Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 015

BORI CE: 11-015-001

वैशंपायन उवाच
एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत
क्व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता

MN DUTT: 06-194-023

वैशम्पायन उवाच एवमुक्त्वा तु गान्धारी युधिष्ठिरमपृच्छत
व स राजेति सक्रोधा पुत्रपौत्रवधार्दिता

M. N. Dutt: Vaishampayana continued Having said so, Gandhari, filled with anger at the slaughter of all her sons and grandsons enquired after Yudhishthira, saying.-'Where is the king?'

BORI CE: 11-015-002

तामभ्यगच्छद्राजेन्द्रो वेपमानः कृताञ्जलिः
युधिष्ठिर इदं चैनां मधुरं वाक्यमब्रवीत्

BORI CE: 11-015-003

पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्

MN DUTT: 06-194-024

तमभ्यगच्छद् राजेन्द्रो वेपमानः कृताञ्जलिः
युधिष्ठिरस्त्विदं तत्र मधुरं वाक्यमब्रवीत्
पुत्रहन्ता नृशंसोऽहं तव देवि युधिष्ठिरः
शापार्हः पृथिवीनाशे हेतुभूतः शपस्व माम्

M. N. Dutt: After she had said these words, king Yudhishthira, trembling and with joined hands, approached her and said, 'Here is Yudhishthira, O goddess, that cruel destroyer of your sons! I deserve your curses, for I am the root of this universal destruction! Oh curse me!

BORI CE: 11-015-004

न हि मे जीवितेनार्थो न राज्येन धनेन वा
तादृशान्सुहृदो हत्वा मूढस्यास्य सुहृद्द्रुहः

MN DUTT: 06-194-025

न हि मे जीवितेनार्थो न राज्येन धनेन वा
तादृशान् सुहृदो हत्वा मूढस्यास्य सुहृद्रुहः

M. N. Dutt: I do not care for life, for kingdom, for wealth! Having brought about the destruction of such friends, I have proved myself to be a great fool and a hater of friend.

BORI CE: 11-015-005

तमेवंवादिनं भीतं संनिकर्षगतं तदा
नोवाच किंचिद्गान्धारी निःश्वासपरमा भृशम्

MN DUTT: 06-194-026

तमेवंवादिनं भीतं संनिकर्षगतं तदा
नोवाच किंचिद् गान्धारी निःश्वासपरमा भृशम्

M. N. Dutt: Gandhari, singing heavily, said nothing to Yudhishthira-who spoke such words, who was overcome with fear, and who stood in ner presence.

BORI CE: 11-015-006

तस्यावनतदेहस्य पादयोर्निपतिष्यतः
युधिष्ठिरस्य नृपतेर्धर्मज्ञा धर्मदर्शिनी
अङ्गुल्यग्राणि ददृशे देवी पट्टान्तरेण सा

MN DUTT: 06-194-027

तस्यावनतदेहस्य पादयोर्निपतिष्यतः
युधिष्ठिरस्य नृपतेधर्मज्ञा दीर्घदर्शिनी
अंगुल्यग्राणि ददृशे देवी पट्टान्तरेण सा! ततः स कुनखीभूतो दर्शनीयनखो नृपः

M. N. Dutt: Conversant with the rules of righteousness, the Kuru queen, possessed of great foresight, turned her eyes from within the folds of the cloth that covered them, to the tip of Yudhishthira's toe, as the prince with body bent forwards, was about to fall down at her feet. At this, the king, whose nails had before this been all very beautiful, got a sore nail on his toe.

BORI CE: 11-015-007

ततः स कुनखीभूतो दर्शनीयनखो नृपः
तं दृष्ट्वा चार्जुनोऽगच्छद्वासुदेवस्य पृष्ठतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-194-028

तं दृष्ट्वा चार्जुनोऽगच्छद् वासुदेवस्य पृष्ठतः
एवं संचेष्टमानांस्तानितश्चेतश्च भारत

M. N. Dutt: Seeing this, Arjuna went behind Vasudeva, and the other sons of Pandu became restless and moved about from one place to another.

BORI CE: 11-015-008

एवं संचेष्टमानांस्तानितश्चेतश्च भारत
गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्

BORI CE: 11-015-009

तया ते समनुज्ञाता मातरं वीरमातरम्
अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः

MN DUTT: 06-194-028

तं दृष्ट्वा चार्जुनोऽगच्छद् वासुदेवस्य पृष्ठतः
एवं संचेष्टमानांस्तानितश्चेतश्च भारत

MN DUTT: 06-194-029

गान्धारी विगतक्रोधा सान्त्वयामास मातृवत्
तया ते समनुज्ञाता मातरं वीरमातरम्

MN DUTT: 06-194-030

अभ्यगच्छन्त सहिताः पृथां पृथुलवक्षसः
चिरस्य दृष्ट्वा पुत्रान् सा पुत्राधिभिरभिप्लुता

M. N. Dutt: Seeing this, Arjuna went behind Vasudeva, and the other sons of Pandu became restless and moved about from one place to another. Gandhari then, having shaken off her anger, comforted the Pandavas as a inother should,. With her permission those broadchested heroes then proceeded together to present themselves to their mother. Having seen her sons after a long time, Kunti who had been filled with anxiety for them covered her face with her cloth and began to weep.

BORI CE: 11-015-010

चिरस्य दृष्ट्वा पुत्रान्सा पुत्राधिभिरभिप्लुता
बाष्पमाहारयद्देवी वस्त्रेणावृत्य वै मुखम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 11-015-011

ततो बाष्पं समुत्सृज्य सह पुत्रैस्तथा पृथा
अपश्यदेताञ्शस्त्रौघैर्बहुधा परिविक्षतान्

MN DUTT: 06-194-031

बाप्पमाहारयद् देवी वस्त्रेणावृत्य वै मुखम्
ततो बाष्पं समुत्सृज्य सह पुत्रैस्तदा पृथा
अपश्यदेताशस्त्रौधैर्बहुधा क्षतविक्षतान्

M. N. Dutt: Having wept for sometime with her children, I'ritha saw the wounds and scars of many weapons of their bodies.

BORI CE: 11-015-012

सा तानेकैकशः पुत्रान्संस्पृशन्ती पुनः पुनः
अन्वशोचन्त दुःखार्ता द्रौपदीं च हतात्मजाम्
रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि

MN DUTT: 06-194-032

सा तानेकैकशः पुत्रान् संस्पृशन्तीं पुनः पुनः
अन्वशोचत दुःखार्ता द्रौपदी च हृतात्मजाम्
रुदतीमथ पाञ्चालीं ददर्श पतितां भुवि

M. N. Dutt: She then repeatedly embraced and patted each of her sons, and stricken with grief wept with Draupadi who had lost all her children and whom she saw lying on the naked Earth, piteously bewailing.

BORI CE: 11-015-013

द्रौपद्युवाच
आर्ये पौत्राः क्व ते सर्वे सौभद्रसहिता गताः
न त्वां तेऽद्याभिगच्छन्ति चिरदृष्टां तपस्विनीम्
किं नु राज्येन वै कार्यं विहीनायाः सुतैर्मम

MN DUTT: 06-194-033

द्रौपद्युवाच आर्येः पौत्राः क ते सर्वे सौभद्रसहिता गताः
न त्वां तेऽद्याभिगच्छन्ति चिरं दृष्ट्वा तपस्विनीम्

M. N. Dutt: Draupadi said O Venerable lady, were have all your grandsons, with Abhimanyu among them, gone? Seeing you in such distress why are they delaying in coming before you. Deprived as I am of my children, what need have I of kingdom.'

BORI CE: 11-015-014

वैशंपायन उवाच
तां समाश्वासयामास पृथा पृथुललोचना
उत्थाप्य याज्ञसेनीं तु रुदतीं शोककर्शिताम्

MN DUTT: 06-194-034

तां समाश्वासयामास पृथा पृथुललोचना
उत्थाप्य याज्ञसेनी तु रुदतीं शोककर्शिताम्

M. N. Dutt: Raising the grief-stricken princess of Panchala who was weeping thus, Pritha began to solace that lady having of large eyes.

BORI CE: 11-015-015

तयैव सहिता चापि पुत्रैरनुगता पृथा
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्

MN DUTT: 06-194-035

तयैव सहिता चापि पुत्रैरनुगता नृप
अभ्यगच्छत गान्धारीमार्तामार्ततरा स्वयम्

M. N. Dutt: Then Kunti, accompanied by the princess of Panchala, and followed by her sons proceeded towards the grief-afflicted Gandhari, though she herself was also in great sorrow.

BORI CE: 11-015-016

तामुवाचाथ गान्धारी सह वध्वा यशस्विनीम्
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम्

MN DUTT: 06-194-036

वैशम्पायन उवाच तामुवाचाथ गान्धारी सह बध्वा यशस्विनीम्
मैवं पुत्रीति शोकार्ता पश्य मामपि दुःखिताम्

M. N. Dutt: Seeing that illustrious lady with her daughter-in-law, Gandhari said, 'Do not, O daughter, grieve so. See, I too am much afflicted with sorrow as you.

BORI CE: 11-015-017

मन्ये लोकविनाशोऽयं कालपर्यायचोदितः
अवश्यभावी संप्राप्तः स्वभावाल्लोमहर्षणः

MN DUTT: 06-194-037

पन्ये लोकविनाशोऽयं कालपर्यायनोदितः
अवश्यभावी सम्प्राप्तः स्वभावाल्लोमहर्षणः

M. N. Dutt: I think, this universal destruction has been caused by the irresistible course of Time. This dreadful slaughter was inevitable, since it has not been brought about by human agency!

BORI CE: 11-015-018

इदं तत्समनुप्राप्तं विदुरस्य वचो महत्
असिद्धानुनये कृष्णे यदुवाच महामतिः

MN DUTT: 06-194-038

इदं तत् समनुप्राप्तं विदुरस्य वचो महत्
असिद्धानुनये कृष्णे यदुवाच महामतिः

M. N. Dutt: What Vidura of great wisdom foretold, after Krishna's suing in vain for peace, has now come to pass!

BORI CE: 11-015-019

तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः
मा शुचो न हि शोच्यास्ते संग्रामे निधनं गताः

MN DUTT: 06-194-039

तस्मिन्नपरिहार्येऽर्थे व्यतीते च विशेषतः
माशुचो न हि शोच्यास्ते संग्रामे निधनं गताः

M. N. Dutt: Do not, therefore, grieve in a matter that was inevitable, especially when it has taken place! Having been dead in battle they should not be grieved for!

BORI CE: 11-015-020

यथैव त्वं तथैवाहं को वा माश्वासयिष्यति
ममैव ह्यपराधेन कुलमग्र्यं विनाशितम्

MN DUTT: 06-194-040

यथैवाहं तथैव त्वं को नावाश्वासयिष्यति
ममैव ह्यपराधेन कुलमयं विनाशितम्

M. N. Dutt: I am in the same situation as you are! (If you act thus) who then will comfort us? Through my fault, this foremost of races has becn ruined.' I am in the same situation as you are! (If you act thus) who then will comfort us? Through my fault, this foremost of races has becn ruined.'

Home | About | Back to Book 11 Contents | ← Chapter 14 | Chapter 16 →