Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 004

BORI CE: 12-004-001

नारद उवाच
कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात्
दुर्योधनेन सहितो मुमुदे भरतर्षभ

MN DUTT: 07-004-001

नारद उवाच कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात्
दुर्योधनेन सहितो मुमुदे भरतर्षभ

M. N. Dutt: Narada Said Having thus learnt the use of weapons from Rama of Bhrigu's race, Karna began to live happily in the company of Duryodhana, O foremost of Bharata's race.

BORI CE: 12-004-002

ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च

MN DUTT: 07-004-002

ततः कदाचिद् राजानः समाजग्मुः स्वयंवरे
कलिङ्गविषये राजन् राज्ञश्चित्राङ्गदस्य च

M. N. Dutt: Once on a time, O monarch, many kings went to a Svayamvara at the capital of Chitrangada, the king of the Kalingas.

BORI CE: 12-004-003

श्रीमद्राजपुरं नाम नगरं तत्र भारत
राजानः शतशस्तत्र कन्यार्थं समुपागमन्

MN DUTT: 07-004-003

श्रीमद्राजपुरं नाम नगरं तत्र भारत
राजानः शतशस्तत्र कन्यार्थे समुपागमन्

M. N. Dutt: That prosperous city, O Bharata, was known by the name of Rajapura. Hundreds of kings went there for securing the hand of the maiden.

BORI CE: 12-004-004

श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान्
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ

MN DUTT: 07-004-004

श्रुत्वा दुर्योधनस्तत्र समेतान् सर्वपार्थिवान्
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ

M. N. Dutt: Hearing that various kings had come there, : Duryodhana also, on his golden car, proceeded there, accompanied by Karna.

BORI CE: 12-004-005

ततः स्वयंवरे तस्मिन्संप्रवृत्ते महोत्सवे
समापेतुर्नृपतयः कन्यार्थे नृपसत्तम

MN DUTT: 07-004-005

ततः स्वयंवरे तस्मिन् सम्प्रवृत्ते महोत्सवे
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम

M. N. Dutt: When the festivities commenced in that Svayamvara various kings, O best of kings, came there for the hand of the maiden.

BORI CE: 12-004-006

शिशुपालो जरासंधो भीष्मको वक्र एव च
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः

BORI CE: 12-004-007

सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः
अशोकः शतधन्वा च भोजो वीरश्च नामतः

MN DUTT: 07-004-006

शिशुपालो जरासंधो भीष्मको वक्र एव च
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः
शृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः
अशोकः शतधन्वा च भोजो वीरश्च नामतः

M. N. Dutt: There were amongst them Shisupala, Jarasandha, Bhishmaka, Vakra, Kaportroman, Nila, Rukmi of steady prowess, Shrigala who was ruler of the kingdom of females, Ashoka, Satadhanvan and the heroic king of the Bhojas.

BORI CE: 12-004-008

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः
म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत

MN DUTT: 07-004-007

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः
म्लेच्छाचार्याश्च राजानः प्राच्योदीच्यास्तथैव च

M. N. Dutt: Besides these, many others who lived in the Deccan and many preceptors of the Mlechchha tribes, and many kings from the East and the North, O Bharata, came there.

BORI CE: 12-004-009

काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः
सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः

MN DUTT: 07-004-008

काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः
सर्वे भास्वरदेहाश्च व्याघ्रा इव वलोत्कटाः

M. N. Dutt: All of them were bedecked with golden Angadas and shone resplendent like pure gold. Of shining persons they were like tigers of fierce might.

BORI CE: 12-004-010

ततः समुपविष्टेषु तेषु राजसु भारत
विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता

MN DUTT: 07-004-009

ततः समुपविष्टेषु तेषु राजसु भारत
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता

M. N. Dutt: After all those kings had taken their seats, O Bharata, the maiden entered the arena, accompanied by her nurse and a guard of eunuchs.

BORI CE: 12-004-011

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी

MN DUTT: 07-004-010

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत
अत्यकामद् धार्तराष्ट्र सा कन्या वरवर्णिनी

M. N. Dutt: The names of the kings being mentioned to her that fair maiden passed by the son of Dhritarashtra as she had passed others before him.

BORI CE: 12-004-012

दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान्

MN DUTT: 07-004-011

दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम्
प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान्

M. N. Dutt: Duryodhana, however, of Kuru's race could not bear that insult of self. Disregarding all the kings, he ordered the maiden to stop.

BORI CE: 12-004-013

स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः
रथमारोप्य तां कन्यामाजुहाव नराधिपान्

MN DUTT: 07-004-012

स वीर्यमदमत्तत्वाद् भीष्मद्रोणावुपाश्रितः
रथमारोप्य तां कन्यामाजहार नराधिपः

M. N. Dutt: Elated with the pride of power and relying upon Bhishma and Drona, king Duryodhana taking up that maiden on his car, carried her away forcibly.

BORI CE: 12-004-014

तमन्वयाद्रथी खड्गी भद्धगोधाङ्गुलित्रवान्
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ

MN DUTT: 07-004-013

तमन्वगाद् रथी खड्गी बद्धगोधाङ्गद्धलित्रवान्
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ

M. N. Dutt: Armed with sword, clad in mail, and his fingers cased in leathern fences, Karna, that foremost of all holders of weapons, riding on his car, followed Duryodhana.

BORI CE: 12-004-015

ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर
संनह्यतां तनुत्राणि रथान्योजयतामपि

MN DUTT: 07-004-014

ततो विमर्दः सुमहान् राज्ञामासीद् युयुत्सताम्
संनह्यतां तनुत्राणि रथान् योजयतामपि

M. N. Dutt: A great tumult then took place among the kings, all the whom were bent upon fighting.-Put on your coats of mail. Get the cars ready!-(These were the words that were heard).

BORI CE: 12-004-016

तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव

MN DUTT: 07-004-015

तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव

M. N. Dutt: Filled with ire, they pursued Karna and Duryodhana, pouring their shafts upon them like masses of clouds pouring rain upon a couple of hills.

BORI CE: 12-004-017

कर्णस्तेषामापततामेकैकेन क्षुरेण ह
धनूंषि सशरावापान्यपातयत भूतले

MN DUTT: 07-004-016

कर्णस्तेषामापततामेकैकेन शरेण ह धषि च शरवातान् पातयामास भूतले

M. N. Dutt: As they thus pursued them, Karna struck down their bows and arrows on the ground, each with a single arrow.

BORI CE: 12-004-018

ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान्
कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा

MN DUTT: 07-004-017

ततो विधनुष: कांश्चित् कांश्चिदुद्यतकार्मुकान्
कांश्चिच्चोद्वहतो बाणान् रथशक्तिगदास्तथा

M. N. Dutt: Amongst them some were deprived of bow, some rushed bow in hand, some were on the point of discharging their arrows, and some pursued them, armed with darts and maces.

BORI CE: 12-004-019

लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः
हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान्

MN DUTT: 07-004-018

लाघवाद् व्याकुलीकृत्य कर्णः प्रहरतां वरः
हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान्

M. N. Dutt: Endued with great lightness of hands, Karna, that foremost of all strikers, assailed them all. He deprived many kings of their drivers, and thus defeated them.

BORI CE: 12-004-020

ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः

MN DUTT: 07-004-019

ते स्वयं वाहयन्तोऽश्वान् पाहि पाहीति वादिनः
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः

M. N. Dutt: They then themselves took up the reins of their horses, and saying.-Go away, go away-turned away from the battle with depressed hearts.

BORI CE: 12-004-021

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्

MN DUTT: 07-004-020

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात् तदा
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्

M. N. Dutt: Protected by Karna, Duryodhana also came away, with a gladdened heart, bringing with him the maiden to Hastinapura.

Home | About | Back to Book 12 Contents | ← Chapter 3 | Chapter 5 →