Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 003

BORI CE: 12-003-001

नारद उवाच
कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा

MN DUTT: 07-003-001

नारद उवाच कर्णस्य बाहुवीर्येण प्रणयेन दमेन च
तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा

M. N. Dutt: Narada said That foremost of Bhrigu's race Rama was well pleased with the power of Karna's arms, his love (for him), his self-restraint, and the services he rendered to his preceptor.

BORI CE: 12-003-002

तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्
प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने

MN DUTT: 07-003-002

तस्मै स विधिवत् कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम्
प्रोवाचाखिलमव्यग्रं तपस्वी तत् तपस्विने

M. N. Dutt: Ever practising ascetic penances, Rama cheerfully communicated, with due forms, to his disciple who practised penances everything about the Brahma weapon with the Mantras for withdrawing it.

BORI CE: 12-003-003

विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः

MN DUTT: 07-003-003

विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः
चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः

M. N. Dutt: Having acquired a knowledge of that weapon, Karna began to live happily in Bhrigu's retreat, and highly powerful as he was, he devoted himself with great energy to the science of arms.

BORI CE: 12-003-004

ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात्
कर्णेन सहितो धीमानुपवासेन कर्शितः

MN DUTT: 07-003-004

ततः कदाचिद् रामस्तु चरन्नाश्रममन्तिकात्
कर्णेन सहितो धीमानुपवासेन कर्शितः

M. N. Dutt: One day the highly intelligent Rama, while walking with Karna in the vicinity of his retreat, felt himsclf very weak for the fasts he had undergone.

BORI CE: 12-003-005

सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः
कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः

MN DUTT: 07-003-005

सुष्वाय जामदग्न्यस्तु विश्रम्भोत्पन्नसौहृदः
कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः

M. N. Dutt: From affection created by confidence, the tired son of Jamadagni, placing his head on Karna's lap, slept soundly.

BORI CE: 12-003-006

अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः
दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत्

MN DUTT: 07-003-006

अथ कृमिः श्लेष्ममेदोमांसशोणितभोजनः
दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागतः

M. N. Dutt: While his preceptor was thus sleeping (with head] on his lap, a dreadful worm, whose bite was very painful and which lived on phlegm and fat and flesh and blood, appeared before Karna.

BORI CE: 12-003-007

स तस्योरुमथासाद्य बिभेद रुधिराशनः
न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात्

MN DUTT: 07-003-007

स तस्योरुमथासाद्य बिभेद रुधिराशनः
न चैनमशकत् क्षेप्तुं हन्तुं वापि गुरोर्भयात्

M. N. Dutt: Getting at Karna's thigh, that blooddrinking worm began to pierce it. Lest his preceptor might get up, Karna could neither throw away nor kill that animal.

BORI CE: 12-003-008

संदश्यमानोऽपि तथा कृमिणा तेन भारत
गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः

MN DUTT: 07-003-008

संदश्यमानस्तु तथा कृमिणा तेन भारत
गुरोः प्रबोधनाशङ्की तमुपैक्षत सूर्यजः

M. N. Dutt: Though his limb was cut through by that worm, O Bharata, the son of Surya, lest his preceptor should awake, allowed it to do its pleasure.

BORI CE: 12-003-009

कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्
अकम्पन्नव्यथंश्चैव धारयामास भार्गवम्

MN DUTT: 07-003-009

कणस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम्
अकम्पयन्नव्यथयन् धारयामास भार्गवम्

M. N. Dutt: Though the pain was unbearable, Karna endured it with heroic patience, and continued to hold Bhrigu's son on his lap, without trembling in the least and without displaying any sign of pain.

BORI CE: 12-003-010

यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः
तदाबुध्यत तेजस्वी संतप्तश्चेदमब्रवीत्

BORI CE: 12-003-011

अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम

MN DUTT: 07-003-010

यदास्य रुधिरेणाङ्ग परिस्पृष्टं भृगूद्वहः
तदाबुद्ध्यत तेजस्वी संत्रस्तश्चेदमब्रवीत्
अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया
कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम

M. N. Dutt: When at last Karna's blood touched the body of the highly energetic Rama, the latter awoke and said these words in fear,-Alas, I have been polluted. What are you doing. Tell me, without any fear, what is the truth of this matter.

BORI CE: 12-003-012

तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम्
ददर्श रामस्तं चापि कृमिं सूकरसंनिभम्

MN DUTT: 07-003-011

तस्य कर्णस्तदाऽऽचष्ट कृमिणा परिभक्षणम्
ददर्श रामस्तं चापि कृमि सूकरसंनिभम्

M. N. Dutt: Then Karna informed him of that worm's bite. Rama saw that worm which was like a hog in shape.

BORI CE: 12-003-013

अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम्
रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः

MN DUTT: 07-003-012

अष्टपादं तीक्ष्णदंष्ट्र सूचीभिरिव संवृतम्
रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः

M. N. Dutt: It had eight feet and very sharp teeth, and was covered with bristles pointed like needles. Its name was 'Alarka, its limbs were then shrunk [with fear].

BORI CE: 12-003-014

स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत्
तस्मिन्नेवासृक्संक्लिन्ने तदद्भुतमिवाभवत्

MN DUTT: 07-003-013

स दृष्टमात्रो रामेण कृमि: प्राणानवासृजत्
तस्मिन्नेवासृजि क्लिन्नस्तदद्भुतमिवाभवत्

M. N. Dutt: As soon as Rama looked at it, the worm died melting in that blood which it had drawn. All this appeared wonderful.

BORI CE: 12-003-015

ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः

MN DUTT: 07-003-014

ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान्
राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः

M. N. Dutt: A Rakshasa of terrible form, dark in hue, of a red neck, capable of assuming forms at will, and staying on the clouds was seen in the sky.

BORI CE: 12-003-016

स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः
स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम्

BORI CE: 12-003-017

मोक्षितो नरकादस्मि भवता मुनिसत्तम
भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम्

MN DUTT: 07-003-015

स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः
स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथागतम्
मोक्षितो नरकादस्माद् भवता मुनिसत्तम
भद्रं तवास्तु वन्दे त्वां प्रियं मे भवता कृतम्

M. N. Dutt: His object fulfilled, the Rakshasa, with joined palms addressed Rama, saying, O best of ascetics, you have saved me from this hell! Blessed by you, I worship you have donc me good.

BORI CE: 12-003-018

तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्

MN DUTT: 07-003-016

तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान्
कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत्

M. N. Dutt: The highly energetic and the mighty armed son of Jamadagni said to him,-Who are you? And why did you fall into hell? Tell me all this.

BORI CE: 12-003-019

सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः
पुरा देवयुगे तात भृगोस्तुल्यवया इव

MN DUTT: 07-003-017

सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः
पुरा देवयुगे तात भृगोस्तुल्यवया इव

M. N. Dutt: He answered,-Formerly I was a great Asura by the name of Dansha. In the Krita cycle, O sire, I was of the same age with Bhrigu.

BORI CE: 12-003-020

सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि

MN DUTT: 07-003-018

सोऽहं भृगोः सुदयितां भार्यामपहरं बलात्
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि

M. N. Dutt: I ravished the dearly-loved wife that sage. Cursed by him I fell down on the Earth in the form of a worm.

BORI CE: 12-003-021

अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे

MN DUTT: 07-003-019

अब्रवीद्धि स मां क्रुद्धस्तव पूर्वपितामहः
मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे

M. N. Dutt: In anger your ancestor said to me, living on urine and phlegm, O wretch, you will live in hell.

BORI CE: 12-003-022

शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम्
भविता भार्गवे राम इति मामब्रवीद्भृगुः

MN DUTT: 07-003-020

शापस्यान्तो भवेद् ब्रह्मन्नित्येवं तमथाब्रवम्
भविता भार्गवाद् रामादिति मामब्रवीद् भृगुः

M. N. Dutt: I then begged him, saying-When, O Brahmana, will this curse end?-Bhrigu replied, saying-This curse shall end through Rama of my family.

BORI CE: 12-003-023

सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा
त्वया साधो समागम्य विमुक्तः पापयोनितः

MN DUTT: 07-003-021

सोऽहमेनां गतिं प्राप्तो यथा न कुशलं तथा त्वया साधो समागम्य विमुक्तः पापयोनितः

M. N. Dutt: It was for this I had led a life like one of uncleaned soul! O righteous one, by you, however, I have been rescued from that sinful life.

BORI CE: 12-003-024

एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः
रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत्

MN DUTT: 07-003-022

एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः
रामः कर्णं च सक्रोधमिदं वचनमब्रवीत्

M. N. Dutt: Having said so, the great Asura, bowing to Rama, went away. Then Rama wrathfully addressed Karna, saying.

BORI CE: 12-003-025

अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्
क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम्

MN DUTT: 07-003-023

अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत्
क्षत्रियस्येव ते धैर्यं कामया सत्यमुच्यताम्

M. N. Dutt: O fool, no Brahmana could bear such a pain! Your patience is like that of a Kshatriya! Tell me the truth, without fear.

BORI CE: 12-003-026

तमुवाच ततः कर्णः शापभीतः प्रसादयन्
ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-003-024

कर्णः शापाद् ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव
तमुवाच ततः भीतः प्रसादयन्

M. N. Dutt: Thus asked, Karna, fearing to be cursed, and trying to please him, said, O you of Bhrigu's race know me for a Suta, a race originating from the intermixture of Brahmanas with Kshatriyas.

BORI CE: 12-003-027

राधेयः कर्ण इति मां प्रवदन्ति जना भुवि
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव

MN DUTT: 07-003-025

राधेयः कर्ण इति मां प्रवदन्ति जना भुवि
प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव

M. N. Dutt: People call me Karna the son of Radha! O you of Bhrigu's race, be propitiated with my poor self who have thus behaved for mastering the weapons.

BORI CE: 12-003-028

पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके

MN DUTT: 07-003-026

पिता गुरुर्न संदेहो वेदविद्याप्रदः प्रभुः
अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिक

M. N. Dutt: Forsooth, a reverend preceptor in the Vedas and other branches of learning is one's father! It was for this that I introduced myself to you as a person of your family.

BORI CE: 12-003-029

तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव
भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्

BORI CE: 12-003-030

यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया
तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति

MN DUTT: 07-003-027

तमुवाच भृगुश्रेष्ठः सरोषः प्रदहन्निवा भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम्
यस्मान्मिथ्योपचरितो ह्यस्त्रलोभादिह त्वया
तस्मादेतन ते मूढ ब्रह्मास्त्रं प्रतिभास्यति

M. N. Dutt: Unto the cheerless and trembling Karna, that foremost one of Bhrigu's race, smiling though angry, said to the cheerless and trembling Karna who was lying on Earth with joined hands, since you have from avarice of weapons, behaved here falsely, therefore, O wretch, this Brahma weapon shall not remain in your remembrance.

BORI CE: 12-003-031

अन्यत्र वधकालात्ते सदृशेन समेयुषः
अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन

MN DUTT: 07-003-028

अन्यत्र वधकालात् ते सदृशेन समीयुषः
अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत् कदाचन

M. N. Dutt: Since you are not a Brahmana, this Brahma weapon shall not, up to the time of your death, live in you when you will be engaged with a warrior equal to yourself.

BORI CE: 12-003-032

गच्छेदानीं न ते स्थानमनृतस्येह विद्यते
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि

MN DUTT: 07-003-029

गच्छेदानीं न ते स्थानमनृतस्येह विद्यते
न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि

M. N. Dutt: Go hence, this is not the place for a person who behaves falsely. On Earth, no Kshatriya will be your equal in battle.

BORI CE: 12-003-033

एवमुक्तस्तु रामेण न्यायेनोपजगाम सः
दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत्

MN DUTT: 07-003-030

एवमुक्तः स रामेण न्यायेनोपजगाम हा दुर्योधनमुपागम्य कृतोस्त्रोऽस्मीति चाब्रवीत्

M. N. Dutt: Thus addressed by Rama, Karna came away, having duly taken his permission. Arriving then before Duryodhana, he informed him, saying-I have learnt all weapons.

Corresponding verse not found in BORI CE

MN DUTT: 07-003-031

एवमुक्तः स रामेण न्यायेनोपजगाम हा दुर्योधनमुपागम्य कृतोस्त्रोऽस्मीति चाब्रवीत्

M. N. Dutt: Thus addressed by Rama, Karna came away, having duly taken his permission. Arriving then before Duryodhana, he informed him, saying-I have learnt all weapons.

Home | About | Back to Book 12 Contents | ← Chapter 2 | Chapter 4 →