Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 002

BORI CE: 11-002-001

वैशंपायन उवाच
ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्

MN DUTT: 06-181-001

वैशम्पायन उवाच ततोऽमृतसमैर्वाक्यै दयन् पुरुषर्षभम्
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्

M. N. Dutt: Vaishampayana said Listen, O Janamejaya, to the nectar like words that Vidura said to the son of Vichitravirya and by which be pleased that foremost of men.

BORI CE: 11-002-002

विदुर उवाच
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना
स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः

MN DUTT: 06-181-002

विदुर उवाच उत्तिष्ठ राजन् किं शेषे धारयात्मानमात्मना
एषा वै सर्वसत्त्वानां लोकेश्वर परा गतिः

M. N. Dutt: Vidura said Rise, O king! Why are you lying on the Earth. Cheer yourself up. O king, this is the final end of all living creatures.

BORI CE: 11-002-003

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

MN DUTT: 06-181-003

सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्

M. N. Dutt: Everything is liable to destruction; everything that is high is sure to fall down. Union is sure to end in separation; life is sure to end in death.

BORI CE: 11-002-004

यदा शूरं च भीरुं च यमः कर्षति भारत
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ

MN DUTT: 06-181-004

यदा शूरं च भीरुं च यमः कर्षति भारत
तत् किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ

M. N. Dutt: The Destroyer, O Bharata, takes both the hero and the coward. Why then, O foremost of Kshatriyas, should not Kshatriyas engage themselves in battle.

BORI CE: 11-002-005

अयुध्यमानो म्रियते युध्यमानश्च जीवति
कालं प्राप्य महाराज न कश्चिदतिवर्तते

MN DUTT: 06-181-005

अयुध्यमानो म्रियते युध्यमानश्च जीवति
कालं प्राप्य महाराज न कश्चिदतिवर्तते

M. N. Dutt: He, who never fights has been seen to die, while he who engaged himself in battle has been seen to escape alive.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-006

अभावादीनि भूतानि भावमध्यानि भारत
अभावनिधनान्येव तत्र का परिदेवना

M. N. Dutt: As regards living creatures, they did not exist at first. They exist in the intervening period. In the end they once more become nonexistent. Why should then one grieve for the same?

Corresponding verse not found in BORI CE

MN DUTT: 06-181-007

न शोचन् मृतमन्वेति न शोचन् म्रियते नरः
एवं सांसिद्धिके लोके किमर्थमनुशोचसि

M. N. Dutt: The man who grieves does not succeed in meeting with the dead. By grieving one does not himself die. While such is the course of the world, why do you indulge in grief.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-008

कालः कर्षति भूतानि सर्वाणि विविधान्युत
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम

M. N. Dutt: Death drags all creatures, even the gods. There is none dear or hateful to death, O Kuru chief.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-009

यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः
तथा कालवशं यान्ति भूतानि भरतर्षभ

M. N. Dutt: As the wind tears off all the blades of grass, even so, O foremost of Bharata's race, Death rules over all creatures.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-010

एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम्
यस्य कालः प्रयात्यग्रे तत्र का परिदेवना

M. N. Dutt: All creatures are like members of a caravan bound for the same country. When death will overtake all, it is immaterial whom he meets first.

BORI CE: 11-002-006

न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्

MN DUTT: 06-181-011

न चाप्येतान् हतान् युद्धे राजशोचितुमर्हसि
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्

M. N. Dutt: O king, you should not grieve for those who have been killed in battle. If the scriptures are authoritative all of them must have obtained the highest end.

BORI CE: 11-002-007

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना

MN DUTT: 06-181-012

सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना

M. N. Dutt: All of them were well read in the Vedas; all of them had practised vows. All of them have met with death after fighting with the enemy. What is there to be sorry in this.

BORI CE: 11-002-008

अदर्शनादापतिताः पुनश्चादर्शनं गताः
न ते तव न तेषां त्वं तत्र का परिदेवना

MN DUTT: 06-181-013

अदर्शनादापतिताः पुनश्चादर्शनं गताः
नैते तव न तेषां त्वं तत्र का परिदेवना

M. N. Dutt: They had been invisible before birth. Having come from that unknown region, they have again become invisible. They are not yours, nor are you theirs. Why should you grieve then for such disappearance?

BORI CE: 11-002-009

हतोऽपि लभते स्वर्गं हत्वा च लभते यशः
उभयं नो बहुगुणं नास्ति निष्फलता रणे

MN DUTT: 06-181-014

हतोऽपि लभते स्वर्ग हत्वा च लभते यशः
उभयं नो बहुगुणं नास्ति निष्फलता रणे

M. N. Dutt: If killed, one acquires heaven. By killing, fame is acquired. Both of these, produce great merit. Battle, therefore, is not unproductive of good.

BORI CE: 11-002-010

तेषां कामदुघाँल्लोकानिन्द्रः संकल्पयिष्यति
इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ

MN DUTT: 06-181-015

तेषां कामदुधालँ लोकानिन्द्रः संकल्पयिष्यति
इन्द्रस्यातिथयो ोते भवन्ति भरतर्षभ
१५

M. N. Dutt: forsooth, Indra will give them regions capable of granting every wish. These, O foremost of men, become the guests of Indra.

BORI CE: 11-002-011

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः

MN DUTT: 06-181-016

न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया
स्वर्ग यान्ति तथा मा यथा शूरा रणे हताः

M. N. Dutt: By celebrating sacrifice with profuse gifts, by ascetic penances and by learning, men cannot, go so quickly to heaven as heroes killed in battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-017

शरीरग्निषु शूराणां जुहुवुस्ते शराहुतीः
हूयमानाशरांश्चैव सेहुस्तेजस्विनो मिथः

M. N. Dutt: On the bodies of hostile heroes who were like the sacrificial fire, they poured libations of arrows. Highly energetic, they had in return to bear the arrowy libations poured upon them by their foes.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-018

एवं राजंस्तवाचक्षे स्वयं पन्थानमुत्तमम्
न युद्धादधिकं किंचित् क्षत्रियस्येह विद्यते

M. N. Dutt: I tell you, O king, that for a Kshatriya in this world there is not a better way to heaven then battle.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-019

क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः
आशिषः परमाः प्राप्त न शोर्ध्या सर्व एव हि

M. N. Dutt: They were all great Kshatriyas; brave as they were, they were ornaments of assemblies. They have attained highest of blessed regions. They are not persons for whom we should be sorry.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-020

आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि

M. N. Dutt: Solacing yourself, by you own self, cease to grieve, O best of men. You should not allow yourself to be overwhelmed with sorrow and to all action.

BORI CE: 11-002-012

मातापितृसहस्राणि पुत्रदारशतानि च
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्

MN DUTT: 06-181-021

मातापितृसहस्राणि पुत्रदारशतानि च
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्

M. N. Dutt: There are thousands of mothers and fathers and sons and wives in this world. Whose are they and whose are we?

BORI CE: 11-002-013

शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

MN DUTT: 06-181-022

शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति च पण्डितम्

M. N. Dutt: Thousands of causes spring up daily for sorrow and thousands for fear. These, however, affect the ignorant and not the wise.

BORI CE: 11-002-014

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति

MN DUTT: 06-181-023

न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति

M. N. Dutt: There is none dear of hateful to Time, O Kuru chief. Time is indifferent to none. All are equally dragged by time. give up

Corresponding verse not found in BORI CE

MN DUTT: 06-181-024

काल: पचति भूतानि कालः संहरते प्रजाः
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः

M. N. Dutt: Time makes all creatures grow, and it is Time that destroys all. When all else is asleep, Time is awake. Time is irresistible.

BORI CE: 11-002-015

अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः
आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः

MN DUTT: 06-181-025

अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः

M. N. Dutt: Youth, beauty, life, wealth, health, and friends, are all unstable. The wise will never seek any of these.

BORI CE: 11-002-016

न जानपदिकं दुःखमेकः शोचितुमर्हसि
अप्यभावेन युज्येत तच्चास्य न निवर्तते

MN DUTT: 06-181-026

न जानपदिकं दुःखमेकः शोचितुमर्हसि
अप्यभावेन युज्यते तचास्य न निवर्तते

M. N. Dutt: You should not grieve for what is universal. By indulging in grief a person may himself die, but grief itself by being indulged in, never becomes light.

BORI CE: 11-002-017

अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्
चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते

MN DUTT: 06-181-027

अशोचन् प्रतिकुर्वीत यदि पश्येत् पराक्रमम्
भैषज्यमेतद् दुःखस्य यदेतन्नानुचिन्तयेत्

M. N. Dutt: If you feel any grief heavily, it should be overcome by not indulging in it. This is the only remedy for grief, viz., that one should not indulge in it.

BORI CE: 11-002-018

अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः

MN DUTT: 06-181-028

चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते
अनिष्टसम्प्रयोगाच विप्रयोगात् प्रियस्य च
मानुषा मानसैर्दुःखैर्दह्यन्ते चाल्पबुद्धयः

M. N. Dutt: By indulging in it, one cannot lesson it. On the other hand, it increases when being indulged in. When any evil or when bereavement of some dear one, comes on, only they that are of little intelligence allow their minds to be laden with grief.

BORI CE: 11-002-019

नार्थो न धर्मो न सुखं यदेतदनुशोचसि
न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते

MN DUTT: 06-181-029

नार्थो न धर्मो न सुखं यदेतदनुशोचसि
न च नापैति कार्यार्थात्रिवर्गाचैव हीयते

M. N. Dutt: This is neither Profit, nor Religion, nor Happiness, of which you are thinking.

BORI CE: 11-002-020

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः
असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः

BORI CE: 11-002-021

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात्

MN DUTT: 06-181-030

अन्यामन्यां धनावस्थां प्राप्य वैशेषिकी नराः
असंतुष्टाः प्रमुह्यनित संतोष यान्ति पण्डिताः
प्रज्ञया मानसं दुःखं हन्याच्छरीरमौषधैः
एतद् विज्ञानसामर्थ्यं न बालैः समतामियात्

M. N. Dutt: The indulgence of grief in the sure means of one's losing one's objects. Through it, one deviates from the three great ends of life. They, who are not contented are stupefied by the vicissitudes of fortune. The wise, are, on the other hand, unaffected by such changes. One should destroy mental grief by wisdom, as physical grief should be destroyed by medicine. Wisdom has this power. They, however, that are foolish, can never acquire equanimity of mind.

BORI CE: 11-002-022

शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्

MN DUTT: 06-181-031

शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्

M. N. Dutt: Pristine actions closely follow a man, so much so that they lie by him when he lies down, stand by him when he stands, and run with him when he runs.

BORI CE: 11-002-023

यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते

MN DUTT: 06-181-032

यस्यां यस्यामवस्थायां यत् करोति शुभाशुभम्
तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते

M. N. Dutt: As a man acts well or ill, so he enjoys or suffers the fruit thereof.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-033

येन येन शरीरेण यद्यत् कर्म करोति यः
तेन तेन शरीरेण तत्फलं समुपाश्नुते

M. N. Dutt: In physical actions also one enjoys or suffers the fruits according to his acts.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-034

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च

M. N. Dutt: One's own self is one's own friend, again one's own self is one's own enemy. One's own self is the witness of one's good and evil acts.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-035

शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित्

M. N. Dutt: Good acts beget a state of happiness, and sinful deeds bring on woe. One always reaps the fruit of one's acts. One never enjoys of suffers happiness or misery that is not the outcome of one's own acts.

Corresponding verse not found in BORI CE

MN DUTT: 06-181-036

न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

M. N. Dutt: Intelligent persons like you, O king, never commit sinful deeds, that are disapproved by knowledge and that strike at the very root of virtue and happiness.

Home | About | Back to Book 11 Contents | ← Chapter 1 | Chapter 3 →