Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 023

BORI CE: 11-023-001

गान्धार्युवाच
एष शल्यो हतः शेते साक्षान्नकुलमातुलः
धर्मज्ञेन सता तात धर्मराजेन संयुगे

MN DUTT: 06-202-001

गान्धार्युवाच एष शल्यो हतः शेते साक्षान्नकुलमातुल: धर्मज्ञेन हतस्तात धर्मराजेन संयुगे

M. N. Dutt: Gandhari said There lies Shalya, the maternal uncle himself of Nakula, killed in battle, by the pious and virtuous Yudhishthira.

BORI CE: 11-023-002

यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ
स एष निहतः शेते मद्रराजो महारथः

MN DUTT: 06-202-002

यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ
स एष निहतः शेते मद्रराजो महाबलः

M. N. Dutt: He used everywhere, O foremost of men, to boast of his equality with you. That powerful car-warrior, viz., the king of the Madras, now lies dead.

BORI CE: 11-023-003

येन संगृह्णता तात रथमाधिरथेर्युधि
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः

MN DUTT: 06-202-003

येन संगृह्णता तात रथमाधिरथेर्युधि
जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः

M. N. Dutt: When he accepted the drivership of Karna's car in battle, he tried to depress Karna for securing victory for the sons of Pandu.

BORI CE: 11-023-004

अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्
मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम्

MN DUTT: 06-202-004

अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम्
मुखं पद्मपलाशाक्षं काकैरादष्टमव्रणम्

M. N. Dutt: Alas, alas, look at the smooth face of Shalya, beautiful as the moon, and having eyes resembling lotus petals, eaten away by crows.

BORI CE: 11-023-005

एषा चामीकराभस्य तप्तकाञ्चनसप्रभा
आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः

MN DUTT: 06-202-005

अस्य चामीकराभस्य तप्तकाञ्चनसप्रभा
आस्याद् विनिः सृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः

M. N. Dutt: There, the tongue of that king, beautiful like molten gold, looting out of his mouth, is, O। Krishna, being devoured by carnivorous birds.

BORI CE: 11-023-006

युधिष्ठिरेण निहतं शल्यं समितिशोभनम्
रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः

MN DUTT: 06-202-006

युधिष्ठिरेण निहतं शल्यं समितिशोभनम्
रुदत्यः पर्युपासन्ते मद्रराजं कुलाङ्गनाः

M. N. Dutt: the ladies of the royal house of Madra, crying aloud, are sitting around the body of that king, that ornament of assemblies, killed by Yudhishthira.

BORI CE: 11-023-007

एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्
क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम्

BORI CE: 11-023-008

शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः
वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम्

MN DUTT: 06-202-007

एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम्
क्रोशन्त्योऽथ समासाद्य क्षत्रियाः क्षत्रियर्षभम्
शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः
वासिता गृष्टयः पङ्के परिमग्नमिव द्विपम्

M. N. Dutt: Those ladies are sitting around that fallen hero like a herd of she-elephants in their season around their leader sunk in mud.

BORI CE: 11-023-009

शल्यं शरणदं शूरं पश्यैनं रथसत्तमम्
शयानं वीरशयने शरैर्विशकलीकृतम्

MN DUTT: 06-202-008

शल्यं शरणदं शूरं पश्येमं वृष्णिनन्दन
शयानं वीरशयने शरैर्विशकलीकृतम्

M. N. Dutt: Look at the brave Shalya, the great protector and the foremost of car-warriors, stretched on the bed of heroes, his body wounded with arrows.

BORI CE: 11-023-010

एष शैलालयो राजा भगदत्तः प्रतापवान्
गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः

MN DUTT: 06-202-009

एष शैलालयो राजा भगदत्तः प्रतापवान्
गजाङ्कुशधरः श्रीमाशेते भुवि निपातितः

M. N. Dutt: There the highly powerful king Bhagadatta, the king of a mountainous kingdom, the foremost of all holders of good, lies dead on the Earth.

BORI CE: 11-023-011

यस्य रुक्ममयी माला शिरस्येषा विराजते
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्

MN DUTT: 06-202-010

यस्य रुक्ममयी माला शिरस्येषा विराजते
श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान्

M. N. Dutt: Look at the golden and shining garland that he still wears on his head. Though the body is being devoroured by beasts of prey, that garland still adorns the beautiful hairs on his head.

BORI CE: 11-023-012

एतेन किल पार्थस्य युद्धमासीत्सुदारुणम्
लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा

MN DUTT: 06-202-011

एतेन किल पार्थस्य युद्धमासीत् सुदारुणम्
रोमहर्षणमत्युग्रं शक्रस्य त्वहिना यथा

M. N. Dutt: Dreadful was the battle that took place between this king and Partha, making the hairs stand erect, like that between Shakra and the Asura Vritra.

BORI CE: 11-023-013

योधयित्वा महाबाहुरेष पार्थं धनंजयम्
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः

MN DUTT: 06-202-012

योधयित्वा महाबाहुरेष पार्थं धनंजयम्
संशयं गमयित्वा च कुन्तीपुत्रेण पातितः

M. N. Dutt: Having fought Dhananjaya ine son of Pritha, and brought him to a perilous condition,। this mighty-armed one, was at last killed by his antagonist.

BORI CE: 11-023-014

यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन
स एष निहतः शेते भीष्मो भीष्मकृदाहवे

MN DUTT: 06-202-013

यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन
स एष निहतः शेते भीष्मो भीष्मकृताहवे

M. N. Dutt: He who had no equal on Earth in heroism and energy, that achiever of dreadful feasts in battle, viz., Bhishma, lies there dead.

BORI CE: 11-023-015

पश्य शांतनवं कृष्ण शयानं सूर्यवर्चसम्
युगान्त इव कालेन पातितं सूर्यमम्बरात्

MN DUTT: 06-202-014

पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम्
युगान्त इव कालेन पतितं सूर्यमम्बरात्

M. N. Dutt: Behold the son of Shantanu, O Krishna, that hero effulgent like the sun, stretched on the Earth, like the Sun himself dropped off the sky at the end of the Yuga.

BORI CE: 11-023-016

एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान्
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव

MN DUTT: 06-202-015

एष तप्त्वा रणे शत्रूशस्त्रतापेन वीर्यवान्
नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव

M. N. Dutt: Having scorched his enemies with the fire of his weapons in battle, that brave warrior, that Sun among men, O Keshava, has set like the real Sun at evening.

BORI CE: 11-023-017

शरतल्पगतं वीरं धर्मे देवापिना समम्
शयानं वीरशयने पश्य शूरनिषेविते

MN DUTT: 06-202-016

शरतल्पगतं भीष्ममूर्ध्वरेतसमच्युतम्
शयानं वीरशयने पश्य शूरनिषेविते

M. N. Dutt: Look at that hero, O Krishna, who in knowledge of duty was equal to Devapi himself, now lying on a bed of arrows, worthy of heroes.

BORI CE: 11-023-018

कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्
आविश्य शेते भगवान्स्कन्दः शरवणं यथा

MN DUTT: 06-202-017

कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम्
आविश्य शेते भगवान् स्कन्दः शरवणं यथा

M. N. Dutt: Having spread his bed of barbed and unbarbed arrows, that hero lieth on it like Skanda on a clump of reeds.

BORI CE: 11-023-019

अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्
उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना

MN DUTT: 06-202-018

अतूलपूर्ण गाङ्गेयस्त्रिभिर्बाणैः समन्वितम्
उपधायोपधानाग्रयं दत्तं गाण्डीवधन्वना

M. N. Dutt: Indeed, the son of Ganga lies there, resting his head on that excellent pillow, consisting of three arrows,-given him by Arjuna.

BORI CE: 11-023-020

पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः
एष शांतनवः शेते माधवाप्रतिमो युधि

MN DUTT: 06-202-019

पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः
एष शान्तनवः शेते माधवप्रतिमो युधि

M. N. Dutt: For obeying the mandate of his father, this illustrious one drew up his vital seed. Peerless in battle, that son of Shantanu lies there, O Madhava.

BORI CE: 11-023-021

धर्मात्मा तात धर्मज्ञः पारंपर्येण निर्णये
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्

MN DUTT: 06-202-020

धर्मात्मा तात सर्वज्ञः पारावर्येण निर्णये
अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत्

M. N. Dutt: Pious and acquainted with all forms of duty, by the help of his knowledge of both the worlds, that hero, though mortal, is still alive like an immortal.

BORI CE: 11-023-022

नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी
यत्र शांतनवो भीष्मः शेतेऽद्य निहतः परैः

MN DUTT: 06-202-021

नास्ति युद्धे कृती कश्चिन्न विद्वान् न पराक्रमी
यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः शरैः

M. N. Dutt: When Shantanu's son lies to-day, struck down with arrows, it seems that no other person alive on Earth who is learned and powerful and who is competent to perform great feats in battle.

BORI CE: 11-023-023

स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः
धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना

MN DUTT: 06-202-022

स्वयमेते शूरेण पृच्छ्यमानेन पाण्डवैः
धर्मज्ञेनाहवे मृत्युरादिष्टःसत्यवादिना

M. N. Dutt: Solicited by the Pandavas, this truthful, righteous, and virtuous hero, communicate to them the means of his own death.

BORI CE: 11-023-024

प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्

MN DUTT: 06-202-023

प्रणष्टः कुरुवंशश्च पुनर्येन समुद्धृतः
स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम्

M. N. Dutt: Alas, he who had revived the extinct line of Kuru, that illustrious and highly intelligent person, has left the world with all the Kurus in his company.

BORI CE: 11-023-025

धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव
गते देवव्रते स्वर्गं देवकल्पे नरर्षभे

MN DUTT: 06-202-024

कं नु परिप्रक्ष्यन्ति माधव
गते देवव्रते स्वर्ग देवकल्पे नरर्षभे

M. N. Dutt: From whom, O Madhava, will the Kurus, receive instructions of religion and duty after that foremost of men, viz., Devavrata, who resembles a god, shall have gone to heaven?

BORI CE: 11-023-026

अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा
तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम्

MN DUTT: 06-202-025

अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा
तं पश्य पतितं द्रोणं कुरूणां गुरुमुत्तमम्

M. N. Dutt: See Drona, that best of Brahmanas, that preceptor of Arjuna, of Satyaki, and of the Kurus, is lying on the ground.

BORI CE: 11-023-027

अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव

MN DUTT: 06-202-026

अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः
भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव

M. N. Dutt: The highly energetic Drona, O Madhava, was as a master of the four kinds of arms like Shukra of Vrigu's race.

BORI CE: 11-023-028

यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम्
चकार स हतः शेते नैनमस्त्राण्यपालयन्

MN DUTT: 06-202-027

यस्य प्रसादाद् बीभत्सुः पाण्डव: कर्म दुष्करम्
चकार स हतः शेते नैनमस्त्राण्यपालयन्

M. N. Dutt: Through his favour, Vibhatsu the son of Pandu has achieved the most of difficult feats. He now lies dead on the ground. Weapons refused to come at last at his command.

BORI CE: 11-023-029

यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः

MN DUTT: 06-202-028

यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान्
सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः परिक्षतः

M. N. Dutt: Placing him at their head, the Kauravas had challenged the Pandavas. That foremost of all warriors was in the end wounded with weapons.

BORI CE: 11-023-030

यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत्
स भूमौ निहतः शेते शान्तार्चिरिव पावकः

MN DUTT: 06-202-029

यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत्
स भूमौ निहतः शेते शान्तार्चिरिव पावकः

M. N. Dutt: As he moved about in battle, scorching his enemies in every direction, his movement resembled that of a blazing fire. Alas, he now lies dead on the ground, like an extinguished fire.

BORI CE: 11-023-031

धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव
द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा

MN DUTT: 06-202-030

धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव
द्रोणस्य निहतस्याजौ दृश्यते जीवतो यथा

M. N. Dutt: The handle of the bow is yet in his grasp, The leathern fences, O Madhava, pre still on his fingers. Though killed, he still looks as if alive.

BORI CE: 11-023-032

वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव
अनपेतानि वै शूराद्यथैवादौ प्रजापतेः

MN DUTT: 06-202-031

वेदा यस्माच चत्वारः सर्वाण्यस्त्राणि केशव
अनपेतानि वै शूराद् यथैवादौ प्रजापतैः

M. N. Dutt: The four Vedas, and all kinds, of weapons, O Keshava, did not leave that hero even as they do not the Lord Prajapati.

BORI CE: 11-023-033

वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ

MN DUTT: 06-202-032

वन्दनार्हविमौ तस्य बन्दिभिर्वन्दितौ शुभौ
गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ

M. N. Dutt: His auspicious feet, worthy of adoration and adored before by bards and eulogists, and worshipped by disciples, are now being dragged by jackals.

BORI CE: 11-023-034

द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन
कृपी कृपणमन्वास्ते दुःखोपहतचेतना

MN DUTT: 06-202-033

द्रोणं दुपदपुत्रेण निहतं मधुसूदन
कृपी कृपणमन्वास्ते दुःखोपहतचेतना

M. N. Dutt: Senseless with sorrow, Kripi sorrowfully attends, O destroyer of Madhu, on that Drona who has been killed by Draupada's son.

BORI CE: 11-023-035

तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम्
हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम्

MN DUTT: 06-202-034

तां पश्य रुदतीमार्ता मुक्तकेशीमधोमुखीम्
हतं पतिमुपासन्ती द्रोणं शस्त्रभृतां वरम्

M. N. Dutt: Look at that sorrow-stricken lady, fallen upon the Earth, with disheveled hair and face Juser hanging down. Alas, she serves sorrowfully her lifeless husband, that best of all holders of weapons, lying on the ground.

BORI CE: 11-023-036

बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी

MN DUTT: 06-202-035

बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव
उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी

M. N. Dutt: Many Brahmana saints, with matted locks on their head, are serving the body of Drona that is cased in armour cut asunder, O Keshava, with the arrows of Dhrishtadyumna.

BORI CE: 11-023-037

प्रेतकृत्ये च यतते कृपी कृपणमातुरा
हतस्य समरे भर्तुः सुकुमारी यशस्विनी

MN DUTT: 06-202-036

प्रेतकृत्यं च यतते कृपी कृपणमातुरा
हतस्य समरे भर्तुः सुकुमारी यशस्विनी

M. N. Dutt: The illustrious and delicate Kripi, depressed and Sorrow-stricken, is trying to perform the last rites on the body of her husband killed in battle.

BORI CE: 11-023-038

अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः

MN DUTT: 06-202-037

अग्नीनाधाय विधिवञ्चितां प्रज्वाल्य सर्वतः
द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः

M. N. Dutt: There, having placed the body of Drona on the funeral pyre and having put fire with due rites, those reciters of Samans are singing the three verses.

BORI CE: 11-023-039

किरन्ति च चितामेते जटिला ब्रह्मचारिणः
धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव

MN DUTT: 06-202-038

कुर्वन्ति च चितामेते जटिला ब्रह्मचारिणः
धनुभिः शक्तिभिश्चैव रथनीडैश्च माधव

M. N. Dutt: Those Brahmana saints, with matted locks on their head, have made the funeral pyre of that Brahmana with bows and arrows and carboxes, O Madhava.

BORI CE: 11-023-040

शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम्
त एते द्रोणमाधाय शंसन्ति च रुदन्ति च

MN DUTT: 06-202-039

शरैश्च विविधैरन्यैर्धक्ष्यते भूरितेजसम्
इति द्रोणं समाधाय शंसन्ति च रुदन्ति च

M. N. Dutt: Having collected various other sorts of arrows, that highly energetic hero is being consumed by them. Having placed his body on the pyre, they are singing and weeping.

BORI CE: 11-023-041

सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे
अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने

BORI CE: 11-023-042

गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा

MN DUTT: 06-202-040

सामभिस्त्रिभिरन्तस्थैरनुशंसन्ति चापरे
अग्नावग्निं समाधाय द्रोणं हुत्वा हुताशने
गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः
अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपी च ते

M. N. Dutt: Others are reciting the three well-known Saman verses that are used on such occasions. Burning the dead body of Drona on that fire, like fire in fire, those saintly disciples of his, are proceeding towards the banks of Ganga, along the left side of the pyre and having placed Kripi at their head."

Home | About | Back to Book 11 Contents | ← Chapter 22 | Chapter 24 →