Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 010

BORI CE: 12-010-001

भीम उवाच
श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः
अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी

MN DUTT: 07-010-001

भीम उवाच श्रोत्रियस्येव ते राजन् मन्दकस्याविपश्चितः
अनुवाकहता बुद्धि:षा तत्त्वार्थदर्शिनी

M. N. Dutt: Bhimasena said-Your understanding, O king, cannot perceive the truth, like that of a foolish and unintelligent reciter of the Veda for his recitation of those scriptures.

BORI CE: 12-010-002

आलस्ये कृतचित्तस्य राजधर्मानसूयतः
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ

MN DUTT: 07-010-002

आलस्ये कृतचित्तस्य राजधर्मानसूयतः
विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ

M. N. Dutt: If censuring the duties of kings you would lead an idle life, then, O foremost of Bharata's race, this destruction of the Dhartarashtras was perfectly useless.

BORI CE: 12-010-003

क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे

MN DUTT: 07-010-003

क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते
क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे

M. N. Dutt: Does not a Kshatriya possess forgiveness and compassion and pity and abstention from injury?

BORI CE: 12-010-004

यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन

MN DUTT: 07-010-004

यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम्
शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कंचन

M. N. Dutt: If we knew that this was your intention, we would then have never taken up arms and killed a single creature.

BORI CE: 12-010-005

भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात्
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम्

MN DUTT: 07-010-005

भैक्ष्यमेवाचरिष्याम शरीरस्याविमोक्षणात्
न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम्

M. N. Dutt: We would then have lived by begging till the destruction of this body! This dreadful battle between the kings would also have never taken place!

BORI CE: 12-010-006

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्

MN DUTT: 07-010-006

प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः
स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम्

M. N. Dutt: The learned have declared that what we see is food for the strong. This mobile and immobile world is worthy of being enjoyed by the strong.

BORI CE: 12-010-007

आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः

MN DUTT: 07-010-007

आददानस्य चेद् राज्यं ये केचित् परिपन्थिनः
हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः

M. N. Dutt: Wise men conversant with Kshatriya duties have said that they who stand in the way of the person taking the sovereignty of the Earth, should be killed.

BORI CE: 12-010-008

ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः
तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम्

MN DUTT: 07-010-008

ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः
तान् हत्वा भुड्क्ष्वधर्मेण युधिष्ठिर महीमिमाम्

M. N. Dutt: Committing the same fault, those that stood as enemies of our kingdom have all been killed by us. Having killed then, O Yudhishthira, righteously govern this Earth!

BORI CE: 12-010-009

यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्
पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम्

MN DUTT: 07-010-009

यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम्
पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम्

M. N. Dutt: This act of our refusing the kingdom is like that of a person who having dug a well stops in his work before obtaining water and comes up covered with mire.

BORI CE: 12-010-010

यथारुह्य महावृक्षमपहृत्य ततो मधु
अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम्

MN DUTT: 07-010-010

यथाऽऽरुह्य महावृक्षमपहृत्य ततो मधु
अप्राश्य निधनं गच्छेत् कर्मेदं नस्तथोपमम्

M. N. Dutt: Or, this our act is like that of a person who having climbed up a tall tree and collected honey therefrom dies before tasting it.

BORI CE: 12-010-011

यथा महान्तमध्वानमाशया पुरुषः पतन्
स निराशो निवर्तेत कर्मेदं नस्तथोपमम्

MN DUTT: 07-010-011

यथा महान्तमध्वानमाशया पुरुषः पतन्
स निराशो निवर्तेत कर्मतन्नस्तथोपमम्

M. N. Dutt: Or, it is like that of a person who having set out on a long journey comes back in despair without having reached his goal.

BORI CE: 12-010-012

यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम
आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम्

MN DUTT: 07-010-012

यथा शत्रून् घातयित्वा पुरुषः कुरुनन्दन
आत्मानं घातयेत् पश्चात् कर्मेदं नस्तथोपमम्

M. N. Dutt: Or, it is like that of a person who having killed all his enemies, O you of Kuru's race, at last dies at his own hand.

BORI CE: 12-010-013

यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया
कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम्

MN DUTT: 07-010-013

यथान्नं क्षुधितो लब्ध्वा न भुञ्जीयाद् यदृच्छया
कामीव कामिनी लब्ध्वा कर्मेदं नस्तथोपमम्

M. N. Dutt: Or, it is like that of a person with hunger, who having obtained food, refuses to take it, or of a person under the influence of passion, who having obtained a woman reciprocating his desire refuses to know her.

BORI CE: 12-010-014

वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत

MN DUTT: 07-010-014

वयमेवात्र गर्वा हि यद् वयं मन्दचेतसम्
त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत

M. N. Dutt: We have become butts of censure, O Bharata, because, O king, we follow you who are of weak understanding, in consequence of yourself being our eldest brother!

BORI CE: 12-010-015

वयं हि बाहुबलिनः कृतविद्या मनस्विनः
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा

MN DUTT: 07-010-015

वयं हि बाहुबलिनः कृतविद्या मनस्विनः
क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा

M. N. Dutt: We are endued with the might of arms; we are accomplished in knowledge and gifted with great energy. Yet we follow the words of a eunuch as if we were entirely helpless!

BORI CE: 12-010-016

अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये
कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम्

MN DUTT: 07-010-016

अगतीकगतीनस्मान् नष्टार्थानर्थसिद्धये
कथं वै नानुपश्येयुर्जना: पश्यत यादृशम्

M. N. Dutt: We are the refuge of all helpless persons. Yet, when people see us so, why would they not say that we are entirely powerless to acquire our objects? Think of what I say!

BORI CE: 12-010-017

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते
जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च

MN DUTT: 07-010-017

आपत्काले हि संन्यासः कर्तव्य इति शिष्यते
जरयाभिपरीतेन शत्रुभियंसितेन वा

M. N. Dutt: It has been laid down that (a life of) Renunciation should be adopted, only in times of difficulty, by kings attacked with decrepitude or defeated by, enemies!

BORI CE: 12-010-018

तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते
धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः

MN DUTT: 07-010-018

तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते
धर्मव्यतिक्रमं चैव मन्यन्ते सूक्ष्मदर्शिनः

M. N. Dutt: Wise men, therefore, do not praise Renunciation as the duty of a Kshatriya. On the other hand, the clear-sighted think that the adoption of such a life (by a Kshatriya) involves even the loss of virtue.

BORI CE: 12-010-019

कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः
तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते

MN DUTT: 07-010-019

कथं तस्मात् समुत्पन्नास्तनिष्ठास्तदुपाश्रयाः
तदेव निन्दा भाषेयुर्धाता तत्र न गर्यते

M. N. Dutt: How can those who are born in that order, who follow the practices of that order, and that have their refuse in them, censure those duties? If indeed those duties be censurable, then why should not the Supreme Ordainer be blamed?

BORI CE: 12-010-020

श्रिया विहीनैरधनैर्नास्तिकैः संप्रवर्तितम्
वेदवादस्य विज्ञानं सत्याभासमिवानृतम्

MN DUTT: 07-010-020

श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम्
वेदवादस्य विज्ञानं सत्याभासमिवानृतम्

M. N. Dutt: The persons who are shorn of prosperity and wealth and who are unbelievers, have laid down this precept of the Vedas as the truth. In reality, however, it is never, proper for a Kshatriya to do so.

BORI CE: 12-010-021

शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना
धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम्

MN DUTT: 07-010-021

शक्यं तु मौनमास्थाय बिभ्रताऽऽत्मानमात्मना
धर्मच्छद्म समास्थाय च्यवितुं न तु जीवितुम्

M. N. Dutt: He who can support life by prowess, he who can support himself by his own exertions, does note live, but really deviates from his duty, by following the life of Renunciation.

BORI CE: 12-010-022

शक्यं पुनररण्येषु सुखमेकेन जीवितुम्
अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन्

MN DUTT: 07-010-022

शक्यं पुनररण्येषु सुखमेकेन जीवितुम्
अबिभ्रता पुत्रपौत्रान् देवर्षीनतिथीन् पितॄन्

M. N. Dutt: That man only is capable of leading a solitary life of happiness in the forest who cannot support sons and grandsons and the deities and Rishis and guests and Pitris.

BORI CE: 12-010-023

नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः
अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः

MN DUTT: 07-010-023

नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः
अथान्येन प्रकारेण पुण्यमाहुर्न तं जनाः

M. N. Dutt: As the deer and boars and birds cannot attain to heaven, even so those Kshatriyas who are not shorn of prowess cannot attain to heaven by leading only a forest life. They should acquire religious merit by other means.

BORI CE: 12-010-024

यदि संन्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात्
पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः

MN DUTT: 07-010-024

यदि संन्यासत: सिद्धिं राजा कश्चिदवाप्नुयात्
पर्वताश्च दुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः

M. N. Dutt: If, O king, anybody could secure success from Renunciation, then mountains and trees would surely obtain it.

BORI CE: 12-010-025

एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः
अपरिग्रहवन्तश्च सततं चात्मचारिणः

MN DUTT: 07-010-025

एते हि नित्यसंन्यासा दृश्यन्ते निरुपद्रवाः
अपरिग्रहवन्तश्च सततं ब्रह्मचारिणः

M. N. Dutt: These latter always lead lives of Renunciation. They do not harın any one. They do not lead a life of worldliness and are all Brahmacharins.

BORI CE: 12-010-026

अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः

MN DUTT: 07-010-026

अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते
तस्मात् कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः

M. N. Dutt: If it be the truth that a person's success depends upon his own torture in life and not upon that of others, then you should take to action. He that is shorn of action can never attain success.

BORI CE: 12-010-027

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः
येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते

MN DUTT: 07-010-027

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते

M. N. Dutt: If they who fill only their own stomachs could achieve success, then all aquatic creatures would get it, for these have none else to support save their own selves.

BORI CE: 12-010-028

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्
तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः

MN DUTT: 07-010-028

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्
तस्मात् कर्मव कर्तव्यं नास्ति सिद्धिरकर्मणः

M. N. Dutt: Behold, the world moves on, with every creature on it acting according to its nature, therefore, one should act. The man shorn of action can never attain success.

Corresponding verse not found in BORI CE

MN DUTT: 07-010-029

औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः
तेषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते

M. N. Dutt: If they who fill only their own stomachs could achieve success, then all aquatic creatures would get it, for these have none else to support save their own selves.

Corresponding verse not found in BORI CE

MN DUTT: 07-010-030

अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत्
तस्मात् कर्मव कर्तव्यं नास्ति सिद्धिरकर्मणः

M. N. Dutt: Behold, the world moves on, with every creature on it acting according to its nature, therefore, one should act. The man shorn of action can never attain success.

Home | About | Back to Book 12 Contents | ← Chapter 9 | Chapter 11 →