Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 009

BORI CE: 12-009-001

युधिष्ठिर उवाच
मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि
धारयित्वापि ते श्रुत्वा रोचतां वचनं मम

MN DUTT: 07-009-001

युधिष्ठिर उवाच मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि
धारयन्नपि तच्छुत्वा रोचेत वचनं मम

M. N. Dutt: Yudhishthira said For a little while, O Arjuna, concentrate your attention, thought and hearing on the inner self. If you hear my words in such a state of mind, you will like them!

BORI CE: 12-009-002

सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः
गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत

MN DUTT: 07-009-002

साधुगम्यमहं मार्गं न जातु त्वत्कृते पुनः
गच्छेयं तद् गमिष्यामि हित्वा ग्राम्यसुखान्युत

M. N. Dutt: Abandoning all earthly pleasure, I shall follow that path which is trod by the righteous! [ shall not, for your sake, follow the path pointed out by you.

BORI CE: 12-009-003

क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्
अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु

MN DUTT: 07-009-003

क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्
अथवा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु

M. N. Dutt: If you ask me what path is auspicious which only one should follow, I shall tell you! If you are not inclined to ask me, I shall yet, unasked by you, tell you of it.

BORI CE: 12-009-004

हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह

MN DUTT: 07-009-004

हित्वा ग्राम्यसुखाचारं तप्यमानो महत् तपः
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह

M. N. Dutt: Abandoning the pleasures and what men do in this world, and practising the austerity of penances, I shall wander in the forest, with the animals dwelling there, living on fruits and roots!

BORI CE: 12-009-005

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चर्मचीरजटाधरः

MN DUTT: 07-009-005

जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चर्मचीरजटाधरः

M. N. Dutt: Pouring libations on the fire at the appointed time and performing ablutions at morning, and evening I shall reduce myself by restricted diet. and clad in skins, bear matted locks on my head.

BORI CE: 12-009-006

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
तपसा विधिदृष्टेन शरीरमुपशोषयन्

BORI CE: 12-009-007

मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः
मुदितानामरण्येषु वसतां मृगपक्षिणाम्

MN DUTT: 07-009-006

शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
तपसा विधिदृष्टेन शरीरमुपशोषयन्
मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः
मुदितानामरण्येषु वसतां मृगपक्षिणाम्

M. N. Dutt: Enduring cold, wind, and heat, as also hunger and thirst and toil, I shall emaciate my body by penances as sanctioned by the scriptures. I shall daily listen to the clear notes of happy birds and animals living in the forest, which please the heart and the ear.

BORI CE: 12-009-008

आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्
नानारूपान्वने पश्यन्रमणीयान्वनौकसः

MN DUTT: 07-009-007

आजिघ्रन पेशलान् गन्धान फुल्लानां वृक्षवीरुधाम्
नानारूपान् वने पश्यन् रमणीयान् वनौकसः

M. N. Dutt: I shall enjoy the fragrance of trees and creepers, covered with flowers and see various kinds of charining products that grow in the forest.

BORI CE: 12-009-009

वानप्रस्थजनस्यापि दर्शनं कुलवासिनः
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्

MN DUTT: 07-009-008

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
नाप्रियाण्याचरिष्यामि किंपुनर्ग्रामवासिनाम्

M. N. Dutt: I shall also see many recluses there. I shall not do the slightest harm to any creature, what to speak of those who live in villages and towns?

BORI CE: 12-009-010

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्

MN DUTT: 07-009-009

एकान्तशीली विमृशन् पक्वापक्वेन वर्तयन्
पितृन् देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्

M. N. Dutt: Leading a retired life and engaged in contemplation, I shall live upon ripe and unripe fruits and propitiate the departed manes and the gods with offerings of forest fruits and spring water and beautiful hymns.

BORI CE: 12-009-011

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्

MN DUTT: 07-009-010

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्

M. N. Dutt: Thus leading an austere forest-life, I shall live on, calmly awaiting the dissolution of my body.

BORI CE: 12-009-012

अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्

MN DUTT: 07-009-011

अथवैकोऽहमेकाहमेकैकस्मिन् वनस्पतौ
चरन् भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्

M. N. Dutt: Or, living alone and observing the vow of silence, with iny head shaved clean, I shall live by begging each day of only one trees.

BORI CE: 12-009-013

पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः

MN DUTT: 07-009-012

पांसुभिः समभिच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः

M. N. Dutt: Smearing my body with ashes, and living in forsaken houses, or lying at the foot of trees, I shall live, forsaking all things dear or hateful.

BORI CE: 12-009-014

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः

MN DUTT: 07-009-013

न शोचन्न पहष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः

M. N. Dutt: Without being over-grieved, or over-joyed, and considering censure and applause, hope and affection, in the same light and conquering the pairs of opposites, I shall live, casting off all the things of the world.

BORI CE: 12-009-015

आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः
अकुर्वाणः परैः कांचित्संविदं जातु केनचित्

MN DUTT: 07-009-014

आत्मारामः प्रसन्नात्मा जडान्धवधिराकृतिः
अकुर्वाणः परैः काञ्चित् संविदं जातु कैरपि

M. N. Dutt: Without talking with anybody, I shall outwardly appear as a blind and deaf idiot, while living in contentment and deriving liappiness from my innerself.

BORI CE: 12-009-016

जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान्
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति

MN DUTT: 07-009-015

जङ्गमाजङ्गमान् सर्वानविहिसंश्चतुर्विधान्
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति

M. N. Dutt: Without doing the least harm to the four kinds of movable and immovable creatures, I shall deal with all creatures equally whether fulfilling their duties, or guided entirely by the Senses.

BORI CE: 12-009-017

न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः

MN DUTT: 07-009-016

न चाप्यवहसन् कञ्चिन्न कुर्वन् भृकुटी: क्वचित्
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः

M. N. Dutt: I shall not inock at any one, nor shall I frown at any body. governing all my senses, I shall always put on a cheerful face.

BORI CE: 12-009-018

अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित्
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः

MN DUTT: 07-009-017

अपृच्छन् कस्यचिन्मार्ग प्रव्रजन्नेव केनचित्
न देशं न दिशं काञ्चिद् गन्तुमिच्छन् विशेषतः

M. N. Dutt: Without asking anybody about the way, proceeding along any way that I may happen to see, I shall go on, without caring for the country or the point of the compass to which or towards which I may go.

BORI CE: 12-009-019

गमने निरपेक्षश्च पश्चादनवलोकयन्
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः

MN DUTT: 07-009-018

गमने निरपेक्षश्च पश्चादनवलोकयन्
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः

M. N. Dutt: Not caring where I may go, I shall not look behind. Divesting myself of desire and anger, and concentrating my look inwards, I shall go on forsaking pride of soul and body.

BORI CE: 12-009-020

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि
द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्

MN DUTT: 07-009-019

स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि
द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्

M. N. Dutt: Nature always walks before : hence, food and drink will somehow come. I shall not think of those pairs of opposites that are inimical to such a life.

BORI CE: 12-009-021

अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्

MN DUTT: 07-009-020

अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातुचित्
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्

M. N. Dutt: If even a small quantity of pure food be not available in the first house (where I may go) I shall secure it by going to other houses. If I cannot procure it by even such around, I shall go to seven houses successively and fill my cravings.

BORI CE: 12-009-022

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसंचारे काले विगतभिक्षुके

BORI CE: 12-009-023

एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च
स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम्

MN DUTT: 07-009-021

विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसंचारे काले विगतभिक्षुके
एककालं चरन् भक्ष्यं त्रीनथ द्वे च पञ्च वा
स्नेहपाशं विमुच्याहं चरिष्यामि महीमिमाम्

M. N. Dutt: When the smoke of houses will cease to come out, their hearth-fires having been put out, when husking rods will cease working, and all the inmates will have taken their food, and when mendicants and guests will cease to walk, I shall select a moment for going out a begging and solicit alms at two, three, or five houses at the inost. I shall wander over the Earth, shorn of all desires.

BORI CE: 12-009-024

न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 12-009-025

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 07-009-022

अलाभे सति वा लाभे समदर्शी महातपाः
न जिजीविषुवत् किंचिन्न मुमूर्षुवदाचरन्

M. N. Dutt: Unmoved in success and failure, I shall earn great ascetic merit, I shall behave neither like one who is fond of life nor like one who is about to die.

Corresponding verse not found in BORI CE

MN DUTT: 07-009-023

जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः

M. N. Dutt: I shall not show any liking for life or dislike for death. If one cuts off one arm of mine and another smears the other with sandal-paste, I shall not wish evil to the one or good to other.

BORI CE: 12-009-026

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः

MN DUTT: 07-009-024

नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः

M. N. Dutt: Abandoning all those acts which lead to prosperity and which one can do in life, the only acts I shall perform will be to open and shut my eyes and take as much food and drink as will barely keep up of my existence.

BORI CE: 12-009-027

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः
सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः

MN DUTT: 07-009-025

तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः
सुपरित्यक्तसंकल्प: सुनिर्णिक्तात्मकल्मषः

M. N. Dutt: Without ever being attached to action, and always restraining the senses, I shall abandon all desire and free the soul of all impurities.

BORI CE: 12-009-028

विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः

MN DUTT: 07-009-026

विमुक्तः सर्वसंगेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित्तिष्ठन् सधर्मा मातरिश्वनः

M. N. Dutt: Freed from all attachments and snapping all fetters, I shall live free as the wind.

BORI CE: 12-009-029

वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्
तृष्णया हि महत्पापमज्ञानादस्मि कारितः

MN DUTT: 07-009-027

वीतरागश्चरन्नेवं तुष्टिी प्राप्स्यामि शाश्वतीम्
तृष्णया हि महत् पापमज्ञानादस्मि कारितः

M. N. Dutt: Being frced from affections, I shall enjoy everlasting contentment. Through desire, and ignorance, I have committed great sins.

BORI CE: 12-009-030

कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति

MN DUTT: 07-009-028

कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति

M. N. Dutt: Doing both auspicious and inauspicious acts here, a class of men maintain their wives, children, and kinsmen, all bound to them in relations of cause and effect.

BORI CE: 12-009-031

आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत्

MN DUTT: 07-009-029

आयुषोऽन्ते प्रहायेदं क्षीणप्राणं कलेवरम्
प्रतिगृह्णाति तत् पापं कर्तुः कर्मफलं हि तत्

M. N. Dutt: When the lease of their life expires, abandoning their weakened bodies, they take upon themselves all the effects of their sinful acts, for none but the actor is laden with the consequences of his own acts.

BORI CE: 12-009-032

एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्

MN DUTT: 07-009-030

एवं संसारचक्रेऽस्मिन् व्याविद्धे रथचक्रवत्
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्

M. N. Dutt: Thus, endued with actions, creatures come into this wheel of life that is continually turning like the wheel of a car, and coming there, they meet with their fellow-creatures.

BORI CE: 12-009-033

जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्
असारमिममस्वन्तं संसारं त्यजतः सुखम्

MN DUTT: 07-009-031

जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्
अपारमिव चास्वस्थं संसारं त्यजतः सुखम्

M. N. Dutt: He, however, who gives up his worldly concern, which is really a passing illusion although it looks permanent, and which is afflicted by birth, death, decrepitude, disease, and pain, is sure to enjoy happiness.

BORI CE: 12-009-034

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित्

MN DUTT: 07-009-032

दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु
को हि नाम भवेनार्थी भवेत् कारणतत्त्ववित्

M. N. Dutt: Again, when the very gods drop down from heaven and great Rishis from their high positions, who that knows truths of causes (and effects) would wish to have even heavenly prosperity?

BORI CE: 12-009-035

कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते

MN DUTT: 07-009-033

कृत्वा हि विविधं कर्म तत्तद् विविधलक्षणम्
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते

M. N. Dutt: Having performed various acts according to the diverse means of royal policy, insignificant kings, often destroy a great king through some contrivance.

BORI CE: 12-009-036

तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्

MN DUTT: 07-009-034

तस्मात् प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्
तत् प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्

M. N. Dutt: Meditating on these circumstances, this nectar of wisdom has come to me. Having attained it, I desire to get a permanent, eternal, and ever-abiding place (for myself).

BORI CE: 12-009-037

एतया सततं वृत्त्या चरन्नेवंप्रकारया
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः

MN DUTT: 07-009-035

एतया संततं धृत्या चरन्नेवंप्रकारया
जन्ममृत्युजराव्याधिवेदनाभिरभिद्रुतम्
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः

M. N. Dutt: Always (behaving) with such wisdom and acting in this wise, I shall, by following that fearless path of life, and this body that is subject to birth, death, decrepitude, disease, and pain.

Home | About | Back to Book 12 Contents | ← Chapter 8 | Chapter 10 →