremost of men prove true.'

BORI CE: 10-016-019

वैशंपायन उवाच
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्

MN DUTT: 06-177-015

वैशम्पायन उवाच प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम्
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम्

M. N. Dutt: Having made over his gem to the great Pandavas, Drona's son cheerlessly proceeded, in their presence, to the forest.

BORI CE: 10-016-020

पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः
कृष्णद्वैपायनं चैव नारदं च महामुनिम्

BORI CE: 10-016-021

द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्

MN DUTT: 06-177-016

पाण्डवाश्चापि गोविन्दं पुरस्कृत्य हतद्विषः
कृष्णद्वैपायनं चैव नारदं च महामुनिम्
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम्

M. N. Dutt: The Pandavas, who had killed all their foes, put Govinda and the Krishna-Dvaipayana and the great ascetic Narada at their head, and taking the gem that born with Ashvatthaman, quickly returned to the intelligent Draupadi who was observing the Praya vow."

BORI CE: 10-016-022

ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव ह

MN DUTT: 06-177-017

वैशम्पायन उवाच ततस्ते पुरुषव्याघ्राः सदश्वरनिलोपमैः
अभ्ययुः सहदाशार्हाः शिविरं पुनरेव हि

M. N. Dutt: Vaishampayana said “Those foremost of men, borne by their excellent horses, quick-coursing like the wind, came back with Dasharha hero, to their encampment.

BORI CE: 10-016-023

अवतीर्य रथाभ्यां तु त्वरमाणा महारथाः
ददृशुर्द्रौपदीं कृष्णामार्तामार्ततराः स्वयम्

MN DUTT: 06-177-018

अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः
ददृशुद्रौपदी कृष्णामार्तामार्ततराः स्वयम्

M. N. Dutt: Quickly getting down from their cars, those great car-warriors, themselves much more afflicted, saw Draupada's daughter Krishna stricken with misery.

BORI CE: 10-016-024

तामुपेत्य निरानन्दां दुःखशोकसमन्विताम्
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः

MN DUTT: 06-177-019

तामुपेत्य निरानन्दा दुःखशोकसमन्विताम्
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः

M. N. Dutt: Approaching the cheerless princess laden with sorrow and grief, the Pandavas with Keshava, sat round her.

BORI CE: 10-016-025

ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः
प्रददौ तु मणिं दिव्यं वचनं चेदमब्रवीत्

BORI CE: 10-016-026

अयं भद्रे तव मणिः पुत्रहन्ता जितः स ते
उत्तिष्ठ शोकमुत्सृज्य क्षत्रधर्ममनुस्मर

MN DUTT: 06-177-020

ततो राज्ञाभ्यनुज्ञातो भीमसेनो महाबलः
प्रददौ तं मणि दिव्यं वचनं चेदमब्रवीत्
अयं भद्रे तव मणिः पुत्रहन्तुर्जितः स ते
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर

M. N. Dutt: Then the powerful Bhimasena, desired by the king, gave that celestial gem to her and said these words: 'This gem, O amiable lady, is yours. The slayer of your sons had been defeated. Rise, shake off your sorrow, and recollect the duties of a Kshatriya lady.

BORI CE: 10-016-027

प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनः

MN DUTT: 06-177-021

प्रयाणे वासुदेवस्य शमार्थमसितेक्षणे
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि

M. N. Dutt: O you of black eyes, when Vasudeva was about to start (from Upaplavya.) on his mission of pace, you had said these words to the slayer of Madhu.

BORI CE: 10-016-028

नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च
नैव त्वमपि गोविन्द शममिच्छति राजनि

MN DUTT: 06-177-022

नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च
न वै त्वमिति गोविन्द शममिच्छन्ति राजनि

M. N. Dutt: I have no husbands. I have no sons, nor brothers. Nor are you alive, O Govinda, since the king seeks peace.

BORI CE: 10-016-029

उक्तवत्यसि धीराणि वाक्यानि पुरुषोत्तमम्
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि

MN DUTT: 06-177-023

उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम्
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि

M. N. Dutt: Those bitter words were addressed by you to Krishna, that foremost of persons. You should recollect these words that were so consistent with Kshatriya usages.

BORI CE: 10-016-030

हतो दुर्योधनः पापो राज्यस्य परिपन्थकः
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया

MN DUTT: 06-177-024

हतो दुर्योधन: पापो राज्यस्य परिपन्थिकः
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया

M. N. Dutt: The wretched Duryodhana, that thorn in the way of our sovereignty, has been killed. I have quaffed the blood of the living Dusshasana.

BORI CE: 10-016-031

वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च

MN DUTT: 06-177-025

वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम्
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद् गौरवेण च

M. N. Dutt: We have satisfied the debt we owed to our enemy! People, will not able to blame us any longer! Having defeated Drona's son, we have released him for his being a Brahmana and for the respect that should be shown to our deceased preceptor.

BORI CE: 10-016-032

यशोऽस्य पातितं देवि शरीरं त्ववशेषितम्
वियोजितश्च मणिना न्यासितश्चायुधं भुवि

MN DUTT: 06-177-026

यशोऽस्य पतितं देवि शरीरं त्ववशेषितम्
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि

M. N. Dutt: His faine has been spoiled, O goddess, only his body remains! He has been divested of his gem and on earth he has been deprived of his gem and on Earth he has been deprived of his weapons.

BORI CE: 10-016-033

द्रौपद्युवाच
केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम
शिरस्येतं मणिं राजा प्रतिबध्नातु भारत

MN DUTT: 06-177-027

द्रौपद्युवाच केवलानृण्यमाप्तास्मि गुरुपुत्रो गुरुर्मम
शिरस्येतं मणिं राजा प्रतिबध्नातु भारत

M. N. Dutt: Draupadi said I desired only to satisfy our debt for the injury we have suffered. The preceptor's son deserves my respect as the preceptor himself.

BORI CE: 10-016-034

वैशंपायन उवाच
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि

MN DUTT: 06-177-028

तं गृहीत्वा ततो राजा शिरस्येवाकरोत् तदा
गुरोरुच्छिष्टमित्येव द्रौपद्या वचनादपि

M. N. Dutt: Let the king put this gem on his head, O Bharata!'-The king then, taking that gem, placed it on his head, as desired by Draupadi and taking it as a gift from the preceptor.

BORI CE: 10-016-035

ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः
शुशुभे स महाराजः सचन्द्र इव पर्वतः

MN DUTT: 06-177-029

ततो दिव्यं मणिवरं शिरसा धारयन् प्रभुः
शुशुभे स तदा राजा सचन्द्र इव पर्वतः

M. N. Dutt: Holding on his head that excellent and celestial gem, the powerful king shone like a mountain with the moon above it.

BORI CE: 10-016-036

उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी
कृष्णं चापि महाबाहुं पर्यपृच्छत धर्मराट्

MN DUTT: 06-177-030

उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट्

M. N. Dutt: Though laden with grief for the death of her sons, the princess Draupadi, possessed of great mental strength, gave up her vow. Then king Yudhishthira enquired of the powerful Krishna, saying the following words.

Home | About | Back to Book 10 Contents | ← Chapter 15 | Chapter 17 →