Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 001

BORI CE: 11-001-001

जनमेजय उवाच
हते दुर्योधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने

MN DUTT: 06-180-002

जनमेजय उवाच हते दुर्योधने चैव हते सैन्ये च सर्वशः
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने

M. N. Dutt: Janamejaya said “After Duryodhana, and all the warriors had fallen, what, O sage, did king Dhritarashtra do after hearing of it.

BORI CE: 11-001-002

तथैव कौरवो राजा धर्मपुत्रो महामनाः
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः

MN DUTT: 06-180-003

तथैव कौरवो राजा धर्मपुत्रो महामनाः
कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः

M. N. Dutt: What also did the great Kuru king Yudhishthira the son of Dharma do? What did the three survivors (of the Kuru army, viz.,) Kripa and the others do?

BORI CE: 11-001-003

अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः
वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः

MN DUTT: 06-180-004

अश्वत्थाम्नः श्रुतं कर्म शापादन्योन्यकारितात्
वृत्तान्तमुत्तरं ब्रूहि यदभाषत संजयः

M. N. Dutt: I have heard everything about the deeds of Ashvatthaman. Tell me what took place after that mutual denunciation of curses. Tell me all that Sanjaya said to the blind old king!”

BORI CE: 11-001-004

वैशंपायन उवाच
हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम्
पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम्

MN DUTT: 06-180-005

वैशम्पायन उवाच हते पुत्रशते दीनं छिन्नशाखमिव दुमम्
पुत्रशोकाभिसंतप्तं धृतराष्ट्रं महीपतिम्

M. N. Dutt: Vaishampayana said “After he had lost his hundred sons, king Dhritarashtra. stricken with grief on that account, dejected, and looking like a tree shorn of its branches became stupefied with anxiety and lost his power of speech.

BORI CE: 11-001-005

ध्यानमूकत्वमापन्नं चिन्तया समभिप्लुतम्
अभिगम्य महाप्राज्ञः संजयो वाक्यमब्रवीत्

MN DUTT: 06-180-006

ध्यानमूकत्वमापन्नं चिन्तया सपभिप्लुतम्
अभिगम्य महाराज संजयो वाक्यमब्रवीत्
किं शोचसि महाराज नास्ति शोके सहायता

M. N. Dutt: Possessed of great wisdom, approaching the king the greatly wise Sanjaya, addressed him, saying-Why do you grieve, O monarch? Grief is absolutely useless.

BORI CE: 11-001-006

किं शोचसि महाराज नास्ति शोके सहायता
अक्षौहिण्यो हताश्चाष्टौ दश चैव विशां पते
निर्जनेयं वसुमती शून्या संप्रति केवला

MN DUTT: 06-180-007

अक्षौहिण्यो हताश्चाष्टौ दश चैव विशाम्पते
निर्जनेयं वसुमती शून्या सम्प्रति केवला

M. N. Dutt: Eight and ten Akshauhinis of warriors, O king, have been killed. The Earth had become desolate, and is almost empty now.

BORI CE: 11-001-007

नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः
सहितास्तव पुत्रेण सर्वे वै निधनं गताः

MN DUTT: 06-180-008

नानादिग्भ्यः समागम्य नानादेश्या नराधिपाः
सहैव तव पुत्रेण सर्वे वै निधनं गताः

M. N. Dutt: Kings of various countries, united with your son, and have all been killed.

BORI CE: 11-001-008

पितॄणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा
गुरूणां चानुपूर्व्येण प्रेतकार्याणि कारय

MN DUTT: 06-180-009

पितृणां पुत्रपौत्राणां ज्ञातीनां सुहृदां तथा
गुरूणां चानुपूर्येण प्रेतकार्याणि कारय

M. N. Dutt: Let now the obsequial rites of your fathers, sons, grandsons, kinsmen and friends and preceptors be performed duly.

BORI CE: 11-001-009

वैशंपायन उवाच
तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः
पपात भुवि दुर्धर्षो वाताहत इव द्रुमः

MN DUTT: 06-180-010

वैशम्पायन उवाच तच्छ्रुत्वा करुणं वाक्यं पुत्रपौत्रवधार्दितः
पपात भुवि दुर्धर्षो वाताहत इव दुमः

M. N. Dutt: Vaishampayana continued Deprived of sons, counselors and all his friends, the energetic king Dhritarashtra suddenly dropped down on the Earth like a tree uprooted by the wind.

BORI CE: 11-001-010

धृतराष्ट्र उवाच
हतपुत्रो हतामात्यो हतसर्वसुहृज्जनः
दुःखं नूनं भविष्यामि विचरन्पृथिवीमिमाम्

MN DUTT: 06-180-011

धृतराष्ट्र उवाच हतपुत्रो हतामात्यो हतसर्वसुहज्जनः
दुःखं नूनं भविष्यामि विचरन् पृथिवीमिमाम्

M. N. Dutt: Dhritarashtra said Deprived as I am of sons, counselors and all my friends, I shall, forsooth, have to rove about sorrowfully over the Earth.

BORI CE: 11-001-011

किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै
लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः

MN DUTT: 06-180-012

किं नु बन्धुविहीनस्य जीवितेन ममाद्य वै
लूनपक्षस्य इव मे जराजीर्णस्य पक्षिणः

M. N. Dutt: What necessity have I now of life itself, deprived as I am of relatives and friends, I am like a bird shorn of its wings and afflicted with decrepitude?

BORI CE: 11-001-012

हृतराज्यो हतसुहृद्धतचक्षुश्च वै तथा
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्

MN DUTT: 06-180-013

हृतराज्यो हतबन्धुर्हतचक्षुश्च वै तथा
न भ्राजिष्ये महाप्राज्ञ क्षीणरश्मिरिवांशुमान्

M. N. Dutt: Deprived of kingdom, deprived of relatives, and shorn of eyes, I cannot, O you of great wisdom, shine any longer on Earth like a luminary divested of its splendour.

BORI CE: 11-001-013

न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

MN DUTT: 06-180-014

न कृतं सुहृदां वाक्यं जामदग्न्यस्य जल्पतः
नारदस्य च देवर्षेः कृष्णद्वैपायनस्य च

M. N. Dutt: I did not follow the advice of friends, of Jamadagni's son, of the celestial Rishi Narada, and of Krishna-Dvaipayana.

BORI CE: 11-001-014

सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम
अलं वैरेण ते राजन्पुत्रः संगृह्यतामिति

MN DUTT: 06-180-015

सभामध्ये तु कृष्णेन यच्छ्रेयोऽभिहितं मम
अलं वैरेण ते राजन् पुत्रः संगृह्यतामिति
तच वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः

M. N. Dutt: In the midst of the assembly, Krishna told me what was for my good, saying,-Do away with hostilities, O king! Let your son take the entire kingdom. I did not foolishly follow that advice, and I am now obliged to repent.

BORI CE: 11-001-015

तच्च वाक्यमकृत्वाहं भृशं तप्यामि दुर्मतिः
न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 11-001-016

दुर्योधनस्य च तथा वृषभस्येव नर्दतः
दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते

MN DUTT: 06-180-016

न हि श्रोतास्मि भीष्मस्य धर्मयुक्तं प्रभाषितम्
दुर्योधनस्य च तथा वृषभस्येव नर्दतः
श्रुत्वा कर्णस्य च विपर्ययम्
द्रोणसूर्योपरागं च हृदयं मे विदीर्यते

M. N. Dutt: I did not listen to the good counsels of Bhishma. Alas, having heard of the destruction of Duryodhana whose roars were as deep as those of a bull, of the death of Dusshasana and the extinction of Karna and the setting of the Drona-sun, my-heart is not sundered into pieces.

BORI CE: 11-001-017

न स्मराम्यात्मनः किंचित्पुरा संजय दुष्कृतम्
यस्येदं फलमद्येह मया मूढेन भुज्यते

MN DUTT: 06-180-017

न स्मराभ्यात्मनः किंचित् पुरा संजय दुष्कृतम्
यस्येदं फलमोह मया मूढेन भुज्यते

M. N. Dutt: I do not, O Sanjaya, remember any evil act committed by me in my pristine birth, consequences of which fool as I am, I am now suffering.

BORI CE: 11-001-018

नूनं ह्यपकृतं किंचिन्मया पूर्वेषु जन्मसु
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्

MN DUTT: 06-180-018

नूनं व्यपकृतं किंचिन्मया पूर्वेषु जन्मसु
येन मां दुःखभागेषु धाता कर्मसु युक्तवान्

M. N. Dutt: Forsooth, I committed great sins in my previous lives, for which the great God has made me suffer such a grief.

BORI CE: 11-001-019

परिणामश्च वयसः सर्वबन्धुक्षयश्च मे
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः
कोऽन्योऽस्ति दुःखिततरो मया लोके पुमानिह

MN DUTT: 06-180-019

परिणामश्च वयसः सर्वबन्धुक्षयश्च मे
सुहृन्मित्रविनाशश्च दैवयोगादुपागतः
कोऽन्योऽस्ति दुःखिततरो मत्तोऽन्यो हि पुमान् भुवि

M. N. Dutt: This destruction of all my relatives, wellwishers and friends, at this old age has been brought about by Destiny. Who is there on Earth more afflicted than my wretched self.

BORI CE: 11-001-020

तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रतम्
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्

MN DUTT: 06-180-020

तन्मामद्यैव पश्यन्तु पाण्डवाः संशितव्रताः
विवृतं ब्रह्मलोकस्य दीर्घमध्वानमास्थितम्

M. N. Dutt: Therefore, let the Pandavas come and see me this very day determined upon following the long way that leads to the regions of Brahman."

BORI CE: 11-001-021

वैशंपायन उवाच
तस्य लालप्यमानस्य बहुशोकं विचिन्वतः
शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत्

MN DUTT: 06-180-021

वैशम्पायन उवाच तस्य लालप्यमानस्य बहुशोकं वितन्वतः
शोकापहं नरेन्द्रस्य संजयो वाक्यमब्रवीत्

M. N. Dutt: Vaishampayana continued-"While king Dhritarashtra was thus bewailing, Sanjaya addressed him in the following words for driving away his grief.

BORI CE: 11-001-022

शोकं राजन्व्यपनुद श्रुतास्ते वेदनिश्चयाः
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम
सृञ्जये पुत्रशोकार्ते यदूचुर्मुनयः पुरा

MN DUTT: 06-180-022

शोकं राजन् व्यपनुद श्रुतास्ते वेदनिश्चयाः
शास्त्रागमाश्च विविधा वृद्धेभ्यो नृपसत्तम
संजये पुत्रशोकार्ते यदूचुर्मुनयः पुरा

M. N. Dutt: Cast off your grief, O king! You have heard the teachings of the Vedas and various scriptures, from the lips of the old, O king! You have heard those words which the sages said to Srinjaya while the latter was stricken with grief on account of the death of his son.

BORI CE: 11-001-023

तथा यौवनजं दर्पमास्थिते ते सुते नृप
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना

MN DUTT: 06-180-023

यथा यौवनजं दर्पमास्थिते तं सुते नृप
न त्वया सुहृदां वाक्यं ब्रुवतामवधारितम्
स्वार्थश्च न कृतः कश्चिल्लुब्धेन फलगृद्धिना

M. N. Dutt: When your son, O king, grew elated with pride, you did not accept the advice offered to you by your well-wisher. You did not, through covetousness, do what was really for your good.

Corresponding verse not found in BORI CE

MN DUTT: 06-180-024

असिनैवैकधारेण स्वबुद्ध्या तु विचेष्टितम्
प्रायशोऽवृत्तसम्पन्नाः सततं पर्युपासिताः

M. N. Dutt: Your own intelligence, like a sharp sword, has cut you. You only sought the company of wicked men,

BORI CE: 11-001-024

तव दुःशासनो मन्त्री राधेयश्च दुरात्मवान्
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः
शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत्

MN DUTT: 06-180-025

यस्य दुःशासनो मन्त्री राधेयश्च दुरात्मवान्
शकुनिश्चैव दुष्टात्मा चित्रसेनश्च दुर्मतिः
शल्यश्च येन वै सर्वं शल्यभूतं कृतं जगत्

M. N. Dutt: Your son had Dusshasana, the wicked son of Radha, the equally wicked Shakuni, Chritrasena and Shalya for his counsellor. Your son made the entire world his enemy.

BORI CE: 11-001-025

कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च
न कृतं वचनं तेन तव पुत्रेण भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-180-026

कुरुवृद्धस्य भीष्मस्य गान्धार्या विदुरस्य च
द्रोणस्य च महाराज कृपस्य च शरद्वतः
कृष्णस्य च महाबाहो नारदस्य च धीमतः
ऋषीणां च तथान्येषां व्यासस्यामिततेजसः
न कृतं तेन वचनं तव पुत्रेण भारत

M. N. Dutt: You son, O Bharata, did not follow the words of Bhishma the reverend chief of the Kurus, of Gandhari and Vidura, of Drona, O king, of Kripa the son of Sharadvat of the mighty-armed Krishna, of the intelligent Narada, of many other Rishis, and of Vyasa himself.

Corresponding verse not found in BORI CE

MN DUTT: 06-180-027

धर्म: सत्कृतः कश्चिन्नित्यं युद्धमभीप्सता
अल्पबुद्धिरहंकारी नित्यं युद्धमिति ब्रुवन्
क्रूरो दुर्मर्षणो नित्यमसंतुष्टश्च वीर्यवान्

M. N. Dutt: Though powerful your son was of little intelligence, proud, always anxious to fight, wicked, ungovernable, and discontented.

Corresponding verse not found in BORI CE

MN DUTT: 06-180-028

श्रुतवानसि मेधावी सत्यवांश्चैव नित्यदा
न मुह्यन्तीदृशाः सन्तो बुद्धिमन्तो भवादृशाः

M. N. Dutt: You are learned, intelligent, and always truthful. Righteous and intelligent persons like yourself, are never stupefied by grief.

BORI CE: 11-001-026

न धर्मः सत्कृतः कश्चिन्नित्यं युद्धमिति ब्रुवन्
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः

MN DUTT: 06-180-029

न धर्मः सत्कृतः कश्चित् तव पुत्रेण मारिष
क्षपिताः क्षत्रियाः सर्वे शत्रूणां वर्धितं यशः

M. N. Dutt: For this the Kshatriya order has been exterminated, because they did not care for virtue, and always talked of battle, and the fame of your foes enhanced.

BORI CE: 11-001-027

मध्यस्थो हि त्वमप्यासीर्न क्षमं किंचिदुक्तवान्
धूर्धरेण त्वया भारस्तुलया न समं धृतः

MN DUTT: 06-180-030

मध्यस्थो हि त्वमप्यासीन क्षमकिञ्चिदुक्तवान्
दुधरेण त्वया भारस्तुलया न समं धृतः

M. N. Dutt: You had occupied the position of an umpire, but you did not utter a word of wholesome advice. Unfitted as you were for the work, you did not hold the scales evenly.

BORI CE: 11-001-028

आदावेव मनुष्येण वर्तितव्यं यथा क्षमम्
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते

MN DUTT: 06-180-031

आदावेव मनुष्येण वर्तितव्यं यथाक्षमम्
यथा नातीतमर्थं वै पश्चात्तापेन युज्यते

M. N. Dutt: Every one should, at the beginning follow such a line of action that he mey not have, in the end, to repent for something already done by him.

BORI CE: 11-001-029

पुत्रगृद्ध्या त्वया राजन्प्रियं तस्य चिकीर्षता
पश्चात्तापमिदं प्राप्तं न त्वं शोचितुमर्हसि

MN DUTT: 06-180-032

पुत्रगृद्ध्या त्वया राजन् प्रियं तस्य चिकीर्षितम्
पश्चात्तापमिमं प्राप्तो न त्वं शोचितुमर्हसि

M. N. Dutt: Out of affection for your son, O king, you did what was agreeable to Duryodhana. You are obliged to repent for that now. You should not, however, grieve.

BORI CE: 11-001-030

मधु यः केवलं दृष्ट्वा प्रपातं नानुपश्यति
स भ्रष्टो मधुलोभेन शोचत्येव यथा भवान्

MN DUTT: 06-180-033

केवलं दृष्ट्वा प्रपातं नानुपश्यति
स भ्रष्टो मधुलोभेन शोचत्येवं यथा भवान्

M. N. Dutt: The man who always looks at the honey without seeing the fall, meets with destruction through his covetousness for honey. Such a man is obliged to repent like yourself.

BORI CE: 11-001-031

अर्थान्न शोचन्प्राप्नोति न शोचन्विन्दते सुखम्
न शोचञ्श्रियमाप्नोति न शोचन्विन्दते परम्

MN DUTT: 06-180-034

अर्थान्न शोचन् प्राप्नोति न शोचन् विन्दते फलम्
न शोचश्रियमाप्नोति न शोचन् विन्दते परम्

M. N. Dutt: The man who indulges in grief never acquires wealth. By grieving one loses the fruits he seeks for. Grief again stands in the way of the acquisition of objects dear to us. The man who grieves loses even his salvation.

BORI CE: 11-001-032

स्वयमुत्पादयित्वाग्निं वस्त्रेण परिवेष्टयेत्
दह्यमानो मनस्तापं भजते न स पण्डितः

MN DUTT: 06-180-035

स्वयमुत्पादयित्वागिनं वस्त्रेण परिवेष्टयन्
दह्यमानो मनस्तापं भजते न स पण्डितः

M. N. Dutt: The man who keeps a burning coal within the folds of his cloth and is burnt by the fire thereof is surely called a fool if he grieves for his injuries.

BORI CE: 11-001-033

त्वयैव ससुतेनायं वाक्यवायुसमीरितः
लोभाज्येन च संसिक्तो ज्वलितः पार्थपावकः

MN DUTT: 06-180-036

त्वयैव ससुतेनायं वाक्यवायुसमीरितः
लोभाज्येन स संसिक्तो ज्वलितः पार्थपावकः

M. N. Dutt: with your You and your son, had with your words fanned the Partha-fire, and covetousness as clarified butter made that fire blaze forth into burning flames.

BORI CE: 11-001-034

तस्मिन्समिद्धे पतिताः शलभा इव ते सुताः
तान्केशवार्चिर्निर्दग्धान्न त्वं शोचितुमर्हसि

MN DUTT: 06-180-037

तस्मिन् समिद्धे पतिताः शलभा इव ते सुताः
तान् वै शराग्निनिर्दग्धान्न त्वं शोचितुमर्हसि

M. N. Dutt: Yours fell into that burning fire like insects. You should not, however, grieve for them now that they have all been burnt in the fire of the enemy's arrows.

BORI CE: 11-001-035

यच्चाश्रुपातकलिलं वदनं वहसे नृप
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः

MN DUTT: 06-180-038

यच्चाश्रुपातात् कलिलं वदनं वहसे नृप
अशास्त्रदृष्टमेतद्धि न प्रशंसन्ति पण्डिताः

M. N. Dutt: The shedding of tears, O king, is not approved by the scriptures or praised by the wise.

BORI CE: 11-001-036

विस्फुलिङ्गा इव ह्येतान्दहन्ति किल मानवान्
जहीहि मन्युं बुद्ध्या वै धारयात्मानमात्मना

MN DUTT: 06-180-039

विस्फुलिङ्गा इव ह्येतान् दहन्ति किल मानवान्
जहीहि मन्यु बुद्ध्या वै धारयात्मानमात्मान

M. N. Dutt: These tears, like sparks of fire, consume the head for whom they are shed. Drive away your grief with your intelligence, and cheer yourself up with your mental strength.

BORI CE: 11-001-037

एवमाश्वासितस्तेन संजयेन महात्मना
विदुरो भूय एवाह बुद्धिपूर्वं परंतप

MN DUTT: 06-180-040

वैशम्पायन उवाच एवमाश्वासितस्तेन संजयेन महात्मना
विदुरो भूय एवाह बुद्धिपूर्वं परंतप

M. N. Dutt: Thus was the king consoled by the great Sanjaya. Vidura then, O scorcher of foes, once again addressed the king, showing great intelligence."

Home | About | Back to Book 11 Contents | | Chapter 2 →