Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 022

BORI CE: 11-022-001

गान्धार्युवाच
आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्
गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत्

MN DUTT: 06-201-001

गान्धार्युवाच आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्
गृघ्रगोमायवः शूरं बहुबन्धुमबन्धुवत्

M. N. Dutt: Gandhari said "See, killed by Bhimasena, the king of Avanti lies there. Vultures and jackals and crows are feasting upon that hero. Through possessed of many friends, he lies now perfectly helpless.

BORI CE: 11-022-002

तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन
शयानं वीरशयने रुधिरेण समुक्षितम्

MN DUTT: 06-201-002

तं पश्य कदनं कृत्वा शूराणां मधुसूदन
शयानं वीरशयने रुधिरेण समुक्षितम्

M. N. Dutt: See, O slayer of Madhu, having made a great onslaught of enemies, that warrior is now lying on the bed of a hero, bathed in blood.

BORI CE: 11-022-003

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्

MN DUTT: 06-201-003

शृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः
तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्

M. N. Dutt: Jackals, and Kankas, and other carnivorous animals of various kinds, are dragging him now. Mark the reverses caused by Time.

BORI CE: 11-022-004

शयानं वीरशयने वीरमाक्रन्दसारिणम्
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते

MN DUTT: 06-201-004

शयानं वीरशयने शूरमाक्रन्दकारिणम्
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते

M. N. Dutt: His wives, all are crying in grief, and sitting around that hero who while alive was a terrible slayer of enemies but who now lies on the bed of a hero.

BORI CE: 11-022-005

प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम्
प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम्

MN DUTT: 06-201-005

प्रातिपेयं महेष्वासं हतं भल्लेन बाह्निकम्
प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम्

M. N. Dutt: See, Pratipa's son Valhika, that powerful and highly energetic bowman, slain with a broad-headed shaft, is now lying on the ground like a sleeping tiger.

BORI CE: 11-022-006

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः

MN DUTT: 06-201-006

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते
सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः

M. N. Dutt: Though dead, the color of his face is still highly bright, like that of the full moon, risen on the fifteenth day of the light fortnight.

BORI CE: 11-022-007

पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता
पाकशासनिना संख्ये वार्द्धक्षत्रिर्निपातितः

MN DUTT: 06-201-007

पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता
पाकशासनिना संख्ये वार्धक्षत्रिनिपातितः

M. N. Dutt: Burning with grief on account of the death of his son, and desirous of fulfilling his vow, Indra's son Arjuna has killed there that son of Vriddhakshatra.

BORI CE: 11-022-008

एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्

MN DUTT: 06-201-008

एकादश चमूर्भित्त्वा रक्ष्यमाणं महात्मना
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्

M. N. Dutt: Behold that Jayadratha, who was protected by the illustrious Drona, killed by Partha bent on making good his promise, after penetrating through eleven Akshauhinis of soldiers.

BORI CE: 11-022-009

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्

MN DUTT: 06-201-009

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्

M. N. Dutt: Inauspicious vultures, O Janarddana, are feasting upon Jayadratha, the proud and energetic lord of the Sindhu-Sauviras.

BORI CE: 11-022-010

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत
भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात्

MN DUTT: 06-201-010

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात्

M. N. Dutt: See, O Achyuta, carnivorous creatures are dragging his body away to a neighbouring jungle, though his devoted wives are trying to protect it.

BORI CE: 11-022-011

तमेताः पर्युपासन्ते रक्षमाणा महाभुजम्
सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः

MN DUTT: 06-201-011

तमेताः पर्युपासन्ते रक्ष्यमाणं महाभुजम्
सिन्धुसौवीरभर्तारं काम्बो जयवनस्त्रियः

M. N. Dutt: The Kamvoja and Yavana wives of that powerful king of the Sindhus and the Sauviras are waiting upon him for protecting his body.

BORI CE: 11-022-012

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः

MN DUTT: 06-201-012

यदा कृष्णामुपादाय प्राद्रवत् केकयैः सह
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः

M. N. Dutt: At that time, O Janarddana, when Jayadratha, assisted by the Kekayas, tried to ravish Draupadi, he should have been killed by the Pandavas.

BORI CE: 11-022-013

दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः

MN DUTT: 06-201-013

दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः

M. N. Dutt: Out of respect, for Dusshala, they liberated him on that occasion. Why, O Krishna, did they not show some respect for that Dusshala once more.

BORI CE: 11-022-014

सैषा मम सुता बाला विलपन्ती सुदुःखिता
प्रमापयति चात्मानमाक्रोशति च पाण्डवान्

MN DUTT: 06-201-014

सैषा मम सुता बाला विलपन्ती च दुःखिता
आत्मना हन्ति चात्मानमाक्रोशन्ती च पाण्डवान्

M. N. Dutt: That young daughter of mine, is now crying sorrowfully. She is striking her body with her own hands and blaming the Pandavas.

BORI CE: 11-022-015

किं नु दुःखतरं कृष्ण परं मम भविष्यति
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः

MN DUTT: 06-201-015

किं नु दुःखतरं कृष्णं परं मम भविष्यति
यत् सुता विधवा बाला स्नुषाश्च निहतेश्वराः

M. N. Dutt: What, O Krishna, can be a greater grief to me than that my young daughter should be a widow and all my daughters-in-law should equally be so.

BORI CE: 11-022-016

अहो धिग्दुःशलां पश्य वीतशोकभयामिव
शिरो भर्तुरनासाद्य धावमानामितस्ततः

MN DUTT: 06-201-016

हा हा धिग् दुःशलां पश्य वीतशोकभयामिव
शिरो भर्तुरनासाद्य धावमानामितस्ततः

M. N. Dutt: Alas, alas, see, my daughter Dusshala having cast off her grief and fears, is running about in search of the head of her husband.

BORI CE: 11-022-017

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः
स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः

MN DUTT: 06-201-017

वारयामास यः सर्वान् पाण्डवान् पुत्रगृद्धिनः
स हत्वा विपुला: सेनाः स्वयं मृत्युवंश गतः

M. N. Dutt: After killing a vast army, he who had restrained all the Pandavas desirous of rescuing their son, at last himself yielded to death.

BORI CE: 11-022-018

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः

MN DUTT: 06-201-018

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः

M. N. Dutt: Alas, those wives of his, with faces as beautiful as the moon, are crying, sitting around that irresistible hero who took after an infuriate elephant.

Home | About | Back to Book 11 Contents | ← Chapter 21 | Chapter 23 →