Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 11 – Chapter 024

BORI CE: 11-024-001

गान्धार्युवाच
सोमदत्तसुतं पश्य युयुधानेन पातितम्
वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके

MN DUTT: 06-203-001

गान्धार्युवाच सोमदत्तसुतं पश्य युयुधानेन पातितम्
विद्युतमानं विहगैर्बहुभिर्माधवान्तिके

M. N. Dutt: Gandhari said See the son of Somadatta, who was killed by Yuyudhana, is being cut by a large number of birds.

BORI CE: 11-024-002

पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन
युयुधानं महेष्वासं गर्हयन्निव दृश्यते

MN DUTT: 06-203-002

पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन
युयुधानं महेष्वासं गर्हयन्निव दृश्यते

M. N. Dutt: Burning with sorrow at the death of his son, Somadatta, O Janarddana, seems to blame the great bowman Yuyudhana.

BORI CE: 11-024-003

असौ तु भूरिश्रवसो माता शोकपरिप्लुता
आश्वासयति भर्तारं सोमदत्तमनिन्दिता

BORI CE: 11-024-004

दिष्ट्या नेदं महाराज दारुणं भरतक्षयम्
कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि

MN DUTT: 06-203-003

असौ हि भूरिश्रवसो माता शोकपरिप्लुता
आश्वासयति भर्तारं सोमदत्तमनिन्दिता
दिष्ट्या नैनं महाराज दारुणं भरतक्षयम्
कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि

M. N. Dutt: There the mother of Bhurishravas that faultless lady, beside herself with grief, is addressing her lord Somadatta, saying,-By good luck, O king, you do not witness this terrible destruction of the Bharatas, this extermination of the Kurus, this sight resembling the spectacles occurring at the end of a cycle.

BORI CE: 11-024-005

दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम्
अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि

MN DUTT: 06-203-004

दिष्ट्या यूपध्वजं पुत्रं वीरं भूरिसहस्रदम्
अनेकक्रतुयज्वानं निहतं नानुपश्यसि

M. N. Dutt: By good luck, you do not see your heroic, son, who bore the device of the sacrificial stake on his banner and who celebrated numberless sacrifices with profuse presents to all, killed on the field of battle.

BORI CE: 11-024-006

दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु
न शृणोषि महाराज सारसीनामिवार्णवे

MN DUTT: 06-203-005

दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु
न शृणोषि महाराज सारसीनामिवार्णवे

M. N. Dutt: By good luck, you do not hear those dreadful wails of woe uttered amidst this destruction by your daughter-in-law like the screams of a fight of cranes of the sea.

BORI CE: 11-024-007

एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः

MN DUTT: 06-203-006

एकवस्त्रार्धसंवीताः प्रकीर्णासितमूर्धजाः
स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः
:

M. N. Dutt: Your daughters-in-law, deprived of both husbands and sons, are running about, each clad in a single piece of cloth and each with her clad in a single piece of cloth and each with her black hairs all disheveled.

BORI CE: 11-024-008

श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्

MN DUTT: 06-203-007

श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि
छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्

M. N. Dutt: By good luck, you do not see to-day your son, that foremost of men, deprived of one of his arms, killed by Arjuna, and now being devoured by beasts of prey.

BORI CE: 11-024-009

शलं विनिहतं संख्ये भूरिश्रवसमेव च
स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि

MN DUTT: 06-203-008

शलं विनिहतं संख्ये भूरिश्रवसमेव च
स्नुषाश्च विविधाः सर्वा दिष्ट्या नाद्येह पश्यसि

M. N. Dutt: By good luck, you do not see to-day your son Shala killed in battle, and Bhurishravas deprived of life, and your widowed daughterin-law plunged into grief.

BORI CE: 11-024-010

दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः
विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि

MN DUTT: 06-203-009

दिष्ट्या तत् काञ्चनं छत्रं यूपकेतोर्महात्मनः
विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि

M. N. Dutt: By good luck, you do not see the golden umbrella of that illustrious hero who had the sacrificial stake as his emblem on his banner, torn and broken on the terrace of his car.

BORI CE: 11-024-011

अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः

MN DUTT: 06-203-010

अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्
परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः

M. N. Dutt: There the black-eyed wives of Bhurishravas are bewailing piteously surrounding their lord killed by Satyaki.

BORI CE: 11-024-012

एता विलप्य बहुलं भर्तृशोकेन कर्शिताः
पतन्त्यभिमुखा भूमौ कृपणं बत केशव

MN DUTT: 06-203-011

एता विलय करुणं भर्तृशोकेन कर्शिताः
पतन्त्यभिमुखा भूमौ कृपणं वत केशव

M. N. Dutt: Stricken with sorrow on account of the slaughter of their husband, those ladies bewailing piteously, are falling down on the Earth with their faces toward the ground, and slowly approaching you, O Keshava!

BORI CE: 11-024-013

बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्
प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः

MN DUTT: 06-203-012

बीभत्सुरतिबीभत्सं कर्मेदमकरोत् कथम्
प्रमत्तस्य यदच्छत्सीद् बाहुं शूरस्य यज्वनः

M. N. Dutt: Alas, why did Arjuna of pure deeds commit such a heinous crime, since he cut off the arm of a heedless warrior who was brave and used to perform sacrifices.

BORI CE: 11-024-014

ततः पापतरं कर्म कृतवानपि सात्यकिः
यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः

MN DUTT: 06-203-013

ततः पापतरं कर्म कृतवानपि सात्यकिः
यस्मात् प्रायोविष्टस्य प्राहार्षीत् संशितात्मनः

M. N. Dutt: Alas, Satyaki perpetrated a still more sinful act, for he killed a person of restrained soul while sitting in the observance of the praya VOW.

BORI CE: 11-024-015

एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-203-014

एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिक
किं नु वक्ष्यति वै सत्सु गोष्ठीषु च सभासु च

M. N. Dutt: Alas, O righteous one, you are lying on the ground, killed unfairly by two foes. Thus, O Madhava, those wives of Bhurishravas are crying aloud in sorrow.

BORI CE: 11-024-016

भार्या यूपध्वजस्यैषा करसंमितमध्यमा
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत्

MN DUTT: 06-203-015

अपुण्यमयशस्यं च कर्मेदं सात्यकिः स्वयम्
इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव
भार्या यूपध्वजस्यैषा करसम्मितमध्यमा
कृत्वोत्सङ्गे भुजं भर्तुः कृपणं परिदेवति

M. N. Dutt: There, those wives of that warrior, all having slender waists, are placing upon their laps the cut off arm of their husband and weeping bitterly. Here is that arm which used to attack the girdles, grind the deep bosoms and touch the navel, the thighs, and the hips, of fair ladies, and loosen the ties of the drawers worn by them.

BORI CE: 11-024-017

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः
नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 06-203-016

अयं स हन्ता शूराणां मित्राणाप्रभयप्रदः
प्रदाता गोसहस्राणां क्षत्रियान्तकरः करः

M. N. Dutt: Here is that arm which killed enemies and dispelled the fears of friends, which gave thousands of kine and rotted out the Kshatriyas in battle.

BORI CE: 11-024-018

वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः

MN DUTT: 06-203-017

वासुदेवस्य सांनिध्ये पार्थेनालिष्टकर्मणा
युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः

M. N. Dutt: In the presence of Vasudeva himself, Arjuna of pure deeds cut it off while you were heedless and engaged with another in battle.

BORI CE: 11-024-019

किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन
अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान्

BORI CE: 11-024-020

इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना
तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्

MN DUTT: 06-203-018

किं नु वक्ष्यासि संसत्सु कथासु च जनार्दन
अर्जुनस्य महत् कर्म स्वयं वा स किरीटभृत्
इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्

M. N. Dutt: How will you, O Janarddana, describe this great fear of Arjuna while speaking of it in the midst of assemblies. What also will the diadem-decked Arjuna himself say of it?-Censuring you in this way, that best of ladies nas stopped at last. The co-wives of that lady are lamenting piteously with her as if she wee their daughter-in-law.

BORI CE: 11-024-021

गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः
निहतः सहदेवेन भागिनेयेन मातुलः

MN DUTT: 06-203-019

गान्धारराजः शकुनिर्बलवान् सत्यविक्रमः
निहतः सहदेवेन भागिनेयेन मातुलः

M. N. Dutt: There the powerful Shakuni, the king of the Gandharas, having irresistible prowess, has been killed by Sahadeva, the maternal uncle by the sister's son.

BORI CE: 11-024-022

यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते
स एष पक्षिभिः पक्षैः शयान उपवीज्यते

MN DUTT: 06-203-020

यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते
स एष पक्षिभिः पक्षैः शयान उपवीज्यते

M. N. Dutt: Formerly, he used to be fanned with a two gold-handed fans. Alas, now, his boy lunging on the ground is being fanned by birds with their wings.

BORI CE: 11-024-023

यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा

MN DUTT: 06-203-021

यः स्वरूपाणि कुरुते शतशोऽथ सहस्रशः
तस्य मायाविनो माया दग्धाः पाण्डवतेजसा

M. N. Dutt: He used to assume hundreds and thousands of forms. All the illusions, however, of that man possessed of great illusory powers, have been burnt by the energy of the son of Pandu.

BORI CE: 11-024-024

मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्
सभायां विपुलं राज्यं स पुनर्जीवितं जितः

MN DUTT: 06-203-022

मायया निकृतिप्रज्ञो जितवान् यो युधिष्ठिरम्
सभायां विपुलं राज्य स पुनजीवितं जितः

M. N. Dutt: Highly wily, he had defeated Yudhishthira in the assembly by his power of deception and won from him his vast kingdom. The son of Pandu, however, has now conquered Shakuni's life-breaths.

BORI CE: 11-024-025

शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते
कितवं मम पुत्राणां विनाशायोपशिक्षितम्

MN DUTT: 06-203-023

शकुन्ताः शकुनि कृष्ण समन्तात् पर्युपासते
कैतवं मम पुत्राणां विनाशायोपशिक्षितम्

M. N. Dutt: Look, O Krishna, a number of birds is not sitting around Shakuni. An expert in dice, alas, he had also mastered the means for the destruction of my sons.

BORI CE: 11-024-026

एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह
वधाय मम पुत्राणामात्मनः सगणस्य च

MN DUTT: 06-203-024

एतेनैतन्महद् वैरं प्रसक्तं पाण्डवैः सह
वधाय मम पुत्राणामात्मनः सगणस्य च

M. N. Dutt: This fire of hostility with the Pandavas had been lighted by Shakuni, for the destruction of my children as also of himself and his followers ar relatives.

BORI CE: 11-024-027

यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः

MN DUTT: 06-203-025

यथैव ममत्राणां लोका: शस्त्रजिताः प्रभो
एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः

M. N. Dutt: Like those gained by my sons, O powerful one, by the use of arms, this man too, however wicked-souled, has obtained many blissful regions by the use of weapons.

BORI CE: 11-024-028

कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन

MN DUTT: 06-203-026

कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह
विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन

M. N. Dutt: My fear, O destroyer of Madhu, is that wily man may not create dissensions even there between my children all of whom are simple and confiding.

Home | About | Back to Book 11 Contents | ← Chapter 23 | Chapter 25 →