Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 014

BORI CE: 11-014-001

वैशंपायन उवाच
तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्
गान्धारीं प्रत्युवाचेदं वचः सानुनयं तदा

BORI CE: 11-014-002

अधर्मो यदि वा धर्मस्त्रासात्तत्र मया कृतः
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि

MN DUTT: 06-194-001

वैशम्पायन उवाच तच्छ्रुत्वा वचनं तस्या भीमसेनोऽथ भीतवत्
गान्धारी प्रत्युवाचेदं वचः सानुनयं तदा
अधर्मो यदि वा धर्मस्त्रासात् तत्र मया कृतः
आत्मानं त्रातुकामेन तन्मे त्वं क्षन्तुमर्हसि

M. N. Dutt: Vaishampayana said “Hearing these words of Gandhari, Bhimasena, in fear said these words for solacing her. "The deed may be fair or unfair, I did it through fear and for the object of protecting my own self! you should, therefore, forgive me now!

BORI CE: 11-014-003

न हि युद्धेन पुत्रस्ते धर्मेण स महाबलः
शक्यः केनचिदुद्यन्तुमतो विषममाचरम्

MN DUTT: 06-194-002

न हि युद्धेन पुत्रस्ते धर्येण स महाबलः
शक्यः केनचिदुद्यन्तुमतो विषममाचरम्

M. N. Dutt: Your powerful son was incapable of being killed by anybody in a fair and righteous battle. And therefore I did what was unfair.

Corresponding verse not found in BORI CE

MN DUTT: 06-194-003

अधर्मेण जितः पूर्वं तेन चापि युधिष्ठिरः
निकृताश्च सदैव स्म ततो विषममाचरम्

M. N. Dutt: Duryodhana himself had formerly defeated Yudhishthira unfairly. He always acted treacherously towards us. It was therefore that I had recourse to an unfair act.

BORI CE: 11-014-004

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धे च वीर्यवान्
मां हत्वा न हरेद्राज्यमिति चैतत्कृतं मया

MN DUTT: 06-194-004

सैन्यस्यैकोऽवशिष्टोऽयं गदायुद्धेन वीर्यवान्
मां हत्वा न हरेद् राज्यमिति वै तत् कृतं मया

M. N. Dutt: Your son was then the only unslain warrior of his party. In order that brave prince might not kill me in the mace-encounter and once more deprive us of our kingdom, I acted in that way.

BORI CE: 11-014-005

राजपुत्रीं च पाञ्चालीमेकवस्त्रां रजस्वलाम्
भवत्या विदितं सर्वमुक्तवान्यत्सुतस्तव

MN DUTT: 06-194-005

राजपुत्री च पाञ्चालीमेकवस्त्रां रजस्वलाम्
भवत्या विदितं सर्वमुक्तवान् यत् सुतस्तव

M. N. Dutt: You know what your son had said to the princes of Panchala while the latter, in her seasons, was clad in a single piece of cloth.

BORI CE: 11-014-006

सुयोधनमसंगृह्य न शक्या भूः ससागरा
केवला भोक्तुमस्माभिरतश्चैतत्कृतं मया

MN DUTT: 06-194-006

सुयोधनमसंगृह्य न शक्या भूः ससागरा
केवला भोक्तुमस्माभिरतश्चैतत् कृतं मया

M. N. Dutt: Without having killed Suyodhana it was impossible for us to rule peacefully whole Earth with seas. And therefore I acted in that way.

BORI CE: 11-014-007

तच्चाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्
द्रौपद्या यत्सभामध्ये सव्यमूरुमदर्शयत्

MN DUTT: 06-194-007

तथाप्यप्रियमस्माकं पुत्रस्ते समुपाचरत्
द्रौपद्या यत् सभामध्ये सव्यमूरुमदर्शयत्

M. N. Dutt: Your son wronged us in many ways. In the court he had shown his left thigh to Draupadi.

BORI CE: 11-014-008

तत्रैव वध्यः सोऽस्माकं दुराचारोऽम्ब ते सुतः
धर्मराजाज्ञया चैव स्थिताः स्म समये तदा

MN DUTT: 06-194-008

तदैव वध्यः सोऽस्माकं दुराचारश्च ते सुतः
धर्मराजाज्ञया चैव स्थिताः स्म समये तदा

M. N. Dutt: For that wicked conduct of his your son deserved to be killed by us even then. However, commanded by king Yudhishthira the just, we allowed ourselves to be restrained by the agreement that had been made.

BORI CE: 11-014-009

वैरमुद्धुक्षितं राज्ञि पुत्रेण तव तन्महत्
क्लेशिताश्च वने नित्यं तत एतत्कृतं मया

MN DUTT: 06-194-009

वैरमुद्दीपितं राज्ञि पुत्रेण तव तन्महत्
क्लेशिताश्च वने नित्यं तत एतत् कृतं मया
१०

M. N. Dutt: By this means, O queen, your son excited deadly hostilities with us. We suffered great miseries in the forest. Remembering all this, I acted in that way!

BORI CE: 11-014-010

वैरस्यास्य गतः पारं हत्वा दुर्योधनं रणे
राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः

MN DUTT: 06-194-010

वैरस्यास्य गताः पारं हत्वा दुर्योधनं रणे
राज्यं युधिष्ठिरः प्राप्तो वयं च गतमन्यवः

M. N. Dutt: Having killed Duryodhana in battle, we have terminated our hostilities. Yudhishthira has regained his kingdom, and we also have been freed from anger!'

BORI CE: 11-014-011

गान्धार्युवाच
न तस्यैष वधस्तात यत्प्रशंससि मे सुतम्
कृतवांश्चापि तत्सर्वं यदिदं भाषसे मयि

MN DUTT: 06-194-011

गान्धार्युवाच न तस्यैष वधस्तात यत् प्रशंससि मे सुतम्
कृतवांश्चापि तत् सर्वं यदिदं भाषसे मयि

M. N. Dutt: Hearing these words of Bhima, Gandhari said,– 'As you praise my son thus he did not deserve such a death! He, however, did all that you describe!

BORI CE: 11-014-012

हताश्वे नकुले यत्तद्वृषसेनेन भारत
अपिबः शोणितं संख्ये दुःशासनशरीरजम्

MN DUTT: 06-194-012

हताश्वे नकुले यत्तु वृषसेनेन भारत
अपिबः शोणितं संख्ये दुःशासनशरीरजम्

M. N. Dutt: When Vrishasena, however, had deprived Nakula of his horses, O Bharata, you drank in battle the blood from Dussasana's body.

BORI CE: 11-014-013

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्
क्रूरं कर्माकरोः कस्मात्तदयुक्तं वृकोदर

MN DUTT: 06-194-013

सद्भिर्विगर्हितं घोरमनार्यजनसेवितम्
क्रूरं कर्माकृथास्तस्मात्तदयुक्तं वृकोदर

M. N. Dutt: Such an act is cruel and is spoken ill of by the good. It becomes a most disrespectable person. It was a wicked act, O Vrikodara, which you then perpetrated. You should not have done it.

BORI CE: 11-014-014

भीमसेन उवाच
अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम्
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन

MN DUTT: 06-194-014

भीमसेन उवाच अन्यस्यापि न पातव्यं रुधिरं किं पुनः स्वकम्
यथैवात्मा तथा भ्राता विशेषो नास्ति कश्चन

M. N. Dutt: Bhima replied,-'It is improper to drink the blood of even a stranger, what then need be said about quaffing the blood of one's own self. One's brother, again, is like his own self. There is no difference between them.

BORI CE: 11-014-015

रुधिरं न व्यतिक्रामद्दन्तोष्ठं मेऽम्ब मा शुचः
वैवस्वतस्तु तद्वेद हस्तौ मे रुधिरोक्षितौ

MN DUTT: 06-194-015

रुधिरं न व्यतिक्रामद् दन्तोष्ठं मेऽम्ब मा शुचः
वैवस्वतस्तु तद् वेद हस्तौ मे रुधिरोक्षितौ

M. N. Dutt: The blood, however, did not, O mother, pass down my lips and teeth. Karna knew this well. My hands only were covered with Dussasana's blood.

BORI CE: 11-014-016

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
भ्रातॄणां संप्रहृष्टानां त्रासः संजनितो मया

MN DUTT: 06-194-016

हताश्वं नकुलं दृष्ट्वा वृषसेनेन संयुगे
भ्रातृणां सम्प्रहृष्टानां त्रासः संजानितो मया

M. N. Dutt: Seeing Nakula deprived of his horses by Vrishasena in battle, I caused the rejoicing Kaurava brothers to be filled with fear.

BORI CE: 11-014-017

केशपक्षपरामर्शे द्रौपद्या द्यूतकारिते
क्रोधाद्यदब्रुवं चाहं तच्च मे हृदि वर्तते

MN DUTT: 06-194-017

केशपक्षपरामर्श द्रौपद्या द्यूतकारिते
क्रोधाद् यदब्रवं चाहं तच्च मे हृदि वर्तते

M. N. Dutt: When after the gambling match the hairs of Draupadi were seized, I gave vent to certain words in anger. I do still remember those words.

BORI CE: 11-014-018

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः
प्रतिज्ञां तामनिस्तीर्य ततस्तत्कृतवानहम्

MN DUTT: 06-194-018

क्षत्रधर्माच्च्युतो राज्ञि भवेयं शाश्वतीः समाः
प्रतिज्ञां तामनिस्तीर्य ततस्तत् कृतवानहम्

M. N. Dutt: I would for all years to come, have been regarded to have neglected the duties of a Kshatriya if I had left that promise unfulfilled. It was for this, O queen, that I did that act.

BORI CE: 11-014-019

न मामर्हसि गान्धारि दोषेण परिशङ्कितुम्
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु

MN DUTT: 06-194-019

न मामर्हसि गान्धारि दोषेण परिशङ्कितुम्
अनिगृह्य पुरा पुत्रानस्मास्वनपकारिषु
अधुना किं नु दोषेण परिशङ्कितुमर्हसि

M. N. Dutt: You should not, O Gandhari, attribute any fault to me. Without having checked your sons formerly, should you attribute any fault to our innocent selves.

BORI CE: 11-014-020

गान्धार्युवाच
वृद्धस्यास्य शतं पुत्रान्निघ्नंस्त्वमपराजितः
कस्मान्न शेषयः कंचिद्येनाल्पमपराधितम्

MN DUTT: 06-194-020

वृद्धस्यास्य पुत्रान् निघ्नंस्त्वमपराजितः
कस्मानाशेषयः कंचिद् येनाल्पमपराधितम्

M. N. Dutt: Gandhari said "Unvanquished by any one, you have killed a hundred sons of this old man! Oh, why did you not spare, O child, even one son of this old couple deprived of kingdom. Who had not committed a greater offense?

BORI CE: 11-014-021

संतानमावयोस्तात वृद्धयोर्हृतराज्ययोः
कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता

MN DUTT: 06-194-021

संतानमावयोस्तात वृद्धयोर्हतराज्ययोः
कथमन्धद्वयस्यास्य यष्टिरेका न वर्जिता

M. N. Dutt: Why did you not leave even one crutch for this blind couple?

BORI CE: 11-014-022

शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि
न मे दुःखं भवेदेतद्यदि त्वं धर्ममाचरः

MN DUTT: 06-194-022

शेषे ह्यवस्थिते तात पुत्राणामन्तके त्वयि
न मे दुःखं भवेदेतद् यदि त्वं धर्ममाचरेः

M. N. Dutt: O child, although you live unscathed, having killed all my sons, yet I would not have been sorry, if you had followed the path of righteousness in killing them.

Home | About | Back to Book 11 Contents | ← Chapter 13 | Chapter 15 →