Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 011

BORI CE: 12-011-001

अर्जुन उवाच
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
तापसैः सह संवादं शक्रस्य भरतर्षभ

MN DUTT: 07-011-001

अर्जुन उवाच अत्रैवोदाहरन्तीममितिहासं पुरातनम्
तापसैः सह संवादं शक्रस्य भरतर्षभ

M. N. Dutt: Arjuna said The old history of the discourse between certain ascetics and Shakra, is cited in this connection, O foremost of Bharata's race!

BORI CE: 12-011-002

केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः

MN DUTT: 07-011-002

केचिद् गृहान् परित्यज्य वनमभ्यागमन् द्विजाः
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः

M. N. Dutt: Certain little-witted well-born Brahmana youths, without attaining manhood, forsaking their homes, came to the woods for leading a forest life.

BORI CE: 12-011-003

धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः
त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत

MN DUTT: 07-011-003

धर्मोऽयमिति मन्वानाः समृद्धा ब्रह्मचारिणः
त्यक्त्वा भ्रातृन् पिढेश्चैव तानिन्द्रोऽन्वकृपायत

M. N. Dutt: Considering that to be virtue, those youths possessing sufficient resources desired to live as Brahmacharins, having abandoned their brothers and fathers. It so happened that Indra felt pity for them.

BORI CE: 12-011-004

तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः

MN DUTT: 07-011-004

तानाबभाषे भगवान् पक्षी भूत्वा हिरण्मयः
सुदुष्करं मनुष्यैश्च यत् कृतं विघसाशिभिः

M. N. Dutt: Assuming the form of a golden bird, Indra addressed them, saying,-What is done by persons who eat the residue of a Sacrifice is the most difficult of acts that men can perform.

BORI CE: 12-011-005

पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम्
संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः

MN DUTT: 07-011-005

पुण्यं भवति कर्मेदं प्रशस्तं चैव जीवितम्
सिद्धार्थास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः

M. N. Dutt: Such an act is productive of great merit. The lives of such men are worthy of every praise. Having attained the object of life, those virtuous men, obtained the highest end!

BORI CE: 12-011-006

ऋषय ऊचुः
अहो बतायं शकुनिर्विघसाशान्प्रशंसति
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः

MN DUTT: 07-011-006

ऋषय ऊचुः अहो बतायं शकुनिर्विघसाशान् प्रशंसति
अस्मान् नूनमयं शास्ति वयं च विघसाशिनः

M. N. Dutt: Hearing these words, the Rishis said,-Lo, this bird praises those who live upon the remnants of Sacrifices! He mentions this to us, for we live upon such remnants!

BORI CE: 12-011-007

शकुनिरुवाच
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान्
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः

MN DUTT: 07-011-007

शकुनिरुवाच नाहं युष्मान् प्रशंसामि पङ्कदिग्धान् रजस्वलान्
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः

M. N. Dutt: The bird then said The bird then said.-I do not praise you! You are covered with mire and very impure! Living upon offals, you are wicked! Ye you not persons living upon the remnants of Sacrifice!-

BORI CE: 12-011-008

ऋषय ऊचुः
इदं श्रेयः परमिति वयमेवाभ्युपास्महे
शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते

MN DUTT: 07-011-008

ऋषय ऊचुः इदं श्रेयः परमिति वयमेवाभ्युपास्महे
शकुने ब्रूहि यच्छेरूयो भृशं ते श्रद्धामहे

M. N. Dutt: The Rishis said We consider this course of life to be highly : blessed! Tell us, O bird, what is for our wellbeing! Your words fill us with great faith!

BORI CE: 12-011-009

शकुनिरुवाच
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः

MN DUTT: 07-011-009

शकुनिरुवाच यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः

M. N. Dutt: The bird said If by acting against your better selves, you do not refuse me your faith, then I shall tell you true and beneficial words.

BORI CE: 12-011-010

ऋषय ऊचुः
शृणुमस्ते वचस्तात पन्थानो विदितास्तव
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः

MN DUTT: 07-011-010

ऋषय ऊचुः शृणुमस्ते वचस्तात पन्थानो विदितास्तव
नियोगे चैव धर्मात्मन् स्थातुमिच्छाम शाधि नः

M. N. Dutt: The Rishis said We shall hear words, O sire, for you know the different paths! O you of righteous soul, we desire also to obey your behests. Instruct us now!

BORI CE: 12-011-011

शकुनिरुवाच
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः

MN DUTT: 07-011-011

शकुनिरुवाच चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः

M. N. Dutt: among quadrupeds the cow is the foremost. Of metals, goid is the foremost. Of words, Mantras, and of human beings, Brahmanas, are the foremost.

BORI CE: 12-011-012

मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते
जीवतो यो यथाकालं श्मशाननिधनादिति

MN DUTT: 07-011-012

मन्त्रोऽयं जातकर्मादिाह्मणस्य विधीयते
जीवतोऽपि यथाकालं श्मशाननिधनादिभिः

M. N. Dutt: These Mantras regulate all the rites of a Brahmana's life, beginning with those consequent upon birth and the period after it, and ending with those consequent on death and the obsequial rites.

BORI CE: 12-011-013

कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते

MN DUTT: 07-011-013

कर्माणि वैदिकान्यस्य स्वर्यः पन्थास्त्वनुत्तमः
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते

M. N. Dutt: These Vedic rites constitute his heaven, path, and best of sacrifices, If it were Otherwise, how could the acts of persons seeking of heaven become successful through Mantras?

BORI CE: 12-011-014

आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते
मासार्धमासा ऋतव आदित्यशशितारकम्

MN DUTT: 07-011-014

आत्मानं दृढवादीति तथा सिद्धिरिहेष्यते
मासार्धमासा ऋतव आदित्यशशितारकम्

M. N. Dutt: He who, in this world, worships his self, knowing it to be a deity of a particular kind, attains to success consistent with a nature of that particular deity. Persons dying in two fortnights go to the Sun, the Moon, or the Stars.

BORI CE: 12-011-015

ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम्
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्

MN DUTT: 07-011-015

ईहन्ते सर्वभूतानि तदिदं कर्मसंज्ञितम्
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्

M. N. Dutt: These three kinds of success, dependent upon action, are sought by every creature. The life of a householder is very superior and sacred and is called the field of success.

BORI CE: 12-011-016

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः
मूढानामर्थहीनानां तेषामेनस्तु विद्यते

MN DUTT: 07-011-016

अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः
मूढानामर्थहीनानां तेषामेनस्तु विद्यते

M. N. Dutt: What path do those men follow that censure action? Foolish and poor as they are they incur sin.

BORI CE: 12-011-017

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्
संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम्

MN DUTT: 07-011-017

देववंशान् पितृवंशान् ब्रह्मवंशांश्च शाश्वतान्
संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम्

M. N. Dutt: And since those little-witted men live by abandoning the eternal paths of the gods, of the Rishis, and of Brahma, therefore, they attain to paths disapproved of by the Shrutis.

BORI CE: 12-011-018

एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम्
तस्मात्तदध्यवसतस्तपस्वि तप उच्यते

MN DUTT: 07-011-018

एतद्वोऽस्तु तपोयुक्तं ददामीत्वृषिचोदितम्
तस्मात् तत्तद् व्यवस्थानं तपस्वि तप उच्यते

M. N. Dutt: There is a verse in the Maniras which says,-(Ye sacrificer, perform the sacrifice with gifts of costly things. I will give you the happiness represented by sons, animals, and heaven.) To live, therefore, in accordance with the ordinance is said to be the highest form of asceticism. Therefore, you should perform sacrifice and penances in the shape of gifts.

BORI CE: 12-011-019

देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते

MN DUTT: 07-011-019

देववंशान् ब्रह्मवंशान् पितृवंशांश्च शाश्वतान्
संविभज्य गुरोश्चर्यां तद् वै दुष्करमुच्यते

M. N. Dutt: The proper performance of these eternal duties, viz., the worship of the gods, the study of the Vedas, and the gratification of the Pitris, as also respectful services to the preceptor,-is the austerest of penances.

BORI CE: 12-011-020

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः

MN DUTT: 07-011-020

देवा वै दुष्करं कृत्वा विभूतिं परमां गताः
तस्माद् गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः

M. N. Dutt: By practising such highly difficult penances, the gods have obtained the highest glory and power. I, therefore, ask you to satisfy the heavy duties of a householder.

BORI CE: 12-011-021

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः
कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम्

BORI CE: 12-011-022

एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः
तस्माद्वनं मध्यमं च लोकेषु तप उच्यते

MN DUTT: 07-011-021

तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः
कुटुम्बविधिनानेन यस्मिन् सर्वं प्रतिष्ठितम्
एतद् विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः
तस्माद् व्रतं मध्यमं तु लोकेषु तप उच्यते

M. N. Dutt: Forsooth, penances are the foremost of all things and are the root of all creatures, Asceticism, is attainable by leading the life a householder, upon which depends everything. The learned Brahmins having chack on malice, beyond the sphere of duality know that penance. The penance so observed by them is addressed as penance on the earth.

BORI CE: 12-011-023

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि

MN DUTT: 07-011-022

दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः
सायंप्रातर्विभज्यानं स्वकुटुम्बे यथाविधि

M. N. Dutt: After duly distributing the food morning and evening among kinsmen, they who eat the residuc attain to the ends that are highly difficult of attainment.

BORI CE: 12-011-024

दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः

MN DUTT: 07-011-023

दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः

M. N. Dutt: They are called eaters of the residue of feasts who cat after having fed guests and gods and Rishis and kinsmen.

BORI CE: 12-011-025

तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः

MN DUTT: 07-011-024

तस्मात् स्वधर्ममास्थाय सुव्रताः सत्यवादिनः
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः

M. N. Dutt: Therefore, those persons who observe their own duties, who practise excellent vows and are truthful in speech, are greatly respected in the world, with their own faith greatly strengthened.

BORI CE: 12-011-026

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः
वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः

MN DUTT: 07-011-025

त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः
वसन्ति शाश्वतान् वर्षाञ्जना दुष्करकारिणः

M. N. Dutt: Shorn pride, those achievers of the most difficult feats attain to heaven and live for ever in the regions of Shakra!

BORI CE: 12-011-027

ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम्
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः

MN DUTT: 07-011-026

अर्जुन उवाच ततस्ते तद् वचः श्रुत्वा धर्मार्थसहितं हितम्
उत्सृज्य नास्तीति गता गार्हस्थ्यं समुपाश्रिताः

M. N. Dutt: Arjuna continued Hearing these beneficial and righteous words, those ascetics abandoned the religion of Renunciation, saying, There is nothing in it,-and begin to live like householders.

BORI CE: 12-011-028

तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम्
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम

MN DUTT: 07-011-027

तस्मात् त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम्
प्रशाधि पृथिवीं कृत्स्ना हतामित्रां नरोत्तम

M. N. Dutt: Therefore, O you, who are conversant with righteousness, availing of that eternal wisdom, rule the wide world, O monarch, that is now shorn of foes."

Home | About | Back to Book 12 Contents | ← Chapter 10 | Chapter 12 →