Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 008

BORI CE: 12-008-001

वैशंपायन उवाच
अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः

BORI CE: 12-008-002

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः

MN DUTT: 07-008-001

वैशम्पायन उवाच अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः
दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
स्पयमानो महातेजाः सृक्किणी परिसंलिहन्

M. N. Dutt: Vaishampayana said Like a person reluctant to forgive an insult, the highly energetic Arjuna of keen speech and prowess, betraying great fierceness and licking the corners of his mouth, said smilingly these

BORI CE: 12-008-003

अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्
यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम्

MN DUTT: 07-008-002

अर्जुन उवाच अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्
यत् कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम्

M. N. Dutt: 'O how painful, how distressing, I am sorry to see this great agitation of your heart, since having performed such a superhuman feat, you are deterinined to forsake the world,

BORI CE: 12-008-004

शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात्

MN DUTT: 07-008-003

शत्रून् हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
एवंविधं कथं सर्वं त्यजेथा बुद्धिलाघवात्

M. N. Dutt: Having killed your enemies, and having the sovereignty of the Earth, which has been won ever by observing of the duties of your own order, why should you give up everything through fickleness of heart?

BORI CE: 12-008-005

क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालानवधीः क्रोधमूर्छितः

MN DUTT: 07-008-004

क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालानवधीः क्रोधमूर्छितः

M. N. Dutt: Where on Earth has a eunuch or a procrastinating person acquired sovereignty? Why then did you beside yourself with anger, slay all the kings of the Earth.

BORI CE: 12-008-006

यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित्
समारम्भान्बुभूषेत हतस्वस्तिरकिंचनः
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः

MN DUTT: 07-008-005

यो ह्याजिजीविषेद् भैक्ष्यं कर्मणा नैव कस्यचित्
समारम्भान् बुभूषेत हतस्वस्तिरकिंचनः
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः

M. N. Dutt: He that would lead the life of a mendicant, cannot, by any act of his, enjoy the good things of Earth. Shorn of prosperity and other resources, he can never acquire fame on Earth or sons and animals.

BORI CE: 12-008-007

कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति

MN DUTT: 07-008-006

कापाली नृप पापिष्ठां वृत्तिमासाद्य जीवतः
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति

M. N. Dutt: If, O king, abandoning this prosperous kingdom, you lead the wretched life of a mendicant, what will the world say of you?

BORI CE: 12-008-008

सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिंचनः
कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो

MN DUTT: 07-008-007

सर्वारम्भान् समुत्सृज्य हतस्वस्तिरकिंचनः
कस्मादाशंससे भक्ष्यं कर्तुं प्राकृतवत् प्रभो

M. N. Dutt: Why do you say that leaving aside all the good things of the Earth, shorn of prosperity, and of resources, you will live like a mendicant and a vulgar person.

BORI CE: 12-008-009

अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुंधराम्
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे

MN DUTT: 07-008-008

अस्मिन् राजकुले जातो जित्वा कृत्स्नां वसुंधराम्
धर्मार्थावखिलौ हित्वा वनं मौढ्यात् प्रतिष्ठसे

M. N. Dutt: You are born in a royal family. Having conquered the whole Earth, do you foolishly wish to live in the forest after for-saking everything of virtue of profit?

BORI CE: 12-008-010

यदीमानि हवींषीह विमथिष्यन्त्यसाधवः
भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम्

MN DUTT: 07-008-009

यदीमानि हवींषीह विमथिष्यन्त्यसाधवः
भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम्

M. N. Dutt: In your absence, dishonest men will despoil sacrifices. That sin will certainly contaminate you.

BORI CE: 12-008-011

आकिंचन्यमनाशास्यमिति वै नहुषोऽब्रवीत्
कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह

MN DUTT: 07-008-010

आकिंचन्यं मुनीनां च इति वै नहुघोऽब्रवीत्
कृत्वा नृशंसं ह्यधने धिगस्त्वधनतामिह

M. N. Dutt: Having perpetrated many wicked acts in a state of poverty, king Nahusha spoke ill of that state and said that poverty is for recluses.

BORI CE: 12-008-012

अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान्
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते

MN DUTT: 07-008-011

अश्वस्तनमृषीणां हि विद्यते वेद तद् भवान्
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते

M. N. Dutt: To make no provision for the morrow is a practice that suits Rishis. You know this well! The religion of kings, however, depends entirely on wealth.

BORI CE: 12-008-013

धर्मं संहरते तस्य धनं हरति यस्य यः
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि

MN DUTT: 07-008-012

धर्मं संहरते तस्य धनं हरति यस्य सः
ह्रियमाणे धने राजन् वयं कस्य क्षमेमहि

M. N. Dutt: One who robs another of riches, robs him of his religion as well. Who amongst us, therefore, O king, would forgive an act of depriving us of our wealth.

BORI CE: 12-008-014

अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति

MN DUTT: 07-008-013

अभिशस्तं प्रपश्यन्ति दरिद्रं पावतः स्थितम्
दरिद्रं पातकं लोके न तच्छंसितुमर्हति

M. N. Dutt: It is seen that a poor man, even when he stands hard by, is accused falsely. Poverty is a sin. You should not, therefore, speak high of poverty.

BORI CE: 12-008-015

पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते
विशेषं नाधिगच्छामि पतितस्याधनस्य च

MN DUTT: 07-008-014

पतितः शोच्यते राजन् निर्धनश्चापि शोच्यते
विशेष नाधिगच्छामि पतितस्याधनस्य च

M. N. Dutt: A degraded man as also a poor man, O king, have both to rue their fate, I see no difference between these two.

BORI CE: 12-008-016

अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः

MN DUTT: 07-008-015

अर्थेभ्यो हि विवृद्धेभ्यः सम्भृतेभ्यस्ततस्ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगा:

M. N. Dutt: The increased and deposited wealth like rivers from mountain begets all kinds of meritorious acts.

BORI CE: 12-008-017

अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप
प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति

MN DUTT: 07-008-016

अर्थाद् धर्मश्च कामश्च स्वर्गश्चैव नराधिप
प्राणयात्रापि लोकस्य विना ह्यर्थं न सिद्ध्यति

M. N. Dutt: From wealth originate all religious acts, all pleasures, and heaven itself, O king, Without wealth, a man cannot find the very means of maintaining his life.

BORI CE: 12-008-018

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा

MN DUTT: 07-008-017

अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा

M. N. Dutt: The acts of a person who, endued with little intelligence allows himself to be divested of wealth, are all dried up like shallow rivers in the summer.

BORI CE: 12-008-019

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः

MN DUTT: 07-008-018

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थाः स पुमॉल्लोके यस्यार्थाः स च पण्डितः

M. N. Dutt: He who has wealth has friends. He who has wealth has kinsmen. He who has wealth is considered as a sincere man in the world. He who has wealth is regarded as a learned man.

BORI CE: 12-008-020

अधनेनार्थकामेन नार्थः शक्यो विवित्सता
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः

MN DUTT: 07-008-019

अधनेनार्थकामेन नार्थः शक्यो विधित्सितुम्
अर्थरर्था निबध्यन्ते गजैरिव महागजाः

M. N. Dutt: If a person who has no wealth desires to accomplish a particular object, he meets with failure. Wealth Wealth accumulates wealth, like elephants capturing (wild) elephants.

BORI CE: 12-008-021

धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप

MN DUTT: 07-008-020

धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप

M. N. Dutt: Religious acts, pleasures, joy, courage, anger, learning, and sense of dignity, all originate from wealth, O king.

BORI CE: 12-008-022

धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम

MN DUTT: 07-008-021

धनात् कुलं प्रभवति धनाद् धर्म प्रवर्धते
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम

M. N. Dutt: Wealth begets family prestige. wealth multiples one's religious merit. He who is without wealth has neither this world, nor the next,O foremost of men.

BORI CE: 12-008-023

नाधनो धर्मकृत्यानि यथावदनुतिष्ठति
धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा

MN DUTT: 07-008-022

नाधनो धर्मकृत्यानि यथावदनुतिष्ठति
धनाद्धि धर्मः स्त्रवति शैलादभि नदी यथा

M. N. Dutt: The man who has no wealth cannot celebrate religious acts, for these originate from wealth, like rivers from a mountain.

BORI CE: 12-008-024

यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः
स वै राजन्कृशो नाम न शरीरकृशः कृशः

MN DUTT: 07-008-023

यः कृशार्थः कृशगवः कृशभृत्यः कृशातिथिः
सवै राजन् कृशो नाम न शरीरकृशः कृशः

M. N. Dutt: He whose limbs are lean is not truly a lean man, but he who is lean in respect of horses and kine and servants and guests is truly so.

BORI CE: 12-008-025

अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः

MN DUTT: 07-008-024

अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन् किमन्यज्जातीनां वधाद् गृद्ध्यन्ति देवताः

M. N. Dutt: Judge truly, O kihg, and mark the conduct of the gods and the Danavas. O king, do the gods ever seek anything else than the destruction of their kinsmen (the Asuras)?

BORI CE: 12-008-026

न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्
एतावानेव वेदेषु निश्चयः कविभिः कृतः

MN DUTT: 07-008-025

न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्
एतावानेव वेदेषु निश्चयः कविभिः कृतः

M. N. Dutt: If the appropriation of another's wealth be not regarded as right, how, O monarch, will kings practise virtue on this Earth? Learned men have, in the Vedas, laid down this injunction.

BORI CE: 12-008-027

अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः

MN DUTT: 07-008-026

अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः

M. N. Dutt: The learned man have decreed that kings should live, reciting every day the three Vedas, seeking to acquire wealth, and carefully celebrating sacrifices with the wealth thus acquired.

BORI CE: 12-008-028

द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः
इति देवा व्यवसिता वेदवादाश्च शाश्वताः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-008-027

द्रोहाद् देवैरवाप्तानि दिवि स्थानानि सर्वशः
द्रोहात् किमन्यज्ज्ञातीनां गृद्ध्यन्ते येन देवताः

M. N. Dutt: The gods, through civil war, have secured footing in the celestial region. When the very gods have won their prosperity through civil war, what fault can there be in such quarrels?

BORI CE: 12-008-029

अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च
कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः

BORI CE: 12-008-030

न पश्यामोऽनपहृतं धनं किंचित्क्वचिद्वयम्
एवमेव हि राजानो जयन्ति पृथिवीमिमाम्

BORI CE: 12-008-031

जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने
राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते

BORI CE: 12-008-032

यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति

MN DUTT: 07-008-028

इति देवा व्यवसिता वेदवादाश्च शाश्वताः
अधीयतेऽध्यापयन्ते यजन्ते याजयन्ति च
कृत्स्नं तदेव तच्छेरूयो यदप्याददतेऽन्यतः
न पश्यामोऽनपकृतं धनं किंचित् क्वचिद् वयम्

MN DUTT: 07-008-029

एवमेव हि राजानो जयन्ति पृथिवीमिमाम्
जित्वा ममेयं ब्रुवते पुत्रा इव पितुर्धनम्

MN DUTT: 07-008-030

राजर्षयोऽपि ते स्वर्यो धर्मो ह्येषां निरुच्यते
यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश

MN DUTT: 07-008-031

एवं राजकुलाद् वित्तं पृथिवीं प्रति तिष्ठति
आसीदियं दिलीपस्य नृगस्य नहुषस्य च

M. N. Dutt: Verily the gods, even behave thus. The eternal precepts of the Vedas also approve of it. To learn, teach, sacrifice, and assist at others sacrifices,-these are our primary duties. The wealth that kings appropriate from others, becomes the instrument of their prosperity. Wealth is never acquired without doing some injury to others. It is even thus that kings conquer this world. Having conquered, they are justified to regard that wealth as theirs, just as sons speak of the wealth of their fathers as their own, The royal sages that have gone to heaven have described this to be the duty of kings. Like water flowing on every direction from a rising ocean, wealth goes on all sides from the treasuries of kings. This Earth formerly belonged to king Dvilipa, Nahusha, Ambarisha, and Mandhatri. She is now yours.

BORI CE: 12-008-033

आसीदियं दिलीपस्य नृगस्य नहुषस्य च
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-008-032

अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता
स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः

M. N. Dutt: You should, therefore, celebrate a great sacrifice with enough presents of all sorts and a sufficient quantity of the Earth's produce. If you do not perform that sacrifice, O king, then the sins of this kingdom will visit you.

BORI CE: 12-008-034

स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः
तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम्

MN DUTT: 07-008-032

अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता
स त्वां द्रव्यमयो यज्ञः सम्प्राप्तः सर्वदक्षिणः

MN DUTT: 07-008-033

तं चेन्न यजसे राजन् प्राप्तस्त्वं राज्यकिल्बिषम्
येषां राजाऽश्वमेधेन यजते दक्षिणावता

M. N. Dutt: You should, therefore, celebrate a great sacrifice with enough presents of all sorts and a sufficient quantity of the Earth's produce. If you do not perform that sacrifice, O king, then the sins of this kingdom will visit you. Those subjects whose king performs a horse-sacrifice with enough presents, are all freed from sins and sanctified by witnessing the ablutions at the end of the sacrifice.

BORI CE: 12-008-035

येषां राजाश्वमेधेन यजते दक्षिणावता
उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-008-036

विश्वरूपो महादेवः सर्वमेधे महामखे
जुहाव सर्वभूतानि तथैवात्मानमात्मना

MN DUTT: 07-008-034

उपेत्य तस्यावभृथे पूताः सर्वे भवन्ति ते
विश्वरूपो महादेवः सर्वमेधे महामखे
जुहाव सर्वभूतानि तथैवात्मानमात्मना

M. N. Dutt: In a great sacrifice requiring libations of all kinds of flesh, Mahadeva himself, poured all creatures as sacrificial libations and then his own self.

BORI CE: 12-008-037

शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम
महान्दाशरथः पन्था मा राजन्कापथं गमः

MN DUTT: 07-008-035

शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम
महान् दाशरथः पन्था मा राजन् कुपथं गमः

M. N. Dutt: This is the eternal and holy road. Its fruits are never destroyed. This is the great road called Dasharatha. Abandoning it, 'O king, what other path would you follow"? called Dasharatha. Abandoning it, 'O king, what other path would you follow"?

Home | About | Back to Book 12 Contents | ← Chapter 7 | Chapter 9 →