Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 018

BORI CE: 11-018-001

गान्धार्युवाच
पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान्
गदया भीमसेनेन भूयिष्ठं निहतान्रणे

MN DUTT: 06-197-001

गान्धार्युवाच पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्कमान्
गदया भीमसेनेन भूयिष्ठं निहतान् रणे

M. N. Dutt: Gandhari said See, O Madhava, my hundred sons. who never knew fatigue in battle, have all been killed by Bhimasena with his mace in battle.

BORI CE: 11-018-002

इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः

MN DUTT: 06-197-002

इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः

M. N. Dutt: That which pains me more to-day is that these my young daughter-in-law, deprived of sons and with disheveled hairs, are wandering on the field today.

BORI CE: 11-018-003

प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः
आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम्

MN DUTT: 06-197-003

प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः
आपना यत् स्पृशन्तीमां रुधिरार्दी वसुन्धराम्

M. N. Dutt: Alas, they who formerly walked only on the terraces of magnificent edifices with feet decorated with many ornaments, are now, in great misery, obliged to touch with those feet of theirs this hard Earth, covered with blood.

BORI CE: 11-018-004

गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत

MN DUTT: 06-197-004

कृच्छ्रादुत्सारयन्ति स्म गृध्रगोमायुवायसान्
दुःखेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत

M. N. Dutt: Reeling in sorrow, they are moving about like drunk persons, driving away with difficulty vulture and jackals and crows.

BORI CE: 11-018-005

एषान्या त्वनवद्याङ्गी करसंमितमध्यमा
घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता

MN DUTT: 06-197-005

एषान्या त्वनद्यागी करसम्मितमध्यमा
घोरमायोधनं दृष्ट्वा निपतत्यतिदुःखिता

M. N. Dutt: Behold, seeing this terrible destruction, that lady of beautiful limbs, and slender waist, falls down, laden with grief.

BORI CE: 11-018-006

दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्
राजपुत्रीं महाबाहो मनो न व्युपशाम्यति

MN DUTT: 06-197-006

मे पार्थिवसुतामेतां लक्ष्मणमातरम्
राजपुत्रीं महाबाहो मनो न ह्युपशाम्यति

M. N. Dutt: Beholding this princess, this mother of Lakshmana, O you of mighty-arms, my heart is torn with sorrow.

BORI CE: 11-018-007

भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान्

MN DUTT: 06-197-007

भ्रातूंश्चान्याः पितॄश्चान्याः पुत्रांश्च निहतान् भुवि
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुमहाभुजान्

M. N. Dutt: Some seeing their brothers, some their husbands, and some their sons, lying down dead on the naked earth, these beautiful ladies of fair arms, and themselves falling down, catching the arms of the killed.

BORI CE: 11-018-008

मध्यमानां तु नारीणां वृद्धानां चापराजित
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु

MN DUTT: 06-197-008

मध्यमानां तु नारीणां वृद्धानां चापराजित
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु

M. N. Dutt: Hear, O unvanquished one, the loud lamentations of those elderly ladies and those others of middle age on witnessing this terrible destruction.

BORI CE: 11-018-009

रथनीडानि देहांश्च हतानां गजवाजिनाम्
आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल

MN DUTT: 06-197-009

रथनीडानि देहांश्च हतानां गजवाजिनाम्
आश्रित्य श्रममोहार्ताः स्थिताः पश्य महाभुज

M. N. Dutt: See, O you of great might, those dames, exhausted with fatigue, are taking rest, supporting themselves against broken boxes of cars and the bodies of slain elephants and steeds.

BORI CE: 11-018-010

अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति

MN DUTT: 06-197-010

अन्यां चापहृतं कायाचारुकुण्डलमुन्नसम्
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठतीम्

M. N. Dutt: See, O Krishna, taking up some relative's severed head adorned with beautiful nose and ear-rings, some one amongst them, is standing sorrowfully.

BORI CE: 11-018-011

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ
एताभिरनवद्याभिर्मया चैवाल्पमेधया

BORI CE: 11-018-012

तदिदं धर्मराजेन यातितं नो जनार्दन
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः

MN DUTT: 06-197-011

पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ
एताभिर्निरवद्याभिर्मया चैवाल्पमेधया
यदिदं धर्मराजेन पातितं नो जनार्दन
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः

M. N. Dutt: I think, O sinless one, they and myself of little understanding must have perpetrated great iniquities in our previous lives, since, O Janarddana, all our relatives and kinsmen have thus been killed by king Yudhishthira. Our acts, fair or unfair, must bear fruits, O you of Vrishni's race.

BORI CE: 11-018-013

प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः
कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः

BORI CE: 11-018-014

हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः
सारस्य इव वाशन्त्यः पतिताः पश्य माधव

MN DUTT: 06-197-012

प्रत्यग्रवयसः पश्य दर्शनीयकुचाननाः
कुलेषु जाता ह्रीमत्यः कृष्णपक्ष्माक्षिमूर्धजाः
हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः
सारस्य इव वाशन्त्यः पतिताः पश्य माधव

M. N. Dutt: See, O Madhava, those young ladies having beautiful breasts and abdomen, born in respectable families, of great modesty, having black eye-lashes and tresses of the same color on their heads, having voice sweet and dear like that of swans, are falling down, unconscious from great grief and crying piteously like fights of cranes.

BORI CE: 11-018-015

फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम्
अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान्

MN DUTT: 06-197-013

फुल्लपद्यप्रकाशानि पुण्डरीकाक्ष योषिताम्
अनवद्यानि वक्त्राणि तापयत्येष रश्मिवान्

M. N. Dutt: See, O lotus-eyed, hero, there beautiful faces resembling full-blown lotuses, scorched by the sun.

BORI CE: 11-018-016

ईर्षूणां मम पुत्राणां वासुदेवावरोधनम्
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः

MN DUTT: 06-197-014

ईर्पूणां मम पुत्राणां वासुदेवावरोधनम्
मत्तमातङ्गदर्याणां पश्यन्त्यद्य पृथग्जनाः

M. N. Dutt: Alas, O Vasudeva, the wives of my proud children who were powerful like infuriate are elephants, are now being looked at by common people.

BORI CE: 11-018-017

शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान्
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्

BORI CE: 11-018-018

शीर्षत्राणानि चैतानि पुत्राणां मे महीतले
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव

MN DUTT: 06-197-015

शतचन्द्राणि चर्माणि ध्वजांचादित्यवर्चसः
रौक्माणि चैव वर्माणि निष्कानापि च काञ्चनान्
शीर्षत्राणानि चैतानि पुत्राणां मे महीतले
पश्य दीप्तानि गोविन्द पावकान् सुहुतानिव

M. N. Dutt: See, O Govinda, the shields decked with hundred moons, the sunny standards, the golden coats of mail, and the golden collars and cuirasses, and the head-gears, of my sons, scattered on the Earth, are shining like sacrificial fires over which have been poured libation of clarified butter.

BORI CE: 11-018-019

एष दुःशासनः शेते शूरेणामित्रघातिना
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः

MN DUTT: 06-197-016

एष दुःशासनः शेते शूरेणामित्रघातिना
पीतशोणितसर्वाङ्गो युधि भीमेन पातितः

M. N. Dutt: There, Dusshasana sleep, killed by Bhima, having the blood of all his limbs drunk by that heroic slayer of foes.

BORI CE: 11-018-020

गदया वीरघातिन्या पश्य माधव मे सुतम्
द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च

MN DUTT: 06-197-017

गदया भीमसेनेन पश्य माधव मे सुतम्
द्यूतक्केशाननुस्मृत्य द्रौपदीनोदितेन च

M. N. Dutt: Look at that other son of mine, O Madhava, killed by Bhima with his mace, actuated by Draupadi and the memory of his woes at the time of the match at dice.

BORI CE: 11-018-021

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन

BORI CE: 11-018-022

सहैव सहदेवेन नकुलेनार्जुनेन च
दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान्

MN DUTT: 06-197-018

उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन
सहैव सहदेवेन नकुलेनार्जुनेन च
दासीभूतासि पाञ्चालि क्षिप्रं प्रविश नो गृहान्

M. N. Dutt: Addressing the princess of Panchala, in the midst of the assembly, who had been won by dice, this Dusshasana, desirous of pleasing his (elder) brother and Karna, O Janarddana, had said,-You are now the wife of a slave! With Sahadeva and Nakula and Arjuna, O lady, enter our household now.

BORI CE: 11-018-023

ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय

MN DUTT: 06-197-019

ततोऽहमब्रवं कृष्ण तदा दुर्योधनं नृपम्
मृत्युपाशपरिक्षिप्तं शकुनि पुत्र वर्जय

M. N. Dutt: At that time, O Krishna, I sad to king Duryodhana,-O son, discard the wrathful Shakuni.

BORI CE: 11-018-024

निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः

MN DUTT: 06-197-020

निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः

M. N. Dutt: Know your maternal uncle to be very wicked and greatly fond of quarrel. Discard him forthwith and make peace with the Pandavas, O son.

BORI CE: 11-018-025

न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्

MN DUTT: 06-197-021

न बुद्ध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्
वाड्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्

M. N. Dutt: O fool, do you not think of Bhimasena filled with anger. You are cutting him with your words arrows like a person striking an elephant with burning brands.

BORI CE: 11-018-026

तानेष रभसः क्रूरो वाक्शल्यानवधारयन्
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव

MN DUTT: 06-197-022

तानेवं रहसि क्रुद्धो वाक्शल्यानवधारयन्
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव

M. N. Dutt: Alas, neglecting my wordy, he vomited his poison of words at them, who had already been cut with wordy arrows, like a snake vomiting his poison at a bull.

BORI CE: 11-018-027

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ
निहतो भीमसेनेन सिंहेनेव महर्षभः

MN DUTT: 06-197-023

एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ
निहतो भीमसेनेन सिंहेनेव महागजः

M. N. Dutt: there that Dusshasana sleeps stretching his tow massive arms, killed by Bhimasena like a powerful elephant by a lion.

BORI CE: 11-018-028

अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे

MN DUTT: 06-197-024

अत्यर्थमकरोद् रौद्रं भीमसेनोऽत्यमर्षणः
दुःशासनस्य यत् क्रुद्धोऽपिबच्छोणितमाहवे

M. N. Dutt: The very angry Bhimasena perpetrated a most dreadful deed by drinking in battle the blood of his foes.

Home | About | Back to Book 11 Contents | ← Chapter 17 | Chapter 19 →