Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 019

BORI CE: 11-019-001

गान्धार्युवाच
एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः
भूमौ विनिहतः शेते भीमेन शतधा कृतः

MN DUTT: 06-198-001

गांधार्युवाच एष माधव पुत्रो मे विकर्णः प्राज्ञसम्मतः
भूमौ विनिहतः शेते भीमेन शतधा कृतः

M. N. Dutt: Gandhari said There, O Madhava, my. son Vikarma, praised by the wise, lies on the naked earth, killed by Bhima and wounded horribly.

BORI CE: 11-019-002

गजमध्यगतः शेते विकर्णो मधुसूदन
नीलमेघपरिक्षिप्तः शरदीव दिवाकरः

MN DUTT: 06-198-002

गजमध्ये हतः शेते विकर्णो मधुसूदन
नीलमेघपरिक्षिप्तः शरदीव निशाकरः

M. N. Dutt: O destroyer of Madhu, Vikarna lies there dead in the midst of (slain) elephants like the moon in the autumnal sky surrounded by blue clouds.

BORI CE: 11-019-003

अस्य चापग्रहेणैष पाणिः कृतकिणो महान्
कथंचिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्

MN DUTT: 06-198-003

अस्य चापग्रहेणैव पाणिः कृतकिणो महान्
कथञ्चिच्छिद्यते गृधेरत्तुकामैस्तलत्रवान्

M. N. Dutt: His broad palm, covered with leathern fence, and scarred by constant holding of the bow, is pierced with difficulty by vultures desirous of eating it up.

BORI CE: 11-019-004

अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी
वारयत्यनिशं बाला न च शक्नोति माधव

MN DUTT: 06-198-004

अस्य भार्याऽऽमिषप्रेप्सून् गृध्रकाकांस्तपस्विनी
वारयत्यनिशं बाला न च शक्नोति माधव

M. N. Dutt: His helpless young wife, O Madhava, is continually but unsuccessfully trying to drive away those vultures desirous of feeding on carrion.

BORI CE: 11-019-005

युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ
सुखोचितः सुखार्हश्च शेते पांसुषु माधव

MN DUTT: 06-198-005

युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ
सुखोषितः सुखार्हश्च शेते पांसुषु माधव

M. N. Dutt: The youthful, brave and beautiful Vikarna, O foremost of men, reared in luxury and worthy of every king of happiness, now sleeps on dust, O Madhava.

BORI CE: 11-019-006

कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्

MN DUTT: 06-198-006

कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्

M. N. Dutt: Thought all his vital parts have been cut with cloth-yard and bearded arrows and Nalikas, yet the natural beauty of his body has not left this best of the Bharatas.

BORI CE: 11-019-007

एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे

MN DUTT: 06-198-007

एष संग्रामशूरेण प्रतिज्ञा पालयिष्यता
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे

M. N. Dutt: There, my son Durmuksha, that destroyer of a great number of enemies, sleeps facing the enemy, slain by the heroic Bhiinasena in satisfaction of his promisc.

BORI CE: 11-019-008

तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः

MN DUTT: 06-198-008

तस्यैतद् वदनं कृष्ण श्वापदैरर्धभक्षितम्
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः

M. N. Dutt: His face, O Krishna, half eaten away by beasts of prey, looks more beautiful like the moon on the seventh day of the light fortnight.

BORI CE: 11-019-009

शूरस्य हि रणे कृष्ण यस्याननमथेदृशम्
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः

MN DUTT: 06-198-009

शूरस्य हि रणे कृष्ण पश्याननमथेदृशम्
स कथं निहतोऽमित्रैः पांसून् असति मे सुतः

M. N. Dutt: Look, O Krishna at the face of that heroic son of mine. How could that son of mine be killed by enemies and thus made to eat the dust.

BORI CE: 11-019-010

यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्

MN DUTT: 06-198-010

यस्याहमुखे सौम्य स्थिता नैवोपपद्यते
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्

M. N. Dutt: O amiable one, how could that Durmukha, before whom no enemy could stand be killed by foes.

BORI CE: 11-019-011

चित्रसेनं हतं भूमौ शयानं मधुसूदन
धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम्

MN DUTT: 06-198-011

चित्रसेनं हतं भूमौ शयानं मधुसूदन
धार्तराष्ट्रमिमं पश्य प्रतिमानं धनुष्मताम्

M. N. Dutt: Look, O slayer of Madhu, at that other son of Dhritarashtra, viz., Chitrasena, the best of all bowmen, slain and lying on the ground.

BORI CE: 11-019-012

तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः
क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते

MN DUTT: 06-198-012

तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः
क्रव्यादसंघैः सहिता रुदत्यः पर्युपासते

M. N. Dutt: Those young ladies, stricken with grief and crying piteously and now sitting, with beasts of prey, around his beautiful body bedecked with wreaths and garlands.

BORI CE: 11-019-013

स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्
चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे

MN DUTT: 06-198-013

स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्
चित्ररूपमिदं कृष्णं विचित्रं प्रतिभाति मे

M. N. Dutt: The piteous lamentations of women, and these cries and roars of beasts of prey, appear highly wonderful to me, OKrishna.

BORI CE: 11-019-014

युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव

MN DUTT: 06-198-014

युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः
विर्विशतिरसौ शेते ध्वस्तः पांसुषु माधव

M. N. Dutt: Young and beautiful, and always waited upon and served by the most handsome ladies, my son Vivinshati, O Madhava, sleeps there, covered with dust.

BORI CE: 11-019-015

शरसंकृत्तवर्माणं वीरं विशसने हतम्
परिवार्यासते गृध्राः परिविंशा विविंशतिम्

MN DUTT: 06-198-015

शरसंकृत्तवर्माणं वीरं विशसने हतम्
परिवार्यासते गृध्राः पश्य कृष्ण विविंशतिम्

M. N. Dutt: His armour has been cut with arrows. Killed in the general destruction, the heroic Vivingshati is now encircled and waited upon by vultures.

BORI CE: 11-019-016

प्रविश्य समरे वीरः पाण्डवानामनीकिनीम्
आविश्य शयने शेते पुनः सत्पुरुषोचितम्

MN DUTT: 06-198-016

प्रविश्य समरे शूरः पाण्डवानामनीकिनीम्
स वीरशयने शेते परः सत्पुरुषोचिते

M. N. Dutt: Having in battle penetrated the ranks of the Pandavas army, that hero now sleeps on the bed of a most exalted and heroic Kshatriya.

BORI CE: 11-019-017

स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्
अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः

MN DUTT: 06-198-017

स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्
अतीव शुभ्रं वदनं कृष्ण पश्य विविंशतः

M. N. Dutt: Look, O Krishna, at his very beautiful and smiling face, having excellent nose and beautiful eyebrows, and resembling the shining Moon himself.

BORI CE: 11-019-018

यं स्म तं पर्युपासन्ते वसुं वासवयोषितः
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः

MN DUTT: 06-198-018

एनं हि पर्युपासन्ते बहुधा वरयोषितः
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः

M. N. Dutt: Formerly a body of the most beautiful ladies used to wait upon him, like thousands of celestial girls upon a sporting Gandharva.

BORI CE: 11-019-019

हन्तारं वीरसेनानां शूरं समितिशोभनम्
निबर्हणममित्राणां दुःसहं विषहेत कः

MN DUTT: 06-198-019

हन्तारं परसैन्यानां शूरं समितिशोभनम्
निबर्हणममित्राणां दुःसहं विषहेत कः

M. N. Dutt: Who again could stand before my son Dussaha, that destroyer of heroic enemies, that hero, that ornament of assemblies, that irresistible warrior, that resister of foes.

BORI CE: 11-019-020

दुःसहस्यैतदाभाति शरीरं संवृतं शरैः
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः

MN DUTT: 06-198-020

दुःसहस्यैतदाभाति शरीरं संवृतं शरैः
गिरिरात्मगतैः कुल्लैः कर्णिकारिवाचितः

M. N. Dutt: The body of Dussaha, covered with shafts, shines like a mountain overgrown with blossoming Karnikaras.

BORI CE: 11-019-021

शातकौम्भ्या स्रजा भाति कवचेन च भास्वता
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः

MN DUTT: 06-198-021

शातकौम्या स्रजा भाति कवचेन च भास्वता
अग्निवेव गिरिः श्वेतो गतासुरपि दुःसहः

M. N. Dutt: With his golden garland and his bright armour, Dussaha, though dead, shines yet, like a white mountain of fire.

Home | About | Back to Book 11 Contents | ← Chapter 18 | Chapter 20 →