Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 017

BORI CE: 11-017-001

वैशंपायन उवाच
ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता
सहसा न्यपतद्भूमौ छिन्नेव कदली वने

MN DUTT: 06-196-001

वैशम्पायन उवाच दुर्योधनं हतं दृष्ट्वा गान्धारी शोककर्शिता
सहसा न्यपतद् भूमौ छिन्नेव कदली वने

M. N. Dutt: Vaishampayana said Secing Duryodhana, Gandhari, deprived of her senses by grief, suddenly dropped down on the Earth like an uprooted plantain tree.

BORI CE: 11-017-002

सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्

MN DUTT: 06-196-002

सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च विलप्य च
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्

M. N. Dutt: Having regained her consciousness soon, she began to weep and lament seeing her son lying on the bare ground, bathed in blood.

BORI CE: 11-017-003

परिष्वज्य च गान्धारी कृपणं पर्यदेवयत्
हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया

MN DUTT: 06-196-003

परिष्वज्य च गान्धारी कृपणं पर्यदेवयत्
हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया

M. N. Dutt: Embracing her son, Gandhari bewailed piteously. Stricken with grief, and growing unconscious, the Kuru queen exclaimed, 'Alas, O son!' 'Alas, O son.'

BORI CE: 11-017-004

सुगूढजत्रु विपुलं हारनिष्कनिषेवितम्
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता
समीपस्थं हृषीकेशमिदं वचनमब्रवीत्

BORI CE: 11-017-005

उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे

BORI CE: 11-017-006

इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम्
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः

MN DUTT: 06-196-004

सुगूढजत्रुविपुलं हारनिष्कविभूषितम्
वारिणा नेत्रजेनोरः सिंचन्ती शोकतापिता
समीपस्थं हृषीकेशमिदं वचनमब्रवीत्
उपस्थितेऽस्मिन् संग्रामे ज्ञातीनां संक्षये विभो
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः
अस्मिन् ज्ञातिसमुद्धर्ष जयमम्बा ब्रवीतु मे
इत्युक्ते जानती सर्वमहं स्वव्यसनागमम्
अब्रवं पुरुषव्याघ्र यतो धर्मस्ततो जयः

M. N. Dutt: Burning with grief, the queen wetted with her tears the body of her son, possessed of massive and broad shoulders, and adorned with garlands and collar. Addressing Hrishikesha, who stood by her, she said,-'On the eve on this battie, O powerful one, that had exterminated this race, this foremost of kings, O Vrishny hero, said to me,-In this civil battle, O mother, wish me success!-When he said these words, myself, knowing that a great calamity had befallen us, told him, O foremost of men, Victory is there where righteousness is.

BORI CE: 11-017-007

यथा न युध्यमानस्त्वं संप्रमुह्यसि पुत्रक
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो

MN DUTT: 06-196-005

यथा च युध्यमानस्त्वं न वै मुह्यासि पुत्रक
ध्रुवं शस्त्रजिताल्लोकान् प्राप्स्यस्यमरवत् प्रभो

M. N. Dutt: And since, O son, you are bent upon fighting a battle. you will, forsooth, obtain those regions that can be gained by weapons and sport there like a celestial.

BORI CE: 11-017-008

इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्

MN DUTT: 06-196-006

इत्येवमब्रवं पूर्वं नैनं शोचामि वै प्रभो
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्

M. N. Dutt: These were the words that I then said to him. I did not then grieve for my son. I am, however, sorry for the helpless Dhritarashtra deprived of friends and kinsmen.

BORI CE: 11-017-009

अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्
शयानं वीरशयने पश्य माधव मे सुतम्

MN DUTT: 06-196-007

अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्
शयानं वीरशयने पश्य माधव मे सुतम्

M. N. Dutt: Look, O Madhava, at my son, that best of warriors, wrathful, expert in weapons, and irresistible in battle, sleeping on the bed of heroes.

BORI CE: 11-017-010

योऽयं मूर्धावसिक्तानामग्रे याति परंतपः
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्

MN DUTT: 06-196-008

योऽयं मूर्धाभिषिक्तानामग्रे याति परंतपः
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्

M. N. Dutt: See the reverses brought about by Time, this subduer of enemies that used forinerly to walk at the head of all kings now sleeps on thc dust.

BORI CE: 11-017-011

ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः
तथा ह्यभिमुखः शेते शयने वीरसेविते

MN DUTT: 06-196-009

ध्रुवं दुर्योधनो वीरो गतिं न सुलभां गतः
तथा ह्यभिमुखः शेते शयने वीरसेविते

M. N. Dutt: Forsooth, the heroic Duryodhana, when he sleeps on that bed of the heroes, has attain to the best end.

Corresponding verse not found in BORI CE

MN DUTT: 06-196-010

यं पुरा पर्युपासीना रमयन्ति वरस्त्रियः
तं वीरशयने सुप्तं रमयन्त्यशिवाः शिवाः

M. N. Dutt: Inauspicious jackals are now pleasing that prince sleeping on the hero's bed, who was formerly counted by the fairest of ladies sitting round him.

BORI CE: 11-017-012

यं पुरा पर्युपासीना रमयन्ति महीक्षितः
महीतलस्थं निहतं गृध्रास्तं पर्युपासते

MN DUTT: 06-196-011

यं पुरा पर्युपासीना रमयन्ति महीक्षितः
महीतलस्थं निहतं गृध्रास्तं पर्युपासते

M. N. Dutt: He who was formerly encircled by kings who competed with one another to give him pleasure, alas, is now slain and lying on the ground, encircled by vultures.

BORI CE: 11-017-013

यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः

MN DUTT: 06-196-012

यं पुरा व्यजनै रम्यैरुपवीजन्ति योषितः
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः

M. N. Dutt: He who was formerly fanned with beautiful fans by fair damsels, is now fanned by (carnivorous) birds with flaps of their wings.

BORI CE: 11-017-014

एष शेते महाबाहुर्बलवान्सत्यविक्रमः
सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः

MN DUTT: 06-196-013

एष शेते महाबाहुर्बलवान् सत्यविक्रमः
तमद्य द्विपः संख्ये भीमसेनेन पातितः

M. N. Dutt: Endued with great strength and true prowess, this mighty-armed prince, killed by Bhimasena in battle, sleeps like in elephant killed by a lion.

BORI CE: 11-017-015

पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्
निहतं भीमसेनेन गदामुद्यम्य भारत

MN DUTT: 06-196-014

पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्
निहतं भीमसेनेन गदा सम्मृज्य भारतम्

M. N. Dutt: Look at Duryodhana, O Krishna, lying on the naked Earth, bathed in blood, killed by Bhimasena with his mace.

BORI CE: 11-017-016

अक्षौहिणीर्महाबाहुर्दश चैकां च केशव
अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः

MN DUTT: 06-196-015

अक्षौहिणीर्महाबाहुर्दश चैकां च केशव
आनयद् यः पुरा संख्ये सोऽनयान्निधनं गतः

M. N. Dutt: That mighty-armed one who had in battle collected together eleven Akshauhinis of soldiers, O Keshava, has on account of his own evil policy, been now killed.

BORI CE: 11-017-017

एष दुर्योधनः शेते महेष्वासो महारथः
शार्दूल इव सिंहेन भीमसेनेन पातितः

MN DUTT: 06-196-016

एष दुर्योधनः शेते महेष्वासो महाबलः
शार्दूल इव सिंहेन भीमसेनेन पातितः

M. N. Dutt: Alas, there that great bowman and powerful car-warrior sleeps, killed by Bhimasena, like a tiger killed by a lion,

BORI CE: 11-017-018

विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक्
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः

MN DUTT: 06-196-017

विदुरं ह्यवमत्यैषं पितरं चैन मन्दभाक्
बालो वृद्धावमानेन मन्दो मृत्युवंश गतः

M. N. Dutt: Having disobeyed Vidura, and his own father, this reckless, foolish, and wicked prince has met with death, on account of his disregard of the old.

BORI CE: 11-017-019

निःसपत्ना मही यस्य त्रयोदश समाः स्थिता
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः

MN DUTT: 06-196-018

निःसपत्ना मही यस्य त्रयोदश समाः स्थिता
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः

M. N. Dutt: He who had unrivaled away over the Earth, for thirteen years, alas, that prince, that son of mine, sleeps to-day on the naked Earth, killed by his foes.

BORI CE: 11-017-020

अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात्
पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम्

MN DUTT: 06-196-019

अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासिताम्
पूर्णां हस्तिगवाश्वैश्च वार्ष्णेय न तु तचिरम्

M. N. Dutt: Not long before, O Krishna, I saw the Earth, full of elephants and kine and horses, ruled by Duryodhana.

BORI CE: 11-017-021

तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात्
हीनां हस्तिगवाश्वेन किं नु जीवामि माधव

MN DUTT: 06-196-020

तामेवाद्य महाबाहो पश्याम्यन्यानुशासिताम्
हीनां हस्तिगवाशेन किं नु जीवामि माधव

M. N. Dutt: To-day, O you of mighty-arms, I see her governed by another, and destitute of elephants and kine and horses. What need have I, O Madhava, of lie?

BORI CE: 11-017-022

इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः

MN DUTT: 06-196-021

इदं कष्टतरं पश्य पुत्रस्यापि वधान्मम
यदिमाः पर्युपासन्ते हताशूरान् रणे स्त्रियः

M. N. Dutt: Again, look at this sight, of these fair ladies weeping by the side of the killed heroes, that is more painful than the death of my son.

BORI CE: 11-017-023

प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम्
रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम्

MN DUTT: 06-196-022

प्रकीर्णकेशां सुश्रोणी दुर्योधनशुभाङ्कगाम्
रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम्

M. N. Dutt: Behold, O Krishna, the mother of Lakshmana, that lady having large hips, with her hairs disheveled, that dear wife of Duryodhana, resembling a golden sacrificial altar.

BORI CE: 11-017-024

नूनमेषा पुरा बाला जीवमाने महाभुजे
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी

MN DUTT: 06-196-023

नूनमेषा पुरा बाला जीवमाने महीभुजे
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी

M. N. Dutt: While her mighty-armed husband was formerly alive, this highly intelligent damsel used to sport within the embrace of her lords' beautiful arms.

BORI CE: 11-017-025

कथं तु शतधा नेदं हृदयं मम दीर्यते
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे

MN DUTT: 06-196-024

कथं तु शतधा नेदं हृदयं मम दीर्यते
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे

M. N. Dutt: Why, indeed, does not my heart break into a hundred pieces seeing my son and grandson killed in battle.

BORI CE: 11-017-026

पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता
दुर्योधनं तु वामोरूः पाणिना परिमार्जति

MN DUTT: 06-196-025

पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता
दुर्योधनं तु वामोरू: पाणिना परिमार्जती

M. N. Dutt: Alas, that innocent lady now smells her son covered with blood. Again, that lady having beautiful thighs is gently rubbing Duryodhana's body with her fair hand.

BORI CE: 11-017-027

किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा

MN DUTT: 06-196-026

किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा

M. N. Dutt: At one time she is grieving for her husband, and again for her son. At one time she looks on her lord, and again on her son.

BORI CE: 11-017-028

स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा
पतत्युरसि वीरस्य कुरुराजस्य माधव

MN DUTT: 06-196-027

स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा
पतत्युरसि वीरस्य कुरुराजस्य माधव

M. N. Dutt: See, O Madhava, striking her head with her hands, she falls upon the breast of her heroic husband, the king of the Kurus.

BORI CE: 11-017-029

पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी

MN DUTT: 06-196-028

पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी

M. N. Dutt: Having a complexion like that of the filaments of the lotus, she looks beautiful like a lotus. The hapless princess, now rubs the face of her son, and again that of her husband.

BORI CE: 11-017-030

यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्

MN DUTT: 06-196-029

यदि सत्यगमाः सन्ति यदि वै श्रुतयस्तथा
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्

M. N. Dutt: If the scriptures and the Shrutis be true, forsooth, this king has obtained the blessed region that one may acquire by the use of weapons.'

Home | About | Back to Book 11 Contents | ← Chapter 16 | Chapter 18 →