Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 016

BORI CE: 11-016-001

वैशंपायन उवाच
एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम्
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा

MN DUTT: 06-195-001

वैशम्पायन उवाच एवमुक्त्वा तु गान्धारी कुरूणामवकर्तनम्
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा

M. N. Dutt: Vaishampayana said Having said so, Gandhari, though standing on that spot which was distant from the field of battle, saw with her spiritual eye, the slaughter of the Kurus.

BORI CE: 11-016-002

पतिव्रता महाभागा समानव्रतचारिणी
उग्रेण तपसा युक्ता सततं सत्यवादिनी

MN DUTT: 06-195-002

पतिव्रता भागा समानव्रतचारिणी
उग्रेण तपसा युक्ता सततं सत्यवादिनी

M. N. Dutt: Devoted to her lord, that highly blessed lady always practised high vows. Practising the severest penances, she was always truthful in her speech.

BORI CE: 11-016-003

वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्

MN DUTT: 06-195-003

वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्

M. N. Dutt: By virtue of the gift of the boon by the great Rishi Vyasa of pure deeds, she came by spiritual knowledge and power. The lady then piteously bewailed.

BORI CE: 11-016-004

ददर्श सा बुद्धिमती दूरादपि यथान्तिके
रणाजिरं नृवीराणामद्भुतं लोमहर्षणम्

MN DUTT: 06-195-004

ददर्श सा बुद्धिमती दूरादपि यथान्तिके
रणाजिरं नृवीराणामद्भुतं लोमहर्षणम्

M. N. Dutt: The highly intelligent Kuru dame saw, from a distance, but as if from a near point, that field of battle, terrible to look at and full of wonderful sights, of those foremost of warriors.

BORI CE: 11-016-005

अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम्
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः

MN DUTT: 06-195-005

अस्थिकेशवसाकीर्णं शोणितौघपरिप्लुतम्
शरीरैर्बहुसाहौर्विनिकीर्णं समन्ततः

M. N. Dutt: Strewn with bones and hair, and covered with streams of blood, that field was filled with thousands upon thousands of dead bodies on every side.

BORI CE: 11-016-006

गजाश्वरथयोधानामावृतं रुधिराविलैः
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः

MN DUTT: 06-195-006

गजाश्वरथयोधानामावृतं रुधिराबिलैः
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः

M. N. Dutt: covered with the blood of elephants and horses and car-warriors and various warriors, it was filled with headless trunks and trunkless heads.

BORI CE: 11-016-007

गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम्
सृगालबडकाकोलकङ्ककाकनिषेवितम्

MN DUTT: 06-195-007

गजाश्वनरनारीणां नि:स्वरैरभिसंवृतम्
शृगालबककाकोलकङ्ककाकनिवेधितम्

M. N. Dutt: And it resounded with the cries of elephants and horses and men and women, and abounded with jackals and cranes and ravens and Kankas and crows.

BORI CE: 11-016-008

रक्षसां पुरुषादानां मोदनं कुरराकुलम्
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्

MN DUTT: 06-195-008

रक्षसां पुरुषादानं मोदनं कुरराकुलम्
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्

M. N. Dutt: And it was the sporting ground of Rakshasas living on human flesh. And it was filled with ospreys and vultures and resounded with the inauspicious yells of jackals.

BORI CE: 11-016-009

ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः

BORI CE: 11-016-010

वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्
कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति

MN DUTT: 06-195-009

ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्
कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति

M. N. Dutt: Then at the command of Vyasa king Dhritarashtra and all the sons of Pandu led by Yudhishthira, with Vasudeva and all the Kuru ladies, went to the battle-field.

BORI CE: 11-016-011

समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्

BORI CE: 11-016-012

क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः

MN DUTT: 06-195-010

समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः
अपश्यन्त हतांस्तत्र पुत्रान् भ्रातृन् पितॄन् पतीन्
क्रव्यादैर्भक्ष्यमाणान् वै गोमायुबलवायसैः
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः

M. N. Dutt: Having reached Kurukshetra, those widowed ladies beheld their killed their killed brothers and sons and sires and husbands lying on carth, as their bodies were being devoured by beasts of prey and wolves and ravens and crows and ghosts and Pishchas and Rakshasas and various other night-rangers.

BORI CE: 11-016-013

रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे

MN DUTT: 06-195-011

रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः
महाहेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे

M. N. Dutt: Seeing that onslaught which resembled the spectacles seen on the sporting ground of Rudra, the ladies cried and quickly got down from their costly cars. were

BORI CE: 11-016-014

अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः
शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि

MN DUTT: 06-195-012

अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः
शरीरेष्वस्खलनन्याः पतन्त्यश्चापरा भुवि

M. N. Dutt: Witnessing sights the like of which they had never before seen, the Bharata ladies felt their limbs to be deprived of strength and dropped down on the ground.

BORI CE: 11-016-015

श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्

MN DUTT: 06-195-013

श्रान्तानां चाप्यनाथानां नासीत् काचन चेतना
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्

M. N. Dutt: Others became so stupefied that they lost their consciousness. Indeed, the Panchala and the Kuru ladies plunged into indescribable distress.

BORI CE: 11-016-016

दुःखोपहतचित्ताभिः समन्तादनुनादितम्
दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा

BORI CE: 11-016-017

ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्
कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत्

BORI CE: 11-016-018

पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव

MN DUTT: 06-195-014

दुःखोपहतचित्ताभिः समन्तादनुनादितम्
दृष्ट्वाऽऽयोधनमत्युग्रं धर्मज्ञा सुबलात्मजा
ततः सा पुण्डरीकाक्षमामन्व्य पुरुषोत्तमम्
कुरूणां वैशसं दृष्ट्वा इदं वचनमब्रवीत्
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः
प्रकीर्णकेशा: क्रोशन्ती: कुररीरिव माधव

M. N. Dutt: Seeing that dreadful field of battle filled on all sides with the cries of those grief-stricken ladies, the daughter of Subala, acquainted with all forms of duty, addressed the louts-eyed, Keshava that foremost of all men. Beholding that universal destruction of the Kurus and filled with grief at the sight, she said,-'Look, O lotus-eyed Mahadeva, at these daughters-inlaw of mine! Deprived of their husbands they are with dishevelled hair, crying piteously like a flight of she-ospreys.

BORI CE: 11-016-019

अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्
पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन्

MN DUTT: 06-195-015

अमूस्त्वभिसमागम्य स्मरन्त्यो भर्तृजान् गुणान्
पृथगेवाभ्यधावन्त्यः पुत्रान् भ्रातॄन् पितॄन् पतीन्

M. N. Dutt: Seeing those dead bodies, they are remembering the great Bharata chiefs! They are running here and those in a body towards their sons and brothers and sires and husbands.

BORI CE: 11-016-020

वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्
क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम्

MN DUTT: 06-195-016

वीरसूभिर्महाराज हतपुत्राभिरावृतम्
वचिच्च वीरपत्नीमिर्हतवीराभिरावृतम्

M. N. Dutt: See, O mighty-armed one, the field is covered with mothers of heroes, all of whom, however, have been deprived of children! There, that part is covered with wives of heroes, who have however, been bereaved of their husbands.

BORI CE: 11-016-021

शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः

MN DUTT: 06-195-017

शोभितं पुरुषव्याप्रैः कर्णभीष्माभिमन्युभिः
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः

M. N. Dutt: See the field of battle is adorned with those foremost of men, viz., Bhishma and Karna and Abhimanyu and Drona and Drupada and Shalya.

BORI CE: 11-016-022

काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम्
अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम्

MN DUTT: 06-195-018

काञ्चनैः कवचैर्निष्कर्मणिभिश्च महात्मनाम्
अङ्गदैर्हस्तकेयूरैःस्रग्भिश्च समलङ्कृतम्

M. N. Dutt: See it is adorned also with the golden coasts of mail, and with the precious gems, of high-souled warriors, and with their Angadas and Keyuras and garlands.

BORI CE: 11-016-023

वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि
खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः

MN DUTT: 06-195-019

वीरबाहुविसृष्टाभिः शक्तिभिः परिधैरपि
खङ्गैश्च विविधैस्तीक्ष्णैः सशरैश्च शरासनैः

M. N. Dutt: Behold, it is covered with darts and spikes discharged by heroic hands, and swords and various kinds of keen arrows and bows.

BORI CE: 11-016-024

क्रव्यादसंघैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्
क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित्

MN DUTT: 06-195-020

क्रव्यादसंधैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्
वचिदाक्रीडमानैश्च शयानैश्चापरैः क्वचित्

M. N. Dutt: Beasts of prey, in a body, are standing or sporting or lying down according to their pleasure.

BORI CE: 11-016-025

एतदेवंविधं वीर संपश्यायोधनं विभो
पश्यमाना च दह्यामि शोकेनाहं जनार्दन

MN DUTT: 06-195-021

एतदेवंविधं वीर सम्पश्यायोधनं विभो
पश्यमाना हि दह्यामि शोकेनाहं जनार्दन

M. N. Dutt: Behold, O powerful hero, the field of battle in this state! At this sight, O Janarddana, I am burning with grief.

BORI CE: 11-016-026

पाञ्चालानां कुरूणां च विनाशं मधुसूदन
पञ्चानामिव भूतानां नाहं वधमचिन्तयम्

MN DUTT: 06-195-022

पञ्चालानां कुरूणां च विनाशे मधुसूदन
पञ्चानामपि भूतानामहं वधमचिन्तयम्

M. N. Dutt: With the destruction of the Panchalas and the Kurus, O slayer of Madhu, I think, the five elements have been destroyed.

BORI CE: 11-016-027

तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान्
निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः

MN DUTT: 06-195-023

तान् सुपर्णाश्च गृध्राश्च कर्षयन्त्यसृगुक्षिताः
विगृह्य चरणैर्गध्रा भक्षयन्ति सहस्रशः

M. N. Dutt: Dreadful vultures and thousands of others birds, are dragging those bodies stained with blood and seizing them by their armour, are devouring them.

BORI CE: 11-016-028

जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति

MN DUTT: 06-195-024

जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति

M. N. Dutt: Who is there that could even imagine the death of such heroes as Jayadratha, Karna, Drona, Bhishma and Abhimanyu.

BORI CE: 11-016-029

अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन
गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान्

MN DUTT: 06-195-025

अवध्यकल्पान् निहतान् गतसत्त्वानचेतसः
गृध्रकङ्कवटश्येनश्वशृगालादनीकृतान्

M. N. Dutt: Alas, though incapable of being killed they have yet been killed, O slayer of Madhu! Behold, vultures, Kankas, ravens hawks, dogs and jackals are feasting upon them.

BORI CE: 11-016-030

अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव

MN DUTT: 06-195-026

अमर्षवशमापन्नान् दुर्योधनवशे स्थितान्
पश्येमान् पुरुषव्याघ्रान् संशान्तान् पावकानिव

M. N. Dutt: There, those foremost of men, who fought on Duryodhana's side, and went to the field in anger and now lying like extinguished fires.

BORI CE: 11-016-031

शयनान्युचिताः सर्वे मृदूनि विमलानि च
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते

MN DUTT: 06-195-027

शयाना ये परा सर्वे मृदूनि शयनानि च
विपन्नास्तेऽद्यं वसुधां विवृतामधिशेरते

M. N. Dutt: All of them deserve sleeping on soft and clean beds, But alas, in a distressful condition they are sleeping to-day on the naked ground.

BORI CE: 11-016-032

बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः

MN DUTT: 06-195-028

बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः

M. N. Dutt: Recounting their praises poets used to place them before at proper times. They are now listening to the fierce and inauspicious yells of jackals.

BORI CE: 11-016-033

ये पुरा शेरते वीराः शयनेषु यशस्विनः
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते

MN DUTT: 06-195-029

ये पुरा शेरते वीराः शयनेषु यशस्विनः
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते

M. N. Dutt: Those great heroes who used formerly to sleep on rich beds with their limbs smeared with sandal-paste and powered alone, are now sleeping on the dust.

BORI CE: 11-016-034

तेषामाभरणान्येते गृध्रगोमायुवायसाः
आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः

MN DUTT: 06-195-030

तेषामाभरणान्येते गृध्रगोमायुवायसाः
आक्षिपन्ति शिवा घोरा विनदन्त्यः पुनः पुनः

M. N. Dutt: These vultures, wolves and ravens are now their ornaments. Uttering again and again inauspicious and fierce cries, those creatures are now dragging their bodies.

BORI CE: 11-016-035

चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः
युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति

MN DUTT: 06-195-031

बाणान् विनिशितान् पीतान् निस्त्रिंशान् विमला गदाः
युद्धाभिमानिनः सर्वे जीवन्त इव बिभ्रति

M. N. Dutt: Those heroes, look even cheerful, now, and have still beside them their keen arrows, welltempered swords, and bright maces, as if life has not yet left them!

BORI CE: 11-016-036

सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः

MN DUTT: 06-195-032

सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः
ऋषभप्रतिरूपाश्च शेरते हरितस्रजः

M. N. Dutt: Many leading heroes, possessed of beauty and fair complexions and bedecked with garlands of gold, are sleeping on the ground! Look beasts of prey are dragging and tearing them.

BORI CE: 11-016-037

अपरे पुनरालिङ्ग्य गदाः परिघबाहवः
शेरतेऽभिमुखाः शूरा दयिता इव योषितः

MN DUTT: 06-195-033

अपरे पुनरालिङ्गय गदाः परिघबाहवः
शेरतेऽभिमुखाः शूरा दयिता इव योषितः

M. N. Dutt: Some with massive arms, are sleeping with maces under them as if those were beloved wives.

BORI CE: 11-016-038

बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन

MN DUTT: 06-195-034

बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन

M. N. Dutt: Others with armour on, are holding in their hands their effulgent weapons. Beasts of prey are not tearing him, O Janarddana, thinking them to be still alive.

BORI CE: 11-016-039

क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः

MN DUTT: 06-195-035

क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्
शातकौम्भ्यः सजश्चित्रा विप्रकीर्णाः समन्ततः

M. N. Dutt: The beautiful golden garlands on the necks of other illustrious heroes, as the latter and being dragged by carnivorous creatures, are scattered about on all sides.

BORI CE: 11-016-040

एते गोमायवो भीमा निहतानां यशस्विनाम्
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः

MN DUTT: 06-195-036

एते गोमायवो भीमा निहतानां यशस्विनाम्
कण्ठान्तरगतान् हारानाक्षिपन्ति सहस्रशः

M. N. Dutt: There, thousands of fierce wolves, are dragging the golden chains sound the necks of many illustrious but dead heroes.

BORI CE: 11-016-041

सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः

BORI CE: 11-016-042

तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्

MN DUTT: 06-195-037

सर्वेष्वपररात्रेषु याननदन्त बन्दिनः
स्तुतिभिश्च पराया॑भिरुपचारैश्च शिक्षिताः
तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्

M. N. Dutt: Many, whom clever bards formerly used with their hymns and panegyris, to delight every morning, are now surrounded by fair ladies stricken with grief and weeping and crying around them in distress, O foremost of Vrishni's race.

BORI CE: 11-016-043

रक्तोत्पलवनानीव विभान्ति रुचिराणि वै
मुखानि परमस्त्रीणां परिशुष्काणि केशव

MN DUTT: 06-195-038

रक्तोत्पलवनानीव विभान्ति रुचिराणि च
मुखानि परमस्त्रीणां परिशुष्काणि केशव

M. N. Dutt: The faces of those beautiful ladies, O Keshava, though pale, still shine like red lotuses.

BORI CE: 11-016-044

रुदितोपरता ह्येता ध्यायन्त्यः संपरिप्लुताः
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः

MN DUTT: 06-195-039

रुदिताद् विरता ह्येता ध्यायन्त्यः सपरिच्छदाः
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः

M. N. Dutt: Those Kuru ladies have ceased weeping with their followers and companions. They are all filled with anxiety. Bewilders with sorrows, they are running here and there.

BORI CE: 11-016-045

एतान्यादित्यवर्णानि तपनीयनिभानि च
रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम्

MN DUTT: 06-195-040

एतान्यादित्यवर्णानि तपनीयनिभानि च
रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम्

M. N. Dutt: The faces of those fair ladies have, with weeping and ire, become effulgent as the morning sun, or gold, or burnished copper.

Corresponding verse not found in BORI CE

MN DUTT: 06-195-041

श्यामानां वरवर्णानां गौरीणामेकवाससाम्
दुर्योधनवरस्त्रीणां पश्य वृन्दानि केशव

M. N. Dutt: Hearing each other's unmeaning lamentations those ladies, on account of the loud cries of woe coming from every side, are unable to understand each other's meaning.

BORI CE: 11-016-046

आसामपरिपूर्णार्थं निशम्य परिदेवितम्
इतरेतरसंक्रन्दान्न विजानन्ति योषितः

MN DUTT: 06-195-042

आसामपरिपूर्णार्थं निशम्य परिदेवितम्
इतरेतरसंक्रन्दान्न विजानन्ति योषितः

M. N. Dutt: Some amongst them, heavily sighing and repeatedly bewailing, are stupefied by grief and are giving up their lives.

BORI CE: 11-016-047

एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्

MN DUTT: 06-195-043

एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलष्य च
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्

M. N. Dutt: Many of them, seeing the bodies (of their sons, husbands, or sires,) are weeping and lamcnting. Others and striking their heads with their own soft hands.

BORI CE: 11-016-048

बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः

MN DUTT: 06-195-044

बढ्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः

M. N. Dutt: The Earth, filled with heaps of heads and hands and other limbs, the sights of destruction, looks resplendent.

BORI CE: 11-016-049

शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः
इतरेतरसंपृक्तैराकीर्णा भाति मेदिनी

MN DUTT: 06-195-045

शिरोभिः पतितैर्हस्तैः सर्वाङ्गै!थशः कृतैः
इतरेतरसम्पृक्तैराकीर्णा भाति मेदिनी

M. N. Dutt: Secing many headless trunks of great beauty, and many heads without trunks, those fair ladies and lying unconscious on the ground for a long while.

BORI CE: 11-016-050

विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च

BORI CE: 11-016-051

शिरः कायेन संधाय प्रेक्षमाणा विचेतसः
अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः

MN DUTT: 06-195-046

विशिरस्कानथो कायान् दृष्ट्वा ह्येताननिन्दितान्
मुह्यन्त्यनुगता नार्यो विदेहानि शिरांसि च
शिरः कायेन संधाय प्रेक्षमाणा विचेतसः
अपश्यन्त्योऽपरं तत्र नेदमस्येति दुःखिताः

M. N. Dutt: Joining particular heads with particular trunks, those ladies, beside themselves with grief, are again discovering their mistakes, and saying,-This is not this one's—and are weeping more bitterly.

BORI CE: 11-016-052

बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्
संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः

MN DUTT: 06-195-047

बाहूरुचरणानन्यान् विशिखोन्मथितान् पृथक्
संदधत्योऽसुखाविष्टा मूर्च्छन्त्येताः पुनः पुनः

M. N. Dutt: Other, uniting arms and thighs and feet, cut off with arrows, are grieving and losing their consciousness repeatedly.

BORI CE: 11-016-053

उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः

MN DUTT: 06-195-048

उत्कृत्तशिरसश्चान्यान् विजग्धान् मृगपक्षिभिः
दृष्ट्वा काश्चिन्न जानन्ति भर्तृन् भरतयोषितः

M. N. Dutt: Some amongst the Bharata ladies, beholding the bodies of their husbands, mangled by animals and birds and shorn of heads,-are not recognising them.

BORI CE: 11-016-054

पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः

MN DUTT: 06-195-049

पाणिभिश्चापरा जन्ति शिरांसि मधुसूदन
प्रेक्ष्य भ्रातॄन् पितॄन् पुत्रान् पतींश्च निहतान् परैः

M. N. Dutt: Others, seeing their brothers, sires, sons, and husbands killed by enemies, are, O slayer of Madhu, striking their heads with their own hands.

BORI CE: 11-016-055

बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा

MN DUTT: 06-195-050

बाहुभिश्च सखङ्गैश्च शिरोभिश्च सकुण्डलैः
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा

M. N. Dutt: Covered with flesh and blood, the Earth has become impassable with arms still holding swords and with heads adorned with ear-rings.

BORI CE: 11-016-056

न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः
भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुंधराम्

MN DUTT: 06-195-051

न दुःखेषूचिताः पूर्वं दुखं गाहन्त्यनिन्दिताः
भ्रातृभिः पतिभिः पुत्रैरुपाकीर्णा वसुंधरा

M. N. Dutt: Seeing the field covered with the dead bodies of their brothers and sires, and sons, those faultless ladies, who had never before experienced the least distress, are now plunged into indescribable misery.

BORI CE: 11-016-057

यूथानीव किशोरीणां सुकेशीनां जनार्दन
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः

MN DUTT: 06-195-052

यूथानीव किशोरीणां सुकेशीनां जनार्दन
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः

M. N. Dutt: Look, O Janarddana, at those Dhritarashtra's daughters-in-law, resembling a number of beautiful fillies adorned with excellent manes.

BORI CE: 11-016-058

अतो दुःखतरं किं नु केशव प्रतिभाति मे
यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः

MN DUTT: 06-195-053

इतो दुःखतरं किं नु केशव प्रतिभाति मे
यदिमाः कुर्वते सर्वा रवमुच्चावचं स्त्रियः
नूनमाचरितं पापं मया पूर्वेषु जन्मसु
या पश्यामि हतान् पुत्रान् पौत्रान् भ्रातृ॑श्च माधव
एवमार्ता विलपती समाभाष्य जनार्दनम्
गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्

M. N. Dutt: O Keshava, is there a more sorrowful sight for me to see then that presented by those ladies of fair forms who are put into such a miserable plight? I must, forsooth, have perpetrated great sins in my previous existence, since I am beholding, O Keshava, my sons and grandsons and brothers all killed by foes.' While thus bewailing Gandhari saw the dead body of her son Duryodhana.

BORI CE: 11-016-059

नूनमाचरितं पापं मया पूर्वेषु जन्मसु
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव
एवमार्ता विलपती ददर्श निहतं सुतम्

MN DUTT: 06-195-054

नूनमाचरितं पापं मया पूर्वेषु जन्मसु
या पश्यामि हतान् पुत्रान् पौत्रान् भ्रातृ॑श्च माधव
एवमार्ता विलपती समाभाष्य जनार्दनम्
गान्धारी पुत्रशोकार्ता ददर्श निहतं सुतम्

M. N. Dutt: O Keshava, is there a more sorrowful sight for me to see then that presented by those ladies of fair forms who are put into such a miserable plight? I must, forsooth, have perpetrated great sins in my previous existence, since I am beholding, O Keshava, my sons and grandsons and brothers all killed by foes.' While thus bewailing Gandhari saw the dead body of her son Duryodhana.

Home | About | Back to Book 11 Contents | ← Chapter 15 | Chapter 17 →