Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 12 – Chapter 015

BORI CE: 12-015-001

वैशंपायन उवाच
याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम्

MN DUTT: 07-015-001

वैशम्पायन उवाच याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत्
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमच्युतम्

M. N. Dutt: Hearing these words of Yajnasena's daughter, Arjuna once more spoke, showing every respect for his mighty-armed and ever illustrious eldest brother.

BORI CE: 12-015-002

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः

MN DUTT: 07-015-002

अर्जुन उवाच दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति
दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः

M. N. Dutt: Arjuna said (A king with) the rod of chastisement sways all subjects and protects them. The rod of chastisement is awake when all else is under sleep. For this, the wise have designated the rod of chastisement as Righteousness itself.

BORI CE: 12-015-003

धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते

MN DUTT: 07-015-003

दण्डः संरक्षते धर्मं तथैवार्थ जनाधिप
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते

M. N. Dutt: The rod of chastisement protects. Religion and Profit. It protects Pleasure also, O king! For this, the rod of chastisement is identified with the three-fold objects of life.

BORI CE: 12-015-004

दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम्

MN DUTT: 07-015-004

दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते
एवं विद्वानुपाधत्स्व भावं पश्यस्व लौकिकम्

M. N. Dutt: Corn and riches are both protected by the rod of chastisement. Knowing this, O learned king, take up the rod of chastisement and follow the ways of the world!

BORI CE: 12-015-005

राजदण्डभयादेके पापाः पापं न कुर्वते
यमदण्डभयादेके परलोकभयादपि

MN DUTT: 07-015-005

राजदण्डभयादेके पापाः पापं न कुर्वते
यमदण्डभयादेके परलोकभयादपि

M. N. Dutt: One class of wicked men refrain from committing sins through fear of the rod of chastisement in the king's hands. Another section desist from similar acts out of fear of Yama's rod, and another from fear of the next world.

BORI CE: 12-015-006

परस्परभयादेके पापाः पापं न कुर्वते
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्

MN DUTT: 07-015-006

परस्परभयादेके पापाः पापं न कुर्वते
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम्

M. N. Dutt: Another class of persons refrain from committing sinful acts through fear of society. Thus, O king, in this world, everything depends on the rod of chastisement.

BORI CE: 12-015-007

दण्डस्यैव भयादेके न खादन्ति परस्परम्
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत्

MN DUTT: 07-015-007

दण्डस्यैव भयादेके न खादन्ति परस्परम्
अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत्

M. N. Dutt: There are persons who are checked by only the rod of chastisement from devouring one another. If the rod of chastisement did not protect people, they would have been immersed in the darkness of hell.

BORI CE: 12-015-008

यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः

MN DUTT: 07-015-008

यस्माददान्तान् दमयत्यशिष्टान् दण्डयत्यपि
दमनाद् दण्डनाच्चैव तस्माद् दण्डं विदुर्बुधाः

M. N. Dutt: The rod of chastisement (Danda) has been so designated by the wise, because it governs the ungovernable and punishes the wicked.

BORI CE: 12-015-009

वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्
दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते

MN DUTT: 07-015-009

वाचा दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम्
दानदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते

M. N. Dutt: The chastisement should be meted to the Brahmanas by words only; to the Kshatriyas, by giving them only that much of food as would suffice for the up-keep of life; to the Vaishyas, by the imposition of fines and forfeitures of property, while for the Sudras there is no punishment.

BORI CE: 12-015-010

असंमोहाय मर्त्यानामर्थसंरक्षणाय च
मर्यादा स्थापिता लोके दण्डसंज्ञा विशां पते

MN DUTT: 07-015-010

असम्मोहाय मर्त्यानामर्थसंरक्षणाय च
मर्यादा स्थापिता लोके दण्डसंज्ञा विशाम्पते

M. N. Dutt: For compelling men to stick to their duties) and for the protection of property, punitive laws, O king, have been established in the world.

BORI CE: 12-015-011

यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति

MN DUTT: 07-015-011

यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः
प्रजास्तत्र न मुह्यन्ते नेता चेत् साधु पश्यति

M. N. Dutt: The subjects never forget their duties, where Chastisement, of dark complexion and red eyes, stand ready (to grapple with every offender) and the king is of righteous vision.

BORI CE: 12-015-012

ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः

MN DUTT: 07-015-012

ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः

M. N. Dutt: The Brahmacharin and the householder, the hermit and the religious mendicant, all follow their respective duties through fear of chastisement only.

BORI CE: 12-015-013

नाभीतो यजते राजन्नाभीतो दातुमिच्छति
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति

MN DUTT: 07-015-013

नाभीतो यजते राजन् नाभीतो दातुमिच्छति
नाभीतः पुरुषः कश्चित् समये स्थातुमिच्छति

M. N. Dutt: He that is without any fear, O king, never celebrates a sacrifice. He that is without fear never gives away. The man that is without any fear never desires to satisfy and engagement or contract.

BORI CE: 12-015-014

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्

MN DUTT: 07-015-014

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम्
नाहत्वा मत्स्यघातीव प्राणोति महतीं श्रियम्

M. N. Dutt: Without cutting the vital parts of others, without performing the most difficult deeds, and without killing creatures like a fisherman (slaying fish), no person can acquire great prosperity.

BORI CE: 12-015-015

नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत

MN DUTT: 07-015-015

नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत

M. N. Dutt: Without slaughter no man has been able to acquire fame in this world or wealth or subjects. Indra himself, by killing Vritra, became the great Indra.

BORI CE: 12-015-016

य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः

MN DUTT: 07-015-016

य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम्
हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निवरुणो यमः

M. N. Dutt: Those amongst the gods that are giving to killing others are worshipped much more by inen. Rudra, Skanda, Shakra, Agni, Varuna, are all destroyers.

BORI CE: 12-015-017

हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः
वसवो मरुतः साध्या विश्वेदेवाश्च भारत

MN DUTT: 07-015-017

हन्ता कालस्तथा वायुर्मुत्युर्वैश्रवणो रविः
वसवो मरुतः साध्या विश्वेदेवाश्च भारत

M. N. Dutt: Kala and Mrityu and Vayu and Kubera and Surya, the Vasus, the Maruts, the Saddhyas and the Vishvedevas, O Bharata, are all destroyers.

BORI CE: 12-015-018

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः
न ब्रह्माणं न धातारं न पूषाणं कथंचन

MN DUTT: 07-015-018

एतान् देवान् नमस्यन्ति प्रतापप्रणता जनाः
न ब्रह्माणं न धातारं न पूषाणं कथंचना

M. N. Dutt: Humiliated by their power, all people bow to these gods, but not to Brahmana or Dhatri or Pushan at any time.

BORI CE: 12-015-019

मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान्
यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु

MN DUTT: 07-015-019

मध्यस्थान् सर्वभूतेषु दान्ताशमपरायणान्
यजन्ते मानवाः केचित् प्रशान्ताः सर्वकर्मसु

M. N. Dutt: Only a few noble-ininded men worship in all their acts those among the gods who treat all creatures equally and who are self-restrained and peaceful.

BORI CE: 12-015-020

न हि पश्यामि जीवन्तं लोके कंचिदहिंसया
सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः

MN DUTT: 07-015-020

न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया
सत्त्वैः सत्त्वा हि जीवन्ति दुर्बलैर्बलवत्तराः

M. N. Dutt: I do not see any such creature in this world that supports life without doing any act of injury to others. Animals live upon animals, the stronger upon the weaker.

BORI CE: 12-015-021

नकुलो मूषकानत्ति बिडालो नकुलं तथा
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा

MN DUTT: 07-015-021

नकुलो मूषिकानत्ति बिडालो नकुलं तथा
विडालमत्तिश्वा राजश्वानं व्यालमृगस्तथा

M. N. Dutt: The mungoose eats up mice; the cat eats up inungoose; the dog eats up the cat; the dog again is devoured by the spotted leopard.

BORI CE: 12-015-022

तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्

MN DUTT: 07-015-022

तानत्तिं पुरुषः सर्वान् पश्य कालो यथागतः
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत्

M. N. Dutt: Behold, all things again are eaten up by the Destroyer when he comes! This mobile and immobile universe is food for living creatures.

BORI CE: 12-015-023

विधानं देवविहितं तत्र विद्वान्न मुह्यति
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि

MN DUTT: 07-015-023

विधानं दैवविहितं तत्र विद्वान् न मुह्यति
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि

M. N. Dutt: This has been ordained by the celestials. The learned man, therefore, is never stupefied at it. You should, O great king, become what you are by birth!

BORI CE: 12-015-024

विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः
विना वधं न कुर्वन्ति तापसाः प्राणयापनम्

MN DUTT: 07-015-024

विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः
विना वधं न कुर्वन्ति तापसा: प्राणयापनम्

M. N. Dutt: Only the foolish (Kshatriyas) controlling anger and joy, dwell in the woods. The very ascetics cannot maintain their lives without killing creatures.

BORI CE: 12-015-025

उदके बहवः प्राणाः पृथिव्यां च फलेषु च
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात्

MN DUTT: 07-015-025

उदके बहवः प्राणाः पृथिव्यां च फलेषु च
न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयापनात्

M. N. Dutt: Innumerable creature live in water, on earth and in fruits. It is not true that one does not kill them. What greater duty is there than supporting one's life?

BORI CE: 12-015-026

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः

MN DUTT: 07-015-026

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित्
पक्ष्मणोऽपि निपातेन येषां स्यात् स्कन्धपर्ययः

M. N. Dutt: There are many creatures that are so ininute that their existence is not perceptible. The falling of the eyelids even kills them.

BORI CE: 12-015-027

ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः

MN DUTT: 07-015-027

ग्रामान् निष्क्रम्य मुनयो विगतक्रोधमत्सराः
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः

M. N. Dutt: There are men who controlling anger and pride love like ascetics and abandoning villages and towns repair to the forests. Coming there, those men become so stupefied that they live like householder again.

BORI CE: 12-015-028

भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून्
मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च

MN DUTT: 07-015-028

भूमि भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान् पशून्
मनुष्यास्तन्वते यज्ञास्ते स्वर्ग प्राप्नुवन्ति च

M. N. Dutt: Others living like householders and tilling the soil, uprooting herbs, cutting off trees and killing birds and animals celebrate sacrifices and at last attain to heaven.

BORI CE: 12-015-029

दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः

MN DUTT: 07-015-029

दण्डनीत्यां प्रणीतायां सर्वे सिद्ध्यन्त्युपक्रमाः
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः

M. N. Dutt: O son of Kunti, I am sure that the acts of all creatures become successful only when the policy of chastisement is properly applied.

BORI CE: 12-015-030

दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः
शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः

MN DUTT: 07-015-030

दण्डचेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः
जले मत्स्यानिवाभक्ष्यन् दुर्बलान् बलवत्तराः

M. N. Dutt: If chastisement were done away with in this word, creatures would soon be destroyed. Like fishes in the water, stronger animals devour the weaker.

BORI CE: 12-015-031

सत्यं चेदं ब्रह्मणा पूर्वमुक्तं; दण्डः प्रजा रक्षति साधु नीतः
पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः; संतर्जिता दण्डभयाज्ज्वलन्ति

MN DUTT: 07-015-031

सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः
पश्याग्नयश्च प्रतिशाम्य भीताः संतर्जिता दण्डभयाज्ज्वलन्ति

M. N. Dutt: Formerly Brahman himself, said that chastisement, properly applied, maintains creatures. Behold, the very fires, when put out, blaze up again, in fright, when blown! This is owing to the fear of force.

BORI CE: 12-015-032

अन्धं तम इवेदं स्यान्न प्रज्ञायेत किंचन
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी

MN DUTT: 07-015-032

अन्धं तम इवेदं स्यान्न प्राज्ञायत किंचना दण्डश्चेन्न भवेल्लोके विभजन साध्वसाधुनी

M. N. Dutt: If there were no chastisement in the world differentiating the good from the evil, the whole world would have been covered with sheer darkness and all things would have been unsettled.

BORI CE: 12-015-033

येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः
तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः

MN DUTT: 07-015-033

येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः

M. N. Dutt: By chastisement the violators of laws, the atheists and scoffers of the Vedas, soon become disposed to observe rules and regulations.

BORI CE: 12-015-034

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः
दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते

MN DUTT: 07-015-034

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः
दण्डस्य हि भयाद् भीतो भोगायैव प्रवर्तते

M. N. Dutt: Every one in this world is kept all right by chastisement. A person by nature pure and pious is rare. In fear of chastisement, man becomes disposed to observe rules and restrictions.

BORI CE: 12-015-035

चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च
दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम्

MN DUTT: 07-015-035

चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च
दण्डो विधात्रा विहितो धर्मार्थी भुवि रक्षितुम्

M. N. Dutt: Chastisement was introduced by the Creator himself for protecting Religion and Profit, for the happiness of all the four orders, and for making thein pious and humble.

BORI CE: 12-015-036

यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च

MN DUTT: 07-015-036

यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च
अधुः पशून् मनुष्यांश्च यज्ञार्थानि हवींषि च

M. N. Dutt: If there had been no fear of chastisement, then ravens and beasts of prey would have devoured all other animals and men and the clarified butter intended for sacrifices.

BORI CE: 12-015-037

न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत्

MN DUTT: 07-015-037

न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते
न कन्योद्वहनं गच्छेद् यदि दण्डो न पालयेत्

M. N. Dutt: If chastisement did not keep up and protect (the world), then no body would have read the Vedas, nobody would have milked a milch cow, and no maiden would have married.

BORI CE: 12-015-038

विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्

MN DUTT: 07-015-038

विष्वग्लोपः प्रवर्तेत भिधेरन् सर्वसेतवः
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत्

M. N. Dutt: If chastisement did not uphold and protect, then destruction and confusion would have prevailed everywhere and all restrictions would have disappeared, and the idea of property would have gone away.

BORI CE: 12-015-039

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत्

MN DUTT: 07-015-039

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः
विधिवद् दक्षिणावन्ति यदि दण्डो न पालयेत्

M. N. Dutt: If chastisement did not uphold and protect, people could never duly celebrate annual sacrifices with profuse presents.

BORI CE: 12-015-040

चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत्

MN DUTT: 07-015-040

चरेयुर्नाश्रमे धर्म यथोक्तं विधिमाश्रिताः
न विद्यां प्राप्नुयात् कश्चिद् यदि दण्डो न पालयेत्

M. N. Dutt: If chastisement did not uphold and protect, no one would observe the duties of his own order as sanctioned (in the scriptures), and no one would have succeeded in gaining knowledge.

BORI CE: 12-015-041

न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत्

MN DUTT: 07-015-041

न चोष्टा न बलीव नाश्वाश्वतरगर्दभाः
युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत्

M. N. Dutt: If chastisement did not reign supreme, neither, nor asses, would, even if yoked thereto, would carry cars and carriages.

BORI CE: 12-015-042

न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित्
तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत्

BORI CE: 12-015-043

दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः

MN DUTT: 07-015-042

न प्रेष्या वचनं कुर्युर्न बाला जातु कर्हिचित्
न तिष्ठेद् युवती धर्मे यदि दण्डो न पालयेत्
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः
दण्डे स्वर्गो मनुष्याणां लोकोऽयं सुप्रतिष्ठितः

M. N. Dutt: All creatures depend upon chastisement. The learned, therefore, declare that chastisement is the root of all things. Upon chastisement rests the heaven that people seek, and upon il rests this world also.

BORI CE: 12-015-044

न तत्र कूटं पापं वा वञ्चना वापि दृश्यते
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः

MN DUTT: 07-015-043

न तत्र कूटं पापं वा वञ्चना वापि दृश्यते
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः

M. N. Dutt: No sin, no falsehood, and no wickedness, is to be seen there where foe-destroying chastisement is properly used.

BORI CE: 12-015-045

हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत्
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत्

MN DUTT: 07-015-044

हविःश्वा प्रलिहेद् दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत्
हरेत् काकः पुरोडाशं यदि दण्डो न पालयेत्

M. N. Dutt: If the rod of chastisement be not taken up, the dog will lick the sacrificial butter. If that rod were not raised up, the crow also would take away the first (sacrificial) offering.

BORI CE: 12-015-046

यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च

MN DUTT: 07-015-045

यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः
कार्यस्तत्र शोको वै भुक्ष्व भोगान् यजस्व च

M. N. Dutt: Fairly or unfairly, this kingdom has not been gained by us. Our duty now is to give up grief. Do you, therefore, enjoy it and celebrate sacrifices!

BORI CE: 12-015-047

सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम्

MN DUTT: 07-015-046

सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः
संवर्षन्तः फलैर्दानैर्भुजानाश्चान्नमुत्तमम्

M. N. Dutt: Living with their dear wives the lucky men, cat good food, wear good clothes, and cheerfully acquire virtue by fruits and gifts.

BORI CE: 12-015-048

अर्थे सर्वे समारम्भाः समायत्ता न संशयः
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्

MN DUTT: 07-015-047

अर्थे सर्वे समारम्भाः समायत्ता न संशयः
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्

M. N. Dutt: Forsooth, all our acts, depend on wealth : that wealth again depends on chastisement. Mark, therefore, the utility of chastisement!

BORI CE: 12-015-049

लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्
अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः

MN DUTT: 07-015-048

लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम्
अहिंसासाधुहिंसेति श्रेयान् धर्मपरिग्रहः

M. N. Dutt: Duties have been laid down for maintaining the various relations of the world. There are two things here, viz., abstention from injury and injury done with righteous motives, Of these two, that which brings in righteousness is preferable.

BORI CE: 12-015-050

नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च

MN DUTT: 07-015-049

नात्यन्तं गुणवत् किंचिन्न चाप्यत्यन्तनिर्गुणम्
उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा

M. N. Dutt: There is no act that is entirely pure, nor any that is entirely simple. In all acts, right or wrong, something of both prevails.

BORI CE: 12-015-051

पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान्
कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च

MN DUTT: 07-015-050

पशूनां वृषणं छित्त्वा ततो भिन्दन्ति मस्तकम्
वहन्ति बहवो भारान् बध्नन्ति दमयन्ति च

M. N. Dutt: Animals are castrated, and their horns are cut off. They are then compelled to carry weights are tethered, and beaten.

BORI CE: 12-015-052

एवं पर्याकुले लोके विपथे जर्जरीकृते
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर

MN DUTT: 07-015-051

एवं पर्याकुले लोके वितथैर्जर्जरीकृते
तैस्तैायैर्महाराज पुराणं धर्ममाचर

M. N. Dutt: In this world that is unsubstantial full of abuses and painful, O king, do you practise the old customs of men, following rules and examples quoted above.

BORI CE: 12-015-053

यज देहि प्रजा रक्ष धर्मं समनुपालय
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय

MN DUTT: 07-015-052

यज्ञ देहि प्रजां रक्ष धर्म समनुपालय
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय

M. N. Dutt: Celebrate sacrifices, distribute alms, protect your subjects, and practise righteousness. Kill your enemies, O son of Kunti, and protect your friends.

BORI CE: 12-015-054

मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत
न तत्र किल्बिषं किंचित्कर्तुर्भवति भारत

MN DUTT: 07-015-053

मा च ते निघ्नतः शत्रून् मन्युर्भवतु पार्थिव
न तत्र किल्बिषं किंचित् कर्तुर्भवति भारत

M. N. Dutt: Be not dispirited. O king, while killing enemies! He that does it, О Bharata, does not commit the slightest sin!

BORI CE: 12-015-055

आततायी हि यो हन्यादाततायिनमागतम्
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति

MN DUTT: 07-015-054

आततायी हि यो हन्यादाततायिनमागतम्
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्छति

M. N. Dutt: He who takes up a weapon and kills an arined enemy advancing against him, does not incur the sin of killing a man, for it is the anger of the advancing enemy that excites the anger of the destroyer.

BORI CE: 12-015-056

अवध्यः सर्वभूतानामन्तरात्मा न संशयः
अवध्ये चात्मनि कथं वध्यो भवति केनचित्

MN DUTT: 07-015-055

अवध्यः सर्वभूतानामन्तरात्मा न संशयः
अवध्ये चात्मनि कथं वध्योभवति कस्यचित्

M. N. Dutt: The soul of every creature cannot be killed. When the soul cannot be killed how then can one be killed by another?

BORI CE: 12-015-057

यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम्
एवं जीवः शरीराणि तानि तानि प्रपद्यते

MN DUTT: 07-015-056

यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम्
एवं जीवः शरीराणि तानि तानि प्रपद्यते

M. N. Dutt: As a person enters a new house, so does a creature put on successive bodies.

BORI CE: 12-015-058

देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते
एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः

MN DUTT: 07-015-057

देहान् पुराणानुत्सृज्य नवान् सम्प्रतिपद्यते
एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः

M. N. Dutt: Leaving behind decrepit bodies, a creature acquires new forms. People gifted with true insight consider this change as death.

Home | About | Back to Book 12 Contents | ← Chapter 14 | Chapter 16 →